क्विटो-जीवनं प्रेम करोतु!

प्रकाशित: 01.10.2017

जीवनं प्रेम करोतु! अहं प्रथमवारं इक्वाडोरराजधानी क्विटोनगरे पुलिसवाहने वाक्यं दृष्टवान्। ननु च जीवने एतत् एकप्रकारस्य आदर्शवाक्यं दृश्यते।

कदाचित् मम कृते तावत् सुलभं नासीत्।

क्विटो, एण्डीज-नगरम्, यूनेस्को-विश्वविरासतां च । मार्गाः सम्भवतः किञ्चित् तीव्रतराः इति मया स्वयमेव चिन्तयितुं शक्यते स्म ।


जीवनप्रेमस्य स्थाने कदाचित् अत्र आदर्शवाक्यं भवति, यदा तत् अधिकं जटिलं भवितुम् अर्हति तदा किमर्थं सरलं स्थापयितव्यम् इति। यथा विनोदपूर्णेन "वयं ग्रिङ्गो-क्रीडां चिडयामः" इति क्रीडायाः सह ।


इदमेव च तदा। वयं केवलं ग्रिङ्गो इत्यस्मै २० डॉलरस्य बिलानि दद्मः, ताभिः सह दातुं प्रयतन्ते च। अतः। मूर्खः यदा कस्यचित् परिवर्तनं नास्ति... अपि च अधिकं मूर्खः यदा तटेषु अपि परिवर्तनं नास्ति। उम्म्म् । परिवर्तनं नास्ति इति बैंकः ?


खैर...डॉलरस्य आशीर्वादः शापः च सम्भवं करोति। महती महङ्गायानन्तरं इक्वाडोरदेशस्य स्वकीयं मुद्रा नास्ति । आपत्कालीनरूपेण डॉलरस्य आरम्भात् सुक्रे इत्यस्य प्रतिस्थापनात् आरभ्य अर्थव्यवस्था अधिका स्थिरा अभवत् किन्तु महती अपि अभवत् । किन्तु डॉलरं अमेरिकादेशे क्रेतव्यम् अस्ति।

निष्कर्षः- इक्वाडोरदेशस्य प्रायः स्वमुद्रायाः क्रयणेन प्रतिवर्षं देशस्य अरबौ व्ययः भवति । यतः बहवः बिलानि महत् मूल्यानि सन्ति, अतः एटीएम-मध्ये केवलं २० डॉलरस्य बिलानि निर्गच्छन्ति । तादा !!!

कल्पयतु यदा सहसा प्रियं स्विस-फ्रैङ्कं यूरोपीयसङ्घदेशे क्रेतव्यं भवति तदा विद्रोहः।

शासकीयमहलस्य प्रवेशद्वारम् । आम्, ते वास्तविकाः सन्ति!
"वर्जिन आफ् द बन्" इति लघुस्थानीयपर्वते Panecillo (आङ्ग्लभाषायां: Bun) इति । कुमारी मरियमस्य रक्षकदूतरूपेण चित्रणं बाइबिलस्य प्रलयस्य कथायाः आधारेण अस्ति, यत्र सर्वेषां दिवसानां अन्ते पक्षिणी मरियमः "अजगरस्य" उपरि अवतरति नीहारे द्रष्टुं वास्तवमेव भयङ्करम्।

न्यूनतया भयङ्करम् : क्विटो-नगरस्य मध्यभागे टैङ्गो-प्रदर्शनम्
फलशाकविपणनम्
ला रोण्डा ! अत्रैव युवानः प्रेमिणः स्वस्त्रीणां गायनार्थं आगच्छन्ति स्म । अवश्यं, तेषां कनेलाजो (इक्षुदालचीनीभ्यां निर्मितं मद्यं) सह साहसं पिबितस्य अनन्तरमेव । यदि सा महिला गायनकौशलेन प्रभाविता अभवत् तर्हि युवकः स्वमातापितृणां समक्षं प्रस्तुतुं अनुमतिं प्राप्नोति स्म । यदि न, उत्तमतया उल्लासपूर्णबालकस्य उपरि जलं, दुर्गते मूत्रस्य लोटा अपि सिञ्चति स्म ।

आहह...तथा च मा विस्मरन्तु। पर्यटक-अहं बूज टूर बसयानेषु गच्छामि।

दुष्टस्पेनिशजनानाम् एक्वाडोरस्य स्वातन्त्र्यस्य स्मारकम्।
इक्वाडोरस्य इतिहासः रक्तरंजितः अस्ति। विशेषतः राष्ट्रपतिभ्यः। अनेकाः हताः, कदाचित् अधिकं क्रूरतया, कदाचित् न्यूनतया च । जनान् लुण्ठितवन्तः, अथवा केवलं गलतसमये गलत् स्थाने आसन् इति कारणतः वा ।
बेसिलिका इति । गोथिकचर्चवास्तुकलायां स्मारकम् । यदि भवतः शिरः ऊर्ध्वतायाः कृते अस्ति अथवा न्यूनातिन्यूनं शूरः अस्ति तर्हि भवन्तः घण्टागोपुरम् आरोहयितुं शक्नुवन्ति । संकीर्णसोपानयोः मजेदाराः परिहाराः युक्तयः समाविष्टाः।

अन्ये सर्वे पूर्वमेव ठोसभूमौ अद्भुतदृश्यं प्राप्नुवन्ति ।


परन्तु क्विटो न केवलं नगरं प्रयच्छति। ज्वालामुखीभिः परितः, येषु केचन अद्यापि अतीव सक्रियः सन्ति, भवन्तः परितः भ्रमणं कर्तुं शक्नुवन्ति । यथा रोमाञ्चकारी "Chäfi" शूटिंग् कृते।

यतः यदि क्विटो-नगरं भवतः कृते पर्याप्तं उच्चं नास्ति तर्हि ३५०० मीटर् यावत् पदयात्रा कर्तुं शक्यते । एकं केबलकारम्
(el teleferico) नगरस्य दृश्यं विद्यमानं समीपस्थं दृश्यस्थानं, सुमौसमस्य समये कोटोपाक्सीज्वालामुखी च गच्छति । अथवा त्वं प्रकृतेः अवलोकनं करोषि।
पर्वत इव..
अथवा दुर्लभाः पशवः यथा: ललिताः लामाः...
पक्षिणः (अवश्यम्) २.
अन्ये पक्षिणः पक्षिणां छायाचित्रणं कुर्वन्ति
अथवा वन्यजीवेषु सेल्फी स्टिकरस्य न तावत् दुर्लभं उदाहरणम्।
तथा च अवश्यं... वन्यडायनासोराः








उत्तरम्‌

#ecuador#quito#berge#wandern#anden#dollar#amerika#südamerika