दत्तांशसंरक्षणम्

दत्तांशसंरक्षणम्

अस्माकं कम्पनीयां भवतः रुचिः अस्ति इति वयं बहु प्रसन्नाः स्मः। Vakantio इत्यस्य प्रबन्धनार्थं आँकडासंरक्षणं विशेषतया उच्चप्राथमिकता अस्ति | Vakantio वेबसाइट् सामान्यतया किमपि व्यक्तिगतदत्तांशं न दत्त्वा उपयोक्तुं शक्यते । परन्तु यदि कश्चन दत्तांशविषयः अस्माकं जालपुटद्वारा विशेषकम्पनीसेवानां उपयोगं कर्तुम् इच्छति तर्हि व्यक्तिगतदत्तांशस्य संसाधनं आवश्यकं भवितुम् अर्हति । यदि व्यक्तिगतदत्तांशस्य संसाधनम् आवश्यकं भवति तथा च एतादृशप्रक्रियायाः कानूनी आधारः नास्ति तर्हि सामान्यतया वयं सम्बन्धितस्य व्यक्तिस्य सहमतिम् प्राप्नुमः ।

व्यक्तिगतदत्तांशस्य संसाधनं, यथा दत्तांशविषयस्य नाम, पता, ई-मेलपता, दूरभाषसङ्ख्या वा सर्वदा सामान्यदत्तांशसंरक्षणविनियमस्य (GDPR) अनुरूपं, देशविशिष्टदत्तांशसंरक्षणस्य अनुरूपं च भविष्यति वकन्तिओ पर प्रयोज्य नियम। अस्याः दत्तांशसंरक्षणघोषणायाः माध्यमेन अस्माकं कम्पनी जनसामान्यं सूचयितुम् इच्छति यत् वयं यत् व्यक्तिगतदत्तांशं संग्रहयामः, उपयुञ्ज्महे, संसाधयामः च तस्य प्रकारस्य, व्याप्तिः, उद्देश्यं च। अपि च, अस्य दत्तांशसंरक्षणघोषणाद्वारा दत्तांशविषयाणां कृते तेषां अधिकारानां विषये सूचितं भवति ।

प्रसंस्करणस्य उत्तरदायी नियन्त्रकत्वेन वाकन्तिओ इत्यनेन अस्याः वेबसाइट् मार्गेण संसाधितस्य व्यक्तिगतदत्तांशस्य सम्भवं पूर्णतमं रक्षणं सुनिश्चित्य अनेकाः तकनीकी-संगठनात्मकाः उपायाः कार्यान्विताः सन्ति तथापि अन्तर्जाल-आधारित-दत्तांश-सञ्चारस्य सामान्यतया सुरक्षा-अन्तरालाः भवितुम् अर्हन्ति, येन निरपेक्ष-रक्षणस्य गारण्टी न दातुं शक्यते । अस्य कारणात् प्रत्येकः सम्बन्धितः व्यक्तिः अस्मान् प्रति व्यक्तिगतदत्तांशं वैकल्पिकरीत्या, यथा दूरभाषेण, प्रसारयितुं स्वतन्त्रः अस्ति ।

1. परिभाषा

Vakantio इत्यस्य आँकडासंरक्षणघोषणा यूरोपीयविधायकेन सामान्यदत्तांशसंरक्षणविनियमस्य (GDPR) स्वीकरणार्थं प्रयुक्तानां पदानाम् आधारेण भवति अस्माकं आँकडासंरक्षणघोषणा सामान्यजनस्य कृते अपि च अस्माकं ग्राहकानाम् व्यापारिकसाझेदारानाञ्च कृते पठनीयं अवगम्यमानं च भवितुमर्हति। एतत् सुनिश्चित्य वयं पूर्वमेव प्रयुक्तानि पदानि व्याख्यातुम् इच्छामः ।

अस्मिन् दत्तांशसंरक्षणघोषणायां वयं अन्येषां मध्ये निम्नलिखितपदानां उपयोगं कुर्मः:

  • एकः व्यक्तिगतः दत्तांशः

    व्यक्तिगतदत्तांशः कस्यचित् चिह्नितस्य अथवा परिचययोग्यस्य प्राकृतिकव्यक्तिस्य (अतः परं "दत्तांशविषयः") सम्बद्धा कोऽपि सूचना अस्ति । प्राकृतिकः व्यक्तिः परिचययोग्यः इति मन्यते यदि प्रत्यक्षतया परोक्षतया वा विशेषतया नाम, परिचयसङ्ख्या, स्थानदत्तांशः, ऑनलाइनपरिचयः वा एकस्य वा अधिकविशेषविशेषतानां वा, तस्य अभिव्यक्तिः इत्यादिषु परिचयकर्त्रे नियुक्तिद्वारा अस्य प्राकृतिकस्य व्यक्तिस्य शारीरिकं, शारीरिकं, आनुवंशिकं, मनोवैज्ञानिकं, आर्थिकं, सांस्कृतिकं वा सामाजिकं वा परिचयं चिह्नितुं शक्यते ।

  • ख दत्तांशविषयः

    दत्तांशविषयः कोऽपि चिह्नितः अथवा परिचययोग्यः प्राकृतिकः व्यक्तिः भवति यस्य व्यक्तिगतदत्तांशः दत्तांशनियन्त्रकेन संसाधितः भवति ।

  • ग प्रसंस्करणम्

    प्रसंस्करणं स्वचालितप्रक्रियाणां साहाय्येन वा विना वा व्यक्तिगतदत्तांशसम्बद्धेषु प्रक्रियाश्रृङ्खलेषु यथा संग्रहणं, अभिलेखनं, संगठनं, व्यवस्थापनं, संग्रहणं, अनुकूलनं वा परिवर्तनं, पठनं, प्रश्नं, उपयोगः, प्रकटीकरणं, द्वारा क्रियते संचरणं, वितरणं वा अन्यत् किमपि रूपं उपलब्धं कर्तुं, मेलनं वा लिङ्क् करणं, प्रतिबन्धं, विलोपनं वा विनाशं वा।

  • d प्रसंस्करणस्य प्रतिबन्धः

    प्रसंस्करणस्य प्रतिबन्धः संगृहीतव्यक्तिगतदत्तांशस्य चिह्नीकरणं भवति यत् तेषां भविष्यस्य संसाधनं प्रतिबन्धयितुं उद्देश्यं भवति ।

  • ई प्रोफाइलिंग

    प्रोफाइलिंग् इति व्यक्तिगतदत्तांशस्य किमपि प्रकारस्य स्वचालितप्रक्रियाकरणं भवति, यस्मिन् प्राकृतिकव्यक्तिसम्बद्धानां कतिपयानां व्यक्तिगतपक्षेषु मूल्याङ्कनार्थं एतस्य व्यक्तिगतदत्तांशस्य उपयोगः भवति, विशेषतः कार्यप्रदर्शनेन, आर्थिकस्थित्या, स्वास्थ्येन, व्यक्तिगतेन सह सम्बद्धपक्षेषु तस्य प्राकृतिकव्यक्तिस्य प्राधान्यानां विश्लेषणं वा पूर्वानुमानं वा भवति , रुचिः, विश्वसनीयता, व्यवहारः, स्थानं वा स्थानान्तरणं वा।

  • च छद्मनामकरणम्

    छद्मनामकरणं व्यक्तिगतदत्तांशस्य संसाधनं भवति यत् अतिरिक्तसूचनायाः उपयोगं विना व्यक्तिगतदत्तांशं विशिष्टदत्तांशविषयाय पुनः नियुक्तं कर्तुं न शक्यते, बशर्ते यत् एषा अतिरिक्तसूचना पृथक् रक्षिता भवति तथा च तान्त्रिक-सङ्गठन-उपायानां अधीनं भवति येन सुनिश्चितं भवति यत् व्यक्तिगतदत्तांशः चिह्निते वा परिचययोग्यप्राकृतिकव्यक्तिं प्रति न नियुक्तः।

  • छ प्रसंस्करणस्य उत्तरदायी वा उत्तरदायी वा

    प्रसंस्करणस्य उत्तरदायी वा उत्तरदायी व्यक्तिः प्राकृतिकः अथवा कानूनी व्यक्तिः, प्राधिकारी, संस्था वा अन्यः निकायः भवति यः एकः एव वा अन्यैः सह संयुक्तरूपेण व्यक्तिगतदत्तांशस्य संसाधनस्य प्रयोजनानां साधनानां च निर्णयं करोति यदि अस्य प्रसंस्करणस्य प्रयोजनानि साधनानि च संघीयकायदेन सदस्यराज्यानां कानूनेन वा निर्दिष्टानि सन्ति तर्हि उत्तरदायी व्यक्तिः अथवा तस्य नामकरणस्य विशिष्टमापदण्डं संघकायदेन अथवा सदस्यराज्यानां कानूनेन प्रदत्तुं शक्यते

  • ज प्रोसेसर

    संसाधकः प्राकृतिकः अथवा कानूनी व्यक्तिः, सार्वजनिकाधिकारी, संस्था वा अन्यः संस्था अस्ति यः उत्तरदायी व्यक्तिस्य पक्षतः व्यक्तिगतदत्तांशं संसाधयति ।

  • i ग्राहकः

    प्राप्तकर्ता प्राकृतिकः अथवा कानूनी व्यक्तिः, सार्वजनिकाधिकारी, संस्था वा अन्यः निकायः अस्ति यस्य कृते व्यक्तिगतदत्तांशः प्रकटितः भवति, यद्यपि सः तृतीयपक्षः अस्ति वा न वा। परन्तु ये प्राधिकारिणः संघस्य अथवा सदस्यराज्यस्य कानूनस्य अन्तर्गतं विशिष्टस्य अन्वेषण-आदेशस्य सन्दर्भे व्यक्तिगतदत्तांशं प्राप्तुं शक्नुवन्ति, ते प्राप्तकर्ताः न गण्यन्ते

  • ञ तृतीयपक्षः

    तृतीयपक्षः प्राकृतिकः अथवा कानूनी व्यक्तिः, सार्वजनिकाधिकारी, एजेन्सी वा संस्था वा अन्यः दत्तांशविषयः, नियन्त्रकः, संसाधकः तथा च ये व्यक्तिः नियन्त्रकस्य अथवा संसाधकस्य प्रत्यक्षदायित्वस्य अन्तर्गतं व्यक्तिगतदत्तांशस्य संसाधनार्थं अधिकृताः सन्ति

  • क अनुमोदनम्

    सहमतिः दत्तांशविषयेण स्वेच्छया सूचितरूपेण निर्विवादरूपेण च विशिष्टप्रकरणस्य कृते घोषणायाः अन्यस्य वा स्पष्टपुष्टिकारकक्रियारूपेण दत्तस्य इच्छायाः कोऽपि अभिव्यक्तिः भवति यया दत्तांशविषयः सूचयति यत् ते स्वव्यक्तिगतदत्तांशस्य संसाधनार्थं सहमतिम् अददात् इति .

2. प्रसंस्करणस्य उत्तरदायी व्यक्तिस्य नाम पता च

सामान्यदत्तांशसंरक्षणविनियमस्य, यूरोपीयसङ्घस्य सदस्यराज्येषु प्रयोज्यस्य अन्यदत्तांशसंरक्षणकायदानानां तथा च आँकडासंरक्षणप्रकृतेः अन्यप्रावधानानाम् अर्थे उत्तरदायी व्यक्तिः अस्ति:

रिक्तस्थानम्

मुख्यमार्गः २४

८२८० क्रेउज्लिंगेन

स्विट्ज़र्ल्याण्ड्

दूरभाषः +493012076512

ईमेलः info@vakantio.de

वेबसाइटः https://vakantio.de

3.कुकीजम्

Vakantio इति जालपुटे कुकीजस्य उपयोगः भवति । कुकीज इति पाठसञ्चिकाः सन्ति ये अन्तर्जाल-ब्राउजर्-माध्यमेन सङ्गणक-प्रणाल्यां सञ्चिकां कृत्वा रक्षिताः भवन्ति ।

अनेकाः जालपुटाः सर्वराः च कुकीजस्य उपयोगं कुर्वन्ति । अनेकेषु कुकीजेषु तथाकथितं कुकी-ID भवति । कुकी ID कुकी इत्यस्य अद्वितीयः परिचयः भवति । अस्मिन् वर्णमाला भवति यस्य माध्यमेन यस्मिन् विशिष्टे अन्तर्जालब्राउजरे कुकी संगृहीता आसीत् तस्मिन् जालपुटानि सर्वराणि च नियुक्तुं शक्यन्ते । एतेन आगताः जालपुटाः सर्वराः च अन्येभ्यः अन्तर्जाल-ब्राउजर्-भ्यः अन्येभ्यः कुकीज-युक्तेभ्यः सम्बन्धितस्य व्यक्तिस्य व्यक्तिगत-ब्राउजर्-मध्ये भेदं कर्तुं समर्थाः भवन्ति । विशिष्टं अन्तर्जाल-ब्राउजरं अद्वितीय-कुकी-ID-द्वारा ज्ञातुं, चिह्नितुं च शक्यते ।

कुकीजस्य उपयोगेन Vakantio अस्य जालस्थलस्य उपयोक्तृभ्यः अधिकानि उपयोक्तृ-अनुकूल-सेवानि प्रदातुं शक्नोति यत् कुकी-सेटिंग् विना सम्भवं न स्यात्।

कुकी इत्यस्य माध्यमेन अस्माकं जालपुटे सूचनाः प्रस्तावाः च उपयोक्तुः कृते अनुकूलिताः भवितुम् अर्हन्ति । यथा पूर्वमेव उक्तं, कुकीजः अस्मान् अस्माकं जालपुटस्य उपयोक्तृन् ज्ञातुं समर्थयति । अस्याः मान्यतायाः उद्देश्यं अस्ति यत् उपयोक्तृभ्यः अस्माकं जालपुटस्य उपयोगः सुलभः भवतु । यथा, कुकीजस्य उपयोगं कुर्वतः जालस्थलस्य उपयोक्तुः प्रत्येकं जालपुटं गत्वा स्वस्य अभिगमनदत्तांशं पुनः प्रविष्टुं न प्रयोजनं यतोहि एतत् जालपुटेन उपयोक्तुः सङ्गणकप्रणाल्यां संगृहीतेन कुकी इत्यनेन च क्रियते अन्यत् उदाहरणं ऑनलाइन-दुकाने शॉपिंग-शकटस्य कुकी अस्ति । ग्राहकेन वर्चुअल् शॉपिंग कार्ट् मध्ये स्थापितानि वस्तूनि स्मर्तुं ऑनलाइन-दुकानम् कुकी-इत्यस्य उपयोगं करोति ।

सम्बन्धितः व्यक्तिः अस्माकं जालपुटेन कुकीजस्य सेटिंग् कदापि प्रयुक्ते अन्तर्जाल-ब्राउजरे तत्सम्बद्ध-सेटिंग्-माध्यमेन निवारयितुं शक्नोति तथा च कुकीज-सेटिंग्-विषये स्थायिरूपेण आक्षेपं कर्तुं शक्नोति अपि च, पूर्वमेव सेट् कृताः कुकीजः अन्तर्जाल-ब्राउजर्-माध्यमेन अन्यैः सॉफ्टवेयर-कार्यक्रमैः वा कदापि विलोपयितुं शक्यते । सर्वेषु सामान्येषु अन्तर्जाल-ब्राउजर्-मध्ये एतत् सम्भवति । यदि सम्बन्धितः व्यक्तिः प्रयुक्ते अन्तर्जाल-ब्राउजरे कुकीज-सेटिंग् निष्क्रियं करोति तर्हि अस्माकं जालस्थलस्य सर्वाणि कार्याणि पूर्णतया उपयोगी न भवेयुः ।

4. सामान्यदत्तांशस्य सूचनानां च संग्रहः

Vakantio वेबसाइट् प्रत्येकं समये प्रभावितव्यक्तिना अथवा स्वचालितप्रणाल्या वेबसाइट्-प्रवेशस्य सामान्यदत्तांशस्य सूचनानां च श्रृङ्खलां संग्रहयति । एषः सामान्यदत्तांशः सूचना च सर्वरस्य लॉग् सञ्चिकासु संगृहीतः भवति । (१) प्रयुक्ताः ब्राउजर्-प्रकाराः संस्करणाः च, (२) अभिगमन-प्रणाल्याः प्रयुक्तः प्रचालन-प्रणाली, (३) यस्मात् जालपुटात् अभिगमन-प्रणाली अस्माकं जालपुटं (तथाकथितं सन्दर्भकं) अभिगच्छति, (४) उपजालस्थलानि, ये अस्माकं जालपुटे अभिगमनप्रणाल्याः माध्यमेन अभिगम्यन्ते, तेषां नियन्त्रणं कर्तुं शक्यते, (5) जालस्थले प्रवेशस्य तिथिः समयः च, (6) अन्तर्जालप्रोटोकॉलसङ्केतः (IP-सङ्केतः), (7) अभिगमप्रणाल्याः अन्तर्जालसेवाप्रदाता तथा (8) अस्माकं सूचनाप्रौद्योगिकीप्रणालीषु आक्रमणानां सन्दर्भे धमकीनां निवारणाय प्रयुक्ताः अन्ये समानाः आँकडा: सूचनाश्च।

एतेषां सामान्यदत्तांशस्य सूचनानां च उपयोगं कुर्वन् वाकान्तिओ दत्तांशविषयस्य विषये किमपि निष्कर्षं न गृह्णाति । अपितु, एषा सूचना (1) अस्माकं वेबसाइटस्य सामग्रीं सम्यक् वितरितुं, (2) अस्माकं वेबसाइटस्य सामग्रीं तदर्थं विज्ञापनं च अनुकूलितुं, (3) अस्माकं सूचनाप्रौद्योगिकीप्रणालीनां प्रौद्योगिक्याः च दीर्घकालीनकार्यक्षमतां सुनिश्चित्य आवश्यकम् अस्ति अस्माकं वेबसाइटस्य तथा ( 4) साइबर आक्रमणस्य सन्दर्भे कानूनप्रवर्तनार्थं आवश्यकी सूचना कानूनप्रवर्तनप्राधिकारिभ्यः प्रदातुं। अतः अस्य अनामरूपेण एकत्रितस्य आँकडानां सूचनानां च मूल्याङ्कनं Vakantio द्वारा सांख्यिकीयरूपेण क्रियते तथा च अस्माकं कम्पनीयां आँकडासंरक्षणं आँकडासुरक्षां च वर्धयितुं उद्देश्यं भवति यत् अन्ततः वयं संसाधितस्य व्यक्तिगतदत्तांशस्य रक्षणस्य इष्टतमस्तरं सुनिश्चितं कर्तुं शक्नुमः। सर्वर-लॉग्-सञ्चिकानां अनाम-दत्तांशः प्रभावित-व्यक्तिना प्रदत्तानां सर्वेभ्यः व्यक्तिगत-दत्तांशेभ्यः पृथक् संगृहीतः भवति ।

5. अस्माकं जालपुटे पञ्जीकरणं

दत्तांशविषयस्य व्यक्तिगतदत्तांशं प्रदातुं नियन्त्रकस्य जालपुटे पञ्जीकरणस्य विकल्पः अस्ति । पञ्जीकरणार्थं प्रयुक्तात् तत्तत् निवेशमास्कात् परिणामानां संसाधनार्थं उत्तरदायी व्यक्तिं प्रति कोऽपि व्यक्तिगतदत्तांशः प्रसारितः भवति। सम्बन्धितव्यक्तिना प्रविष्टाः व्यक्तिगतदत्तांशः केवलं संसाधनार्थं उत्तरदायी व्यक्तिना स्वस्य प्रयोजनार्थं च आन्तरिकप्रयोगाय एकत्रितः संगृह्यते च प्रसंस्करणस्य उत्तरदायी व्यक्तिः एकस्मै वा अधिकेभ्यः संसाधकेभ्यः दत्तांशं प्रसारयितुं व्यवस्थां कर्तुं शक्नोति, उदाहरणार्थं पार्सलसेवाप्रदातृभ्यः, यः व्यक्तिगतदत्तांशस्य उपयोगं केवलं प्रक्रियायाः उत्तरदायी व्यक्तिस्य आन्तरिकप्रयोगाय अपि करोति

प्रसंस्करणस्य उत्तरदायी व्यक्तिस्य जालपुटे पञ्जीकरणं कृत्वा अन्तर्जालसेवाप्रदातृणा (ISP) सम्बन्धितव्यक्तिं प्रति नियुक्तं IP-सङ्केतं, पञ्जीकरणस्य तिथिः समयः च अपि संगृहीतः भवति अस्माकं सेवानां दुरुपयोगं निवारयितुं, आवश्यके सति च कृतानां आपराधिक-अपराधानां अन्वेषणं सक्षमं कर्तुं च एषः एव एकमात्रः उपायः इति पृष्ठभूमितः एतत् दत्तांशं संगृह्यते अस्मिन् विषये अस्य दत्तांशस्य भण्डारणं प्रक्रियायाः उत्तरदायी व्यक्तिस्य रक्षणार्थं आवश्यकम् अस्ति । सिद्धान्ततः एषः दत्तांशः तृतीयपक्षेभ्यः न प्रसारितः भविष्यति यावत् एतत् पारयितुं कानूनी दायित्वं नास्ति अथवा प्रसारणं आपराधिक-अभियोगाय न भवति

दत्तांशविषयस्य पञ्जीकरणं, व्यक्तिगतदत्तांशस्य स्वैच्छिकप्रदानेन सह, दत्तांशनियन्त्रकं दत्तांशविषयसामग्रीम् अथवा सेवां प्रदातुं समर्थयति यत्, प्रकरणस्य प्रकृतेः कारणात्, केवलं पञ्जीकृतप्रयोक्तृभ्यः एव प्रस्तावितुं शक्यते पञ्जीकृताः व्यक्तिः पञ्जीकरणकाले प्रदत्तं व्यक्तिगतदत्तांशं कदापि परिवर्तयितुं वा प्रसंस्करणस्य उत्तरदायी व्यक्तिस्य दत्तांशकोशात् पूर्णतया विलोपयितुं वा स्वतन्त्राः सन्ति

प्रसंस्करणस्य उत्तरदायी व्यक्तिः कदापि कस्यापि दत्तांशविषयस्य सूचनां प्रदास्यति यत् अनुरोधेन दत्तांशविषयस्य विषये कोऽपि व्यक्तिगतदत्तांशः संगृहीतः अस्ति। अपि च, संसाधनस्य उत्तरदायी व्यक्तिः सम्बन्धितस्य व्यक्तिस्य अनुरोधेन वा सूचनानुसारं व्यक्तिगतदत्तांशं सम्यक् करोति वा विलोपयति वा, बशर्ते यत् तस्य विपरीतरूपेण कानूनी भण्डारणदायित्वं नास्ति प्रसंस्करणस्य उत्तरदायी व्यक्तिस्य सर्वे कर्मचारी अस्मिन् सन्दर्भे सम्पर्कव्यक्तिरूपेण सम्बन्धितव्यक्तिं प्रति उपलभ्यन्ते।

6. जालपुटे ब्लोग् मध्ये टिप्पणीकार्यम्

Vakantio उपयोक्तृभ्यः व्यक्तिगत-ब्लॉग-पोस्ट्-मध्ये व्यक्तिगत-टिप्पणीं त्यक्तुं अवसरं प्रदाति, यत् प्रक्रियायाः उत्तरदायी-व्यक्तिस्य जालपुटे भवति ब्लोग् इति जालपुटे परिपालितं पोर्टल्, प्रायः जनसामान्यं कृते उद्घाटितम्, यस्मिन् ब्लोगर् अथवा जालब्लॉगर् इति नामकः एकः वा अधिकाः जनाः तथाकथितेषु ब्लॉग् पोस्ट् मध्ये लेखं स्थापयितुं वा विचारान् लिखितुं वा शक्नुवन्ति ब्लॉग्-पोष्ट्-विषये प्रायः तृतीयपक्षैः टिप्पणीं कर्तुं शक्यते ।

यदि कश्चन दत्तांशविषयः अस्मिन् जालपुटे प्रकाशिते ब्लोग् मध्ये टिप्पणीं त्यजति तर्हि टिप्पणीप्रविष्टसमयस्य विषये सूचना तथा च दत्तांशविषयेन चयनितस्य उपयोक्तृनाम (छद्मनाम) दत्तांशविषयेण त्यक्तटिप्पणीनां अतिरिक्तं संगृहीतं प्रकाशितं च भविष्यति . अपि च, अन्तर्जालसेवाप्रदातृणा (ISP) दत्तांशविषयाय नियुक्तः IP-सङ्केतः अपि लॉग् भवति । IP-सङ्केतः सुरक्षाकारणात् तथा च यस्मिन् सन्दर्भे सम्बन्धितः व्यक्तिः तृतीयपक्षस्य अधिकारस्य उल्लङ्घनं करोति अथवा टिप्पणीं प्रस्तौति चेत् अवैधसामग्रीम् पोस्ट् करोति तस्मिन् सन्दर्भे संगृहीतः भवति अतः अस्य व्यक्तिगतदत्तांशस्य भण्डारणं प्रक्रियायाः उत्तरदायी व्यक्तिस्य स्वहिताय भवति, येन सः नियमस्य उल्लङ्घने स्वं निर्दोषं कर्तुं शक्नोति एषः संगृहीतः व्यक्तिगतदत्तांशः तृतीयपक्षेभ्यः न प्रसारितः भविष्यति यावत् एतादृशं स्थानान्तरणं कानूनेन आवश्यकं न भवति अथवा प्रक्रियायाः उत्तरदायी व्यक्तिस्य कानूनी रक्षां न करोति

7. व्यक्तिगतदत्तांशस्य नियमितविलोपनं अवरोधनं च

प्रसंस्करणस्य उत्तरदायी व्यक्तिः सम्बन्धितस्य व्यक्तिस्य व्यक्तिगतदत्तांशं केवलं भण्डारणस्य उद्देश्यं प्राप्तुं आवश्यकसमयावधिपर्यन्तं प्रक्रियां करोति तथा च संग्रहयति अथवा यदि एतत् यूरोपीयनिर्देशविनियमदातृणा वा अन्येन विधायकेन वा कानूनेषु वा विनियमेषु वा आवश्यकं भवति यत् व्यक्तिः विषयस्य संसाधनस्य उत्तरदायी, प्रदत्तः आसीत्।

यदि भण्डारणस्य उद्देश्यं न प्रवर्तते अथवा यदि यूरोपीयनिर्देशविनियमप्राधिकरणेन अथवा अन्येन उत्तरदायीविधायकेन निर्धारितः भण्डारणकालः समाप्तः भवति तर्हि व्यक्तिगतदत्तांशः नियमितरूपेण वैधानिकप्रावधानानाम् अनुसारं च अवरुद्धः अथवा विलोपितः भविष्यति

8. दत्तांशविषयस्य अधिकाराः

  • a पुष्टिकरणस्य अधिकारः

    प्रत्येकस्य दत्तांशविषयस्य अधिकारः अस्ति, यः यूरोपीयनिर्देशेन नियमनदातृणा च प्रदत्तः, यत् तेभ्यः सम्बद्धं व्यक्तिगतदत्तांशं संसाधितं भवति वा इति प्रक्रियायाः उत्तरदायी व्यक्तितः पुष्टिं याचयितुम्। यदि कश्चन दत्तांशविषयः पुष्टिकरणस्य एतस्य अधिकारस्य प्रयोगं कर्तुम् इच्छति तर्हि ते कदापि दत्तांशनियन्त्रकस्य कर्मचारिणः सम्पर्कं कर्तुं शक्नुवन्ति ।

  • ख सूचनायाः अधिकारः

    व्यक्तिगतदत्तांशस्य संसाधनेन प्रभावितस्य प्रत्येकस्य व्यक्तिस्य अधिकारः अस्ति, यः यूरोपीयनिर्देशेन नियमनदातृणा च प्रदत्तः, तस्य विषये संगृहीतस्य व्यक्तिगतदत्तांशस्य विषये निःशुल्कसूचनाः, एतस्याः सूचनायाः प्रतिलिपिं च कदापि संसाधनार्थं उत्तरदायी व्यक्तितः प्राप्तुं शक्नोति अपि च, निर्देशानां नियमानाञ्च यूरोपीयविधायकेन दत्तांशविषयाय निम्नलिखितसूचनाः प्राप्तुं अनुमतिः दत्ता अस्ति ।

    • प्रसंस्करणप्रयोजनानि इति
    • संसाधितानां व्यक्तिगतदत्तांशस्य वर्गाः
    • ये प्राप्तकर्ताः अथवा प्राप्तकर्तावर्गाः येषां कृते व्यक्तिगतदत्तांशः प्रकटितः अस्ति वा भविष्यति, विशेषतः तृतीयदेशेषु अथवा अन्तर्राष्ट्रीयसङ्गठनेषु प्राप्तकर्ताः
    • यदि सम्भवं भवति तर्हि नियोजितकालः यस्य कृते व्यक्तिगतदत्तांशः संगृहीतः भविष्यति अथवा यदि एतत् सम्भवं नास्ति तर्हि तस्याः अवधिनिर्धारणार्थं प्रयुक्ताः मापदण्डाः
    • भवतः विषये व्यक्तिगतदत्तांशस्य सुधारस्य अथवा लोपस्य अधिकारस्य अथवा उत्तरदायी व्यक्तिना संसाधनस्य प्रतिबन्धस्य अधिकारस्य अस्तित्वं वा अस्य प्रसंस्करणस्य आक्षेपस्य अधिकारः वा
    • पर्यवेक्षकाधिकारिणं प्रति अपीलस्य अधिकारस्य अस्तित्वम्
    • यदि व्यक्तिगतदत्तांशः दत्तांशविषयात् न संगृह्यते: दत्तांशस्य उत्पत्तिविषये सर्वाणि उपलब्धानि सूचनानि
    • अनुच्छेद 22 (1) तथा (4) GDPR इत्यस्य अनुसारं प्रोफाइलिंग् सहितं स्वचालितनिर्णयनिर्माणस्य अस्तित्वं तथा च - न्यूनतया एतेषु प्रकरणेषु - संलग्नतर्कस्य विषये सार्थकसूचना तथा च आँकडाविषयस्य कृते एतादृशप्रक्रियाकरणस्य व्याप्तिः अभिप्रेतप्रभावाः च

    अपि च, दत्तांशविषयस्य सूचनायाः अधिकारः अस्ति यत् व्यक्तिगतदत्तांशः तृतीयदेशं प्रति अथवा अन्तर्राष्ट्रीयसङ्गठने प्रसारितः अस्ति वा इति । यदि एतत् भवति तर्हि संचरणसम्बद्धानां समुचितप्रतिश्रुतिविषये सूचनां प्राप्तुं सम्बन्धितस्य व्यक्तिस्य अधिकारः अस्ति ।

    यदि कश्चन दत्तांशविषयः सूचनायाः एतस्य अधिकारस्य प्रयोगं कर्तुम् इच्छति तर्हि ते कदापि दत्तांशनियन्त्रकस्य कर्मचारिणः सम्पर्कं कर्तुं शक्नुवन्ति ।

  • ग सुधारस्य अधिकारः

    व्यक्तिगतदत्तांशसंसाधनेन प्रभावितस्य प्रत्येकस्य व्यक्तिस्य यूरोपीयनिर्देशेन नियमदातृणा च स्वसम्बद्धानां अशुद्धव्यक्तिगतदत्तांशस्य तत्कालं सुधारस्य आग्रहस्य अधिकारः अस्ति अपि च, दत्तांशविषयस्य अधिकारः अस्ति, प्रसंस्करणस्य उद्देश्यं गृहीत्वा, अपूर्णव्यक्तिगतदत्तांशस्य समाप्त्यर्थं अनुरोधं कर्तुं - पूरकघोषणाद्वारा अपि

    यदि कश्चन दत्तांशविषयः एतत् सुधारणाधिकारं प्रयोक्तुं इच्छति तर्हि ते कदापि दत्तांशनियन्त्रकस्य कर्मचारिणः सम्पर्कं कर्तुं शक्नुवन्ति ।

  • d मेटयितुं अधिकारः (विस्मरणस्य अधिकारः) २.

    व्यक्तिगतदत्तांशस्य संसाधनेन प्रभावितस्य प्रत्येकस्य व्यक्तिस्य यूरोपीयनिर्देशेन नियमनदातृणा च प्रदत्तः अधिकारः अस्ति यत् यदि निम्नलिखितकारणानां मध्ये एकं कारणं प्रवर्तते तथा च यदि संसाधनं आवश्यकं नास्ति तर्हि उत्तरदायी व्यक्तिः तेषां विषये व्यक्तिगतदत्तांशं तत्क्षणमेव विलोपयतु इति आग्रहं करोति।

    • व्यक्तिगतदत्तांशः तादृशप्रयोजनार्थं वा अन्यथा वा संसाधितः यस्य कृते तेषां आवश्यकता नास्ति ।
    • दत्तांशविषयः स्वस्य सहमतिम् निरस्तं करोति यस्मिन् अनुच्छेद 6(1)(a) GDPR अथवा अनुच्छेद 9(2)(a) GDPR इत्यस्य अनुसारं प्रक्रिया आधारिता आसीत्, तथा च प्रसंस्करणस्य अन्यः कानूनी आधारः नास्ति।
    • दत्तांशविषयः अनुच्छेद 21 (1) GDPR इत्यस्य अनुसारं प्रसंस्करणं प्रति आपत्तिं करोति तथा च प्रसंस्करणस्य कोऽपि अधिष्ठाता वैधकारणः नास्ति, अथवा दत्तांशविषयः अनुच्छेद 21 (2) GDPR प्रसंस्करणस्य अनुसारं प्रसंस्करणं प्रति आपत्तिं करोति।
    • व्यक्तिगतदत्तांशः अवैधरूपेण संसाधितः अस्ति।
    • संघस्य अथवा सदस्यराज्यस्य कानूनस्य कानूनी दायित्वस्य पूर्तये व्यक्तिगतदत्तांशस्य मेटनं आवश्यकं भवति यस्य नियन्त्रकः अधीनः भवति ।
    • व्यक्तिगतदत्तांशः कला 8 पैरा 1 DS-GVO इत्यस्य अनुसारं प्रस्तावितानां सूचनासमाजसेवानां सम्बन्धे एकत्रितः आसीत्।

    यदि उपर्युक्तकारणानां मध्ये एकं कारणं प्रवर्तते तथा च कोऽपि दत्तांशविषयः Vakantio इत्यत्र संगृहीतं व्यक्तिगतदत्तांशं विलोपयितुम् इच्छति तर्हि ते कदापि दत्तांशनियन्त्रकस्य कर्मचारिणः सम्पर्कं कर्तुं शक्नुवन्ति। वकान्तियो कर्मचारी सुनिश्चितं करिष्यति यत् लोपस्य अनुरोधस्य तत्क्षणमेव अनुपालनं भवति।

    यदि व्यक्तिगतदत्तांशः Vakantio द्वारा सार्वजनिकः कृतः अस्ति तथा च अस्माकं कम्पनी, उत्तरदायी व्यक्तिरूपेण, कला 17 पैरा 1 DS-GVO इत्यस्य अनुसारं व्यक्तिगतदत्तांशं विलोपयितुं बाध्यः अस्ति, तर्हि Vakantio तकनीकीसहितं उचितं उपायं करिष्यति प्रकाशितं व्यक्तिगतदत्तांशं संसाधयन्तः अन्यदत्तांशनियन्त्रकान् सूचयितुं उपलब्धप्रौद्योगिक्याः कार्यान्वयनव्ययस्य च लेखानुरूपं भवति यत् दत्तांशविषयः तान् अन्यदत्तांशनियन्त्रकान् तस्य व्यक्तिगतदत्तांशस्य किमपि लिङ्कं, अथवा प्रतिलिपिं वा प्रतिकृतिं वा विलोपयितुं अनुरोधं कृतवान् , यथावत् संसाधनं न भवति आवश्यकम्‌। वकान्तियो कर्मचारी व्यक्तिगतप्रकरणेषु आवश्यकानां उपायानां व्यवस्थां करिष्यति।

  • e प्रसंस्करणस्य प्रतिबन्धस्य अधिकारः

    व्यक्तिगतदत्तांशस्य संसाधनेन प्रभावितस्य कस्यचित् व्यक्तिस्य अधिकारः अस्ति, यः यूरोपीयनिर्देशेन नियमनदातृणा च प्रदत्तः अस्ति, यत् यदि निम्नलिखितशर्तानाम् एकां पूर्तिः भवति तर्हि उत्तरदायी व्यक्तिः प्रसंस्करणं प्रतिबन्धयितुं आग्रहं करोति:

    • व्यक्तिगतदत्तांशस्य सटीकता दत्तांशविषयेण एतादृशी अवधिपर्यन्तं प्रतिस्पर्धिता भवति यत् नियन्त्रकः व्यक्तिगतदत्तांशस्य सटीकता सत्यापयितुं समर्थः भवति ।
    • प्रसंस्करणं अवैधं भवति, दत्तांशविषयः व्यक्तिगतदत्तांशस्य लोपं नकारयति, तस्य स्थाने व्यक्तिगतदत्तांशस्य उपयोगस्य प्रतिबन्धं याचते
    • उत्तरदायी व्यक्तिस्य प्रक्रियाप्रयोजनार्थं व्यक्तिगतदत्तांशस्य आवश्यकता नास्ति, परन्तु दत्तांशविषयस्य कानूनीदावानां प्रतिपादनार्थं, प्रयोगाय वा रक्षणार्थं वा तेषां आवश्यकता भवति
    • दत्तांशविषयः जीडीपीआर-अनुच्छेदस्य २१(१) इत्यस्य अनुसारं प्रसंस्करणस्य विषये आपत्तिं दातवान् यत् नियन्त्रकस्य वैध-आधाराः दत्तांश-विषयस्य वैध-आधाराः अतिक्रमयन्ति वा इति सत्यापनस्य लम्बनेन।

    यदि उपर्युक्तानां शर्तानाम् एकः पूर्तिः भवति तथा च कोऽपि दत्तांशविषयः वाकान्टिओ इत्यत्र संगृहीतस्य व्यक्तिगतदत्तांशस्य प्रतिबन्धं याचयितुम् इच्छति तर्हि ते कदापि दत्तांशनियन्त्रकस्य कर्मचारिणः सम्पर्कं कर्तुं शक्नुवन्ति वकान्तियो कर्मचारी प्रसंस्करणस्य प्रतिबन्धस्य व्यवस्थां करिष्यति।

  • f आँकडा पोर्टेबिलिटी इत्यस्य अधिकारः

    व्यक्तिगतदत्तांशसंसाधनेन प्रभावितस्य प्रत्येकस्य व्यक्तिस्य अधिकारः अस्ति, यः यूरोपीयनिर्देशेन नियमनदातृणा च प्रदत्तः, तेषां सम्बद्धं व्यक्तिगतदत्तांशं प्राप्तुं, यत् सम्बन्धितव्यक्तिना उत्तरदायीव्यक्तिं प्रति प्रदत्तं, संरचिते, सामान्ये, यन्त्रे च पठनीय प्रारूप। भवतः अपि एतत् दत्तांशं अन्यस्य व्यक्तिस्य कृते उत्तरदायी व्यक्तिं प्रति प्रसारयितुं अधिकारः अस्ति यस्य उत्तरदायी व्यक्तिः यस्य कृते व्यक्तिगतदत्तांशः प्रदत्तः आसीत्, बशर्ते यत् प्रक्रिया कला 6 परिच्छेद 1 पत्र a DS-GVO इत्यस्य अनुसारं सहमतिः आधारितं भवति अथवा कला 9 पैरा 2 पत्रं a DS-GVO अथवा अनुच्छेद 6 अनुच्छेद 1 अक्षर b DS-GVO इत्यस्य अनुसारं अनुबन्धे तथा च प्रसंस्करणं स्वचालितप्रक्रियाणां उपयोगेन क्रियते, बशर्ते यत् प्रसंस्करणं कार्यस्य निष्पादनार्थं आवश्यकं न भवति यत् जनहिताय भवति अथवा आधिकारिकाधिकारस्य प्रयोगे भवति, यत् उत्तरदायी व्यक्तिं प्रति स्थानान्तरितम् अस्ति।

    अपि च, अनुच्छेद-२० पैरा-अनुसारं दत्तांश-पोर्टेबिलिटी-अधिकारस्य प्रयोगे अन्येषां व्यक्तिनां अधिकाराः स्वतन्त्रताश्च एतेन न बाधिताः भवन्ति

    आँकडाहस्तांतरणक्षमतायाः अधिकारं प्रतिपादयितुं सम्बन्धितः व्यक्तिः कदापि Vakantio इत्यस्य कस्यचित् कर्मचारीणां सम्पर्कं कर्तुं शक्नोति।

  • छ आक्षेपस्य अधिकारः

    व्यक्तिगतदत्तांशस्य संसाधनेन प्रभावितस्य प्रत्येकस्य व्यक्तिस्य यूरोपीयनिर्देशेन नियमनदातृणा च, तेषां विशेषस्थित्या उत्पद्यमानकारणात्, तेषां विषये व्यक्तिगतदत्तांशसंसाधनस्य विरुद्धं कदापि प्रदत्तः अधिकारः अस्ति, यः कला 6 परिच्छेदस्य आधारेण भवति 1 अक्षर e अथवा f DS-GVO आक्षेपं दातुं। एतेषां प्रावधानानाम् आधारेण प्रोफाइलिंग् इत्यत्र अपि एतत् प्रवर्तते ।

    आक्षेपस्य सन्दर्भे, Vakantio व्यक्तिगतदत्तांशं न पुनः संसाधयिष्यति यावत् वयं प्रसंस्करणस्य कृते बाध्यकारी वैधानि आधाराणि प्रदर्शयितुं न शक्नुमः ये दत्तांशविषयस्य हितं, अधिकारं, स्वतन्त्रतां च अतिक्रान्तवन्तः, अथवा प्रसंस्करणं कानूनी विरुद्धं प्रतिपादयितुं, प्रयोगं कर्तुं वा रक्षणं कर्तुं वा कार्यं करोति दावान् करोति।

    यदि Vakantio प्रत्यक्षविज्ञापनस्य संचालनार्थं व्यक्तिगतदत्तांशं संसाधयति तर्हि सम्बन्धितव्यक्तिः तादृशविज्ञापनस्य प्रयोजनार्थं व्यक्तिगतदत्तांशसंसाधनं प्रति कदापि आक्षेपं कर्तुं अधिकारं धारयति। एतत् प्रोफाइलिंग् इत्यत्र अपि प्रवर्तते यथावत् एतादृशप्रत्यक्षविज्ञापनेन सह सम्बद्धम् अस्ति । यदि दत्तांशविषयः प्रत्यक्षविपणनप्रयोजनार्थं प्रसंस्करणस्य विषये Vakantio इत्यस्य आक्षेपं करोति तर्हि Vakantio एतेषां प्रयोजनार्थं व्यक्तिगतदत्तांशं न संसाधयिष्यति।

    तदतिरिक्तं, दत्तांशविषयस्य अधिकारः अस्ति, तेषां विशेषस्थित्याः उत्पद्यमानकारणात्, तेषां सम्बद्धानां व्यक्तिगतदत्तांशस्य संसाधनस्य विरुद्धं, यत् वैज्ञानिक-अथवा ऐतिहासिक-संशोधन-प्रयोजनार्थं वा सांख्यिकीय-प्रयोजनार्थं वा कला-८९-अनुसारं वाकण्टिओ-नगरे क्रियते पैरा 1 DS-GVO आक्षेपं कर्तुं, यावत् जनहिताय कार्यं पूर्णं कर्तुं एतादृशं प्रसंस्करणं आवश्यकं न भवति।

    आपत्ति-अधिकारस्य प्रयोगाय सम्बन्धितः व्यक्तिः वाकन्तिओ-संस्थायाः कस्यापि कर्मचारीयाः अन्यस्य वा कर्मचारिणः वा प्रत्यक्षतया सम्पर्कं कर्तुं शक्नोति । दत्तांशविषयः सूचनासमाजसेवानां उपयोगसम्बद्धे, निर्देशक 2002/58/EC इत्यस्य अभावेऽपि, तकनीकीविनिर्देशानां उपयोगेन स्वचालितसाधनेन आक्षेपस्य अधिकारस्य प्रयोगं कर्तुं स्वतन्त्रः अपि अस्ति

  • ज प्रोफाइलिंग् सहित व्यक्तिगतप्रकरणेषु स्वचालितनिर्णयाः

    व्यक्तिगतदत्तांशस्य संसाधनेन प्रभावितस्य कस्यचित् व्यक्तिस्य यूरोपीयविधायकेन निर्देशानां नियमानाञ्च कृते प्रदत्तः अधिकारः अस्ति यत् सः केवलं स्वचालितप्रक्रियाकरणस्य आधारेण निर्णयस्य अधीनः न भवेत् - प्रोफाइलिंग् सहितम् - यस्य तेषु कानूनी प्रभावः भवति अथवा तथैव महत्त्वपूर्णरूपेण प्रभावितः भवति मार्गः, यदि निर्णयः (1) दत्तांशविषयस्य उत्तरदायी व्यक्तिस्य च मध्ये अनुबन्धस्य प्रवेशाय, अथवा निष्पादनार्थं आवश्यकः नास्ति, अथवा (2) संघस्य अथवा सदस्यराज्यस्य विधानस्य आधारेण अनुमतः अस्ति यस्य व्यक्तिः उत्तरदायी विषयः अस्ति तथा च एतादृशविधानेन दत्तांशविषयस्य अधिकारानां स्वतन्त्रतानां च वैधहितानाञ्च रक्षणार्थं समुचितपरिहारस्य आवश्यकता भवति अथवा (3) दत्तांशविषयस्य स्पष्टसहमत्या एव क्रियते।

    यदि निर्णयः (1) दत्तांशविषयस्य दत्तांशनियन्त्रकस्य च मध्ये अनुबन्धं कर्तुं, अथवा तस्य निष्पादनार्थं आवश्यकः अस्ति, अथवा (2) दत्तांशविषयस्य स्पष्टसहमत्या आधारितः अस्ति, तर्हि Vakantio रक्षणार्थं उपयुक्तानि उपायानि कार्यान्वयिष्यति दत्तांशविषयस्य अधिकाराः स्वतन्त्रताश्च वैधहिताः च, यत्र नियन्त्रकस्य पक्षतः न्यूनातिन्यूनं मानवहस्तक्षेपं प्राप्तुं, स्वस्य दृष्टिकोणं व्यक्तुं, निर्णयस्य प्रतिस्पर्धां कर्तुं च अधिकारः अपि अस्ति

    यदि दत्तांशविषयः स्वचालितनिर्णयसम्बद्धान् अधिकारान् प्रतिपादयितुम् इच्छति तर्हि ते कदापि दत्तांशनियन्त्रकस्य कस्यचित् कर्मचारीणां सम्पर्कं कर्तुं शक्नुवन्ति ।

  • i दत्तांशसंरक्षणकानूनस्य अन्तर्गतं सहमतिः निवृत्तेः अधिकारः

    व्यक्तिगतदत्तांशसंसाधनेन प्रभावितस्य प्रत्येकस्य व्यक्तिस्य यूरोपीयनिर्देशेन नियमदातृणा च कदापि व्यक्तिगतदत्तांशसंसाधनार्थं सहमतिः निरस्तं कर्तुं अधिकारः अस्ति

    यदि दत्तांशविषयः सहमतिम् निरस्तं कर्तुं स्वस्य अधिकारं प्रतिपादयितुम् इच्छति तर्हि ते कदापि दत्तांशनियन्त्रकस्य कर्मचारिणः सम्पर्कं कर्तुं शक्नुवन्ति ।

9. फेसबुकस्य परिनियोजनाय उपयोगाय च आँकडासंरक्षणविनियमाः

प्रसंस्करणस्य उत्तरदायी व्यक्तिः अस्मिन् जालपुटे फेसबुकस्य कम्पनीयाः एकीकृतघटकाः सन्ति । फेसबुकः सामाजिकजालम् अस्ति ।

सामाजिकजालम् अन्तर्जालमाध्यमेन संचालितं सामाजिकसमागमस्थानं, एकः ऑनलाइनसमुदायः यः प्रायः उपयोक्तृभ्यः परस्परं संवादं कर्तुं, आभासीस्थाने अन्तरक्रियां कर्तुं च समर्थयति सामाजिकजालं मतानाम् अनुभवानां च आदानप्रदानस्य मञ्चरूपेण कार्यं कर्तुं शक्नोति, अथवा अन्तर्जालसमुदायस्य व्यक्तिगतं वा कम्पनीसम्बद्धं वा सूचनां दातुं शक्नोति । अन्येषु विषयेषु फेसबुक् सामाजिकजालस्य उपयोक्तृभ्यः निजीप्रोफाइलं निर्मातुं, फोटो अपलोड् कर्तुं, मित्रानुरोधद्वारा संजालं च कर्तुं समर्थयति ।

फेसबुकस्य परिचालनकम्पनी Facebook, Inc., 1 Hacker Way, Menlo Park, CA 94025, USA अस्ति । यदि कश्चन सम्बन्धितः व्यक्तिः अमेरिका-देशात् अथवा कनाडा-देशात् बहिः निवसति तर्हि व्यक्तिगतदत्तांशस्य संसाधनस्य उत्तरदायी व्यक्तिः Facebook Ireland Ltd., 4 Grand Canal Square, Grand Canal Harbour, Dublin 2, Ireland इति अस्ति

प्रत्येकं समये अस्य वेबसाइटस्य व्यक्तिगतपृष्ठेषु एकं आह्वयति, यत् संसाधनस्य उत्तरदायी व्यक्तिना संचालितं भवति तथा च यस्मिन् फेसबुकघटकः (Facebook plug-in) एकीकृतः अस्ति, तस्य व्यक्तिस्य सूचनाप्रौद्योगिकीप्रणाल्यां अन्तर्जालब्राउजरः concerned स्वयमेव तत्सम्बद्धेन Facebook घटकेन सक्रियः भवति येन तत्सम्बद्धस्य Facebook घटकस्य प्रतिनिधित्वं Facebook तः डाउनलोड् भवति। सर्वेषां फेसबुक-प्लग-इन्-सम्बद्धानां सम्पूर्णं अवलोकनं https://developers.facebook.com/docs/plugins/?locale=de_DE इत्यत्र प्राप्यते । अस्याः तान्त्रिकप्रक्रियायाः भागत्वेन फेसबुकं सूचितं भवति यत् अस्माकं जालस्थलस्य कस्य विशिष्टस्य उपपृष्ठस्य सम्बन्धितव्यक्तिः गच्छति।

यदि सम्बन्धितः व्यक्तिः एकस्मिन् समये फेसबुक् मध्ये प्रवेशं करोति तर्हि फेसबुकः ज्ञायते यत् अस्माकं वेबसाइट् इत्यस्य कस्मिन् विशिष्टे उपपृष्ठे सम्बन्धितः व्यक्तिः प्रत्येकं वारं सम्बद्धः व्यक्तिः अस्माकं वेबसाइट् आह्वयति तथा च अस्माकं वेबसाइट् मध्ये तेषां वासस्य सम्पूर्णकालं यावत् गच्छति। एषा सूचना फेसबुक-घटकेन एकत्रिता भवति, फेसबुक-द्वारा सम्बन्धितस्य व्यक्तिस्य तत्तत्-फेसबुक-खाते च नियुक्ता भवति । यदि सम्बन्धितः व्यक्तिः अस्माकं वेबसाइट् मध्ये एकीकृतेषु फेसबुक-बटनेषु कस्मिंश्चित् क्लिक् करोति, उदाहरणार्थं "Like" बटन्, अथवा यदि सम्बन्धितः व्यक्तिः टिप्पणीं करोति, तर्हि फेसबुक् एतां सूचनां सम्बन्धितस्य व्यक्तिस्य व्यक्तिगत-फेसबुक-उपयोक्तृ-खाते नियुक्तं करोति, एतां संग्रहयति च व्यक्तिगतदत्तांशः .

फेसबुकः सर्वदा फेसबुक-घटकस्य माध्यमेन सूचनां प्राप्नोति यत् सम्बन्धितः व्यक्तिः अस्माकं वेबसाइटं गतवान् यदि सम्बन्धितः व्यक्तिः अस्माकं वेबसाइट्-प्रवेशस्य समये एव फेसबुक्-मध्ये प्रवेशं करोति; एतत् भवति यत् सम्बन्धितः व्यक्तिः फेसबुकघटकं क्लिक् करोति वा न वा इति न कृत्वा। यदि दत्तांशविषयः इच्छति यत् एषा सूचना एतादृशरीत्या फेसबुक् मध्ये प्रसारिता भवतु तर्हि ते अस्माकं जालपुटे प्रवेशात् पूर्वं स्वस्य फेसबुक् खातेन बहिः गत्वा प्रसारणं निवारयितुं शक्नुवन्ति।

फेसबुकद्वारा प्रकाशिता आँकडानीतिः, या https://de-de.facebook.com/about/privacy/ इत्यत्र द्रष्टुं शक्यते, तत्र फेसबुकेन व्यक्तिगतदत्तांशसङ्ग्रहणस्य, संसाधनस्य, उपयोगस्य च विषये सूचनाः प्राप्यन्ते तत्र अपि व्याख्यातं यत् फेसबुकः दत्तांशविषयस्य गोपनीयतायाः रक्षणार्थं के के सेटिंग् विकल्पान् प्रदाति। तदतिरिक्तं विविधाः अनुप्रयोगाः उपलभ्यन्ते येन फेसबुक् प्रति दत्तांशसञ्चारं दमनं सम्भवति । एतादृशानां अनुप्रयोगानाम् उपयोगः सम्बन्धितेन व्यक्तिना फेसबुक् मध्ये आँकडानां प्रसारणं दमनार्थं कर्तुं शक्यते ।

10. Google Analytics इत्यस्य अनुप्रयोगस्य उपयोगस्य च कृते आँकडासंरक्षणविनियमाः (अनामीकरणकार्यसहितम्)

प्रसंस्करणस्य उत्तरदायी व्यक्तिः अस्मिन् जालपुटे Google Analytics घटकं (अनामीकरणकार्यसहितं) एकीकृतवान् अस्ति । गूगल एनालिटिक्स इति जालविश्लेषणसेवा अस्ति । जालविश्लेषणं जालपुटेषु आगन्तुकानां व्यवहारस्य आँकडानां संग्रहणं, संग्रहणं, मूल्याङ्कनं च भवति । जालविश्लेषणसेवा अन्येषु विषयेषु यस्मात् जालस्थलात् सम्बन्धितः व्यक्तिः जालपुटे (तथाकथितः सन्दर्भकः) आगतः, तस्य जालपुटस्य विषये आँकडानां संग्रहं करोति, जालस्थलस्य केषु उपपृष्ठेषु प्रवेशः कृतः अथवा कियत्वारं कियत्कालं यावत् उपपृष्ठं दृष्टम् जालविश्लेषणस्य उपयोगः मुख्यतया जालस्थलस्य अनुकूलनार्थं अन्तर्जालविज्ञापनस्य व्यय-लाभविश्लेषणार्थं च भवति ।

गूगल एनालिटिक्स घटकस्य संचालनकम्पनी गूगल इन्क, 1600 एम्फीथिएटर पीकेवाई, माउण्टन् व्यू, सीए 94043-1351, अमेरिका अस्ति ।

संसाधनस्य उत्तरदायी व्यक्तिः Google Analytics मार्गेण जालविश्लेषणार्थं "_gat._anonymizeIp" इति परिवर्तनस्य उपयोगं करोति । एतेन परिवर्तनेन सह, यदि अस्माकं वेबसाइट् यूरोपीयसङ्घस्य सदस्यराज्यात् अथवा यूरोपीय-आर्थिकक्षेत्रस्य सम्झौतेः अन्यस्मात् राज्यात् अभिगता भवति तर्हि सम्बन्धितस्य व्यक्तिस्य अन्तर्जाल-सम्बद्धस्य IP-सङ्केतः लघुकृतं भवति, अनामीकरणं च भवति

Google Analytics घटकस्य उद्देश्यं अस्माकं जालपुटे आगन्तुकानां प्रवाहस्य विश्लेषणम् अस्ति । गूगलः अन्येषु विषयेषु प्राप्तदत्तांशस्य सूचनायाश्च उपयोगं करोति, अस्माकं वेबसाइट्-उपयोगस्य मूल्याङ्कनार्थं, अस्माकं कृते अस्माकं कृते ऑनलाइन-रिपोर्ट्-संकलनार्थं यत् अस्माकं जालपुटे क्रियाकलापं दर्शयति, अस्माकं वेबसाइट्-उपयोगसम्बद्धानि अन्यसेवानि च प्रदातुं शक्नोति

गूगल एनालिटिक्स दत्तांशविषयस्य सूचनाप्रौद्योगिकीप्रणाल्यां कुकी स्थापयति । कुकीजः किम् इति पूर्वमेव व्याख्यातम् अस्ति । कुकी सेट् कृत्वा गूगलः अस्माकं जालस्थलस्य उपयोगस्य विश्लेषणं कर्तुं समर्थः अस्ति । प्रत्येकं समये अस्य वेबसाइटस्य व्यक्तिगतपृष्ठेषु एकं आहूयते, यत् प्रक्रियायाः उत्तरदायी व्यक्तिना संचालितं भवति तथा च यस्मिन् Google Analytics घटकः एकीकृतः अस्ति, तदा सम्बन्धितस्य व्यक्तिस्य सूचनाप्रौद्योगिकीप्रणाल्यां अन्तर्जालब्राउजरः स्वयमेव सक्रियः भवति ऑनलाइन विश्लेषणार्थं गूगलं प्रति आँकडानां प्रसारणार्थं तत्सम्बद्धं Google Analytics घटकम्। अस्याः तान्त्रिकप्रक्रियायाः भागत्वेन गूगलः व्यक्तिगतदत्तांशस्य ज्ञानं प्राप्नोति, यथा सम्बन्धितस्य व्यक्तिस्य IP-सङ्केतः, यस्य उपयोगं गूगलः अन्येषु विषयेषु आगन्तुकानां क्लिक्-उत्पत्तिं च अन्वेष्टुं तदनन्तरं आयोग-वक्तव्यं सक्षमं कर्तुं च करोति

कुकी इत्यस्य उपयोगः व्यक्तिगतसूचनाः संग्रहीतुं भवति, यथा अभिगमनसमयः, यस्मात् स्थानात् प्रवेशः कृतः, सम्बन्धितव्यक्तिना अस्माकं जालपुटे आगमनस्य आवृत्तिः च प्रत्येकं वारं भवान् अस्माकं जालपुटे गच्छति चेत्, एषः व्यक्तिगतदत्तांशः, सम्बन्धितव्यक्तिना उपयुज्यमानस्य अन्तर्जालसम्पर्कस्य IP-सङ्केतः, संयुक्तराज्यसंस्थायाः Google -इत्यस्मै प्रसारितः भवति एषः व्यक्तिगतदत्तांशः अमेरिकादेशे गूगलेन संगृह्यते । गूगलः तान्त्रिकप्रक्रियाद्वारा एकत्रितं एतत् व्यक्तिगतदत्तांशं तृतीयपक्षेभ्यः प्रसारयितुं शक्नोति।

सम्बन्धितः व्यक्तिः अस्माकं जालपुटेन कुकीजस्य सेटिंग्, यथा पूर्वमेव वर्णितं, कदापि प्रयुक्ते अन्तर्जाल-ब्राउजरे तत्सम्बद्ध-सेटिंग्-माध्यमेन निवारयितुं शक्नोति तथा च कुकीज-सेटिंग्-विषये स्थायिरूपेण आक्षेपं कर्तुं शक्नोति प्रयुक्तस्य अन्तर्जाल-ब्राउजर्-इत्यस्य एतादृशः सेटिङ्ग् अपि गूगलस्य सम्बन्धितस्य व्यक्तिस्य सूचनाप्रौद्योगिकी-प्रणाल्यां कुकी-स्थापनं न करिष्यति । तदतिरिक्तं Google Analytics द्वारा पूर्वमेव सेट् कृतं कुकी अन्तर्जाल-ब्राउजर्-माध्यमेन अन्यैः सॉफ्टवेयर-कार्यक्रमैः वा कदापि विलोपयितुं शक्यते ।

अपि च, अस्य जालस्थलस्य उपयोगेन, गूगलेन अस्य दत्तांशस्य संसाधनं च सम्बद्धं Google Analytics द्वारा उत्पन्नदत्तांशसङ्ग्रहं प्रति आक्षेपं कर्तुं निवारयितुं च दत्तांशविषयस्य विकल्पः अस्ति एतत् कर्तुं दत्तांशविषयः https://tools.google.com/dlpage/gaoptout इति लिङ्कात् ब्राउजर्-एड्-ऑन् डाउनलोड् कृत्वा संस्थापयितुं अर्हति । एतत् ब्राउजर्-एड्-ऑन् जावास्क्रिप्ट्-माध्यमेन Google Analytics इत्यस्मै कथयति यत् Google Analytics -इत्यस्मै वेबसाइट्-भ्रमणस्य विषये कोऽपि आँकडा, सूचना च प्रसारिता न भवितुम् अर्हति । ब्राउजर्-एड्-ऑन् इत्यस्य संस्थापनं गूगल-द्वारा विरोधाभासरूपेण मूल्याङ्कितम् अस्ति । यदि पश्चात् दत्तांशविषयस्य सूचनाप्रौद्योगिकीप्रणाली विलोपिता, प्रारूपिता वा पुनः संस्थापिता वा भवति तर्हि Google Analytics निष्क्रियं कर्तुं दत्तांशविषयेण ब्राउजर्-एड्-ऑन् पुनः संस्थापनीयम् यदि ब्राउजर्-एड्-ऑन् सम्बन्धितेन व्यक्तिना अथवा अन्येन व्यक्तिना विस्थापितं वा निष्क्रियं वा भवति यः तेषां प्रभावक्षेत्रस्य कारणं भवति तर्हि ब्राउजर्-एड्-ऑन् पुनः संस्थापनस्य पुनः सक्रियीकरणस्य वा सम्भावना वर्तते

अधिकसूचनाः तथा च Google इत्यस्य प्रयोज्यदत्तांशसंरक्षणविनियमाः https://www.google.de/intl/de/policies/privacy/ इत्यत्र तथा च http://www.google.com/analytics/terms/de.html इत्यत्र प्राप्यन्ते । Google Analytics इत्यस्य व्याख्या अस्य लिङ्कस्य https://www.google.com/intl/de_de/analytics/ इत्यस्य अन्तर्गतं अधिकविस्तारेण कृता अस्ति ।

11. इन्स्टाग्रामस्य परिनियोजनाय उपयोगाय च आँकडासंरक्षणविनियमाः

प्रसंस्करणस्य उत्तरदायी व्यक्तिः अस्मिन् जालपुटे इन्स्टाग्रामसेवायाः एकीकृतघटकाः सन्ति । इन्स्टाग्राम इति एकः सेवा अस्ति या श्रव्यदृश्यमञ्चरूपेण योग्यतां प्राप्नोति तथा च उपयोक्तृभ्यः छायाचित्रं विडियो च साझां कर्तुं शक्नोति तथा च अन्येषु सामाजिकजालपुटेषु एतादृशान् आँकडान् पुनः प्रसारयितुं शक्नोति।

इन्स्टाग्राम सेवानां संचालनकम्पनी इन्स्टाग्राम एलएलसी, १ हैकर वे, बिल्डिंग् १४ प्रथमतल, मेनलो पार्क, सीए, अमेरिका अस्ति ।

प्रत्येकं समये अस्य वेबसाइटस्य व्यक्तिगतपृष्ठेषु एकं आह्वयति, यत् संसाधनस्य उत्तरदायी व्यक्तिना संचालितं भवति तथा च यस्मिन् इन्स्टाग्रामघटकः (Insta बटनः) एकीकृतः अस्ति, तदा सम्बन्धितस्य व्यक्तिस्य सूचनाप्रौद्योगिकीप्रणाल्यां अन्तर्जालब्राउजरः भवति स्वयमेव तत्सम्बद्धेन इन्स्टाग्रामघटकेन सक्रियः भवति चेत् तत्सम्बद्धघटकस्य प्रतिनिधित्वं इन्स्टाग्रामतः डाउनलोड् भवति । अस्याः तकनीकीप्रक्रियायाः भागत्वेन इन्स्टाग्रामं सूचितं भवति यत् अस्माकं वेबसाइट् इत्यस्य कस्य विशिष्टस्य उपपृष्ठस्य सम्बन्धितव्यक्तिः गच्छति।

यदि सम्बन्धितव्यक्तिः एकस्मिन् समये इन्स्टाग्रामे प्रवेशं करोति तर्हि इन्स्टाग्रामः ज्ञायते यत् प्रत्येकं वारं सम्बन्धितव्यक्तिः अस्माकं वेबसाइटं आह्वयति तदा अस्माकं वेबसाइट् मध्ये तेषां वासस्य सम्पूर्णकालं यावत् सम्बन्धितः व्यक्तिः कस्मिन् विशिष्टे उपपृष्ठे गच्छति। इयं सूचना इन्स्टाग्राम-घटकेन एकत्रिता भवति, इन्स्टाग्राम-द्वारा च आँकडा-विषयस्य तत्तत् इन्स्टाग्राम-खाते नियुक्ता भवति । यदि सम्बन्धितः व्यक्तिः अस्माकं वेबसाइट् मध्ये एकीकृतेषु इन्स्टाग्राम-बटनेषु कस्मिंश्चित् क्लिक् करोति तर्हि एवं प्रसारितः आँकडा सूचना च सम्बन्धितस्य व्यक्तिस्य व्यक्तिगत-इण्टाग्राम-उपयोक्तृ-खाते नियुक्तः भवति तथा च इन्स्टाग्राम-द्वारा संगृहीतः संसाधितः च भवति

Instagram सदैव Instagram घटकस्य माध्यमेन सूचनां प्राप्नोति यत् सम्बन्धितः व्यक्तिः अस्माकं वेबसाइटं गतवान् यदि सम्बन्धितः व्यक्तिः अस्माकं वेबसाइटं प्राप्तुं समानसमये Instagram मध्ये प्रवेशं करोति; एतत् भवति यत् दत्तांशविषयः Instagram घटके क्लिक् करोति वा न वा इति न कृत्वा। यदि दत्तांशविषयः इच्छति यत् एषा सूचना इन्स्टाग्रामे प्रसारिता भवतु तर्हि ते अस्माकं वेबसाइट्-प्रवेशात् पूर्वं स्वस्य इन्स्टाग्राम-खातेः बहिः गत्वा संचरणं निवारयितुं शक्नुवन्ति ।

अधिकसूचनाः तथा इन्स्टाग्रामस्य प्रयोज्यदत्तांशसंरक्षणविनियमाः https://help.instagram.com/155833707900388 तथा https://www.instagram.com/about/legal/privacy/ इत्यत्र प्राप्यन्ते।

12. Pinterest इत्यस्य अनुप्रयोगाय उपयोगाय च आँकडासंरक्षणविनियमाः

प्रसंस्करणस्य उत्तरदायी व्यक्तिः अस्मिन् जालपुटे Pinterest Inc. इत्यस्य एकीकृतघटकाः सन्ति । Pinterest इति तथाकथितं सामाजिकजालम् अस्ति । सामाजिकजालम् अन्तर्जालमाध्यमेन संचालितं सामाजिकसमागमस्थानं, एकः ऑनलाइनसमुदायः यः प्रायः उपयोक्तृभ्यः परस्परं संवादं कर्तुं, आभासीस्थाने अन्तरक्रियां कर्तुं च समर्थयति सामाजिकजालं मतानाम् अनुभवानां च आदानप्रदानस्य मञ्चरूपेण कार्यं कर्तुं शक्नोति, अथवा अन्तर्जालसमुदायस्य व्यक्तिगतं वा कम्पनीसम्बद्धं वा सूचनां दातुं शक्नोति । Pinterest सामाजिकजालस्य उपयोक्तृभ्यः अन्येषु विषयेषु चित्रसङ्ग्रहान् व्यक्तिगतचित्रसङ्ग्रहान् च आभासीपिनबोर्डेषु (तथाकथितं पिनिंग्) वर्णनं प्रकाशयितुं समर्थयति, यत् क्रमेण साझां कर्तुं (तथाकथितं पुनःपिनिङ्गं) अथवा टिप्पणीं कर्तुं शक्यते अन्यैः उपयोक्तृभिः ।

Pinterest इत्यस्य संचालनकम्पनी Pinterest Inc., 808 Brannan Street, San Francisco, CA 94103, USA अस्ति ।

प्रत्येकं समये अस्य वेबसाइटस्य व्यक्तिगतपृष्ठेषु एकं आह्वयति, यत् संसाधनस्य उत्तरदायी व्यक्तिना संचालितं भवति तथा च यस्मिन् Pinterest घटकः (Pinterest plug-in) एकीकृतः अस्ति, तस्य व्यक्तिस्य सूचनाप्रौद्योगिकीप्रणाल्यां अन्तर्जालब्राउजरः concerned स्वयमेव तत्सम्बद्धेन Pinterest घटकेन सक्रियः भवति येन तत्सम्बद्धस्य Pinterest घटकस्य प्रतिनिधित्वं Pinterest तः डाउनलोड् भवति। Pinterest इत्यस्य विषये अधिका सूचना https://pinterest.com/ इत्यत्र उपलभ्यते । अस्याः तान्त्रिकप्रक्रियायाः भागत्वेन Pinterest इत्यस्मै सूचितं भवति यत् अस्माकं वेबसाइट् इत्यस्य कस्य विशिष्टस्य उपपृष्ठस्य सम्बन्धितः व्यक्तिः गच्छति।

यदि सम्बन्धितः व्यक्तिः एकस्मिन् समये Pinterest इत्यत्र प्रवेशं करोति तर्हि Pinterest अस्माकं वेबसाइट् इत्यस्य कस्य विशिष्टस्य उपपृष्ठस्य ज्ञापनं करोति यत् सम्बन्धितः व्यक्तिः प्रत्येकं वारं यदा सम्बन्धितः व्यक्तिः अस्माकं वेबसाइटं आह्वयति तथा च अस्माकं वेबसाइट् मध्ये तेषां वासस्य सम्पूर्णकालं यावत् गच्छति। इयं सूचना Pinterest घटकेन एकत्रिता भवति तथा च Pinterest द्वारा दत्तांशविषयस्य तत्तत् Pinterest खाते नियुक्ता भवति। यदि सम्बन्धितः व्यक्तिः अस्माकं वेबसाइट् मध्ये एकीकृतं Pinterest बटनं क्लिक् करोति तर्हि Pinterest एतां सूचनां सम्बन्धितस्य व्यक्तिस्य व्यक्तिगत Pinterest उपयोक्तृलेखे नियुक्तं करोति तथा च एतत् व्यक्तिगतदत्तांशं रक्षति।

Pinterest सर्वदा Pinterest घटकस्य माध्यमेन सूचनां प्राप्नोति यत् सम्बन्धितः व्यक्तिः अस्माकं वेबसाइटं गतवान् यदि सम्बन्धितः व्यक्तिः अस्माकं वेबसाइटं प्राप्तुं समानसमये Pinterest मध्ये प्रवेशं कृतवान् अस्ति; एतत् भवति यत् सम्बन्धितः व्यक्तिः Pinterest घटके क्लिक् करोति वा न वा इति न कृत्वा। यदि दत्तांशविषयः इच्छति यत् एषा सूचना Pinterest मध्ये प्रसारिता भवतु तर्हि ते अस्माकं जालपुटे प्रवेशात् पूर्वं स्वस्य Pinterest खातेः बहिः गत्वा संचरणं निवारयितुं शक्नुवन्ति।

Pinterest द्वारा प्रकाशिता गोपनीयतानीतिः, या https://about.pinterest.com/privacy-policy इत्यत्र उपलभ्यते, Pinterest द्वारा व्यक्तिगतदत्तांशसङ्ग्रहस्य, संसाधनस्य, उपयोगस्य च विषये सूचनां प्रदाति

13. ट्विटरस्य परिनियोजनाय उपयोगाय च आँकडासंरक्षणविनियमाः

प्रसंस्करणस्य उत्तरदायी व्यक्तिः अस्मिन् जालपुटे ट्विट्टर् इत्यस्मात् घटकान् एकीकृतवान् अस्ति । ट्विटर बहुभाषिकं, सार्वजनिकरूपेण सुलभं सूक्ष्मब्लॉगिंगसेवा अस्ति यस्मिन् उपयोक्तारः तथाकथितानि ट्वीट् अर्थात् २८० अक्षराणि यावत् सीमिताः लघुसन्देशाः प्रकाशयितुं वितरितुं च शक्नुवन्ति एतान् लघुसन्देशान् केनापि प्रवेशं कर्तुं शक्यते, येषु जनाः अपि ट्विट्टरे पञ्जीकृताः न सन्ति। ट्वीट्-पत्राणि तत्तत्-उपयोक्तुः तथाकथितानां अनुयायिभ्यः अपि प्रदर्श्यन्ते । अनुयायिनः अन्ये ट्विटर-उपयोक्तारः सन्ति ये उपयोक्तुः ट्वीट्-अनुसरणं कुर्वन्ति । अपि च, ट्विट्टर् इत्यनेन हैशटैग्, लिङ्क् अथवा रिट्वीट् इत्यनेन व्यापकदर्शकान् सम्बोधयितुं शक्यते ।

ट्विटरस्य परिचालनकम्पनी ट्विटर, इन्क, १३५५ मार्केट् स्ट्रीट्, सुइट् ९००, सैन्फ्रांसिस्को, सीए ९४१०३, अमेरिका अस्ति ।

प्रत्येकं समये अस्य वेबसाइटस्य व्यक्तिगतपृष्ठेषु एकं आहूयते, यत् संसाधनस्य उत्तरदायी व्यक्तिना संचालितं भवति तथा च यस्मिन् ट्विटरघटकं (Twitter बटनं) एकीकृतं भवति, तदा सम्बन्धितस्य व्यक्तिस्य सूचनाप्रौद्योगिकीप्रणाल्यां अन्तर्जालब्राउजरः भवति स्वयमेव तत्तत्-ट्विट्टर्-घटकेन सक्रियं कृत्वा प्रासंगिक-ट्विट्टर्-घटकस्य प्रतिनिधित्वं ट्विट्टर्-तः अवतरणं भवति । ट्विट्टर् बटन् विषये अधिका सूचना https://about.twitter.com/de/resources/buttons इत्यत्र उपलभ्यते। अस्याः तान्त्रिकप्रक्रियायाः भागत्वेन ट्विट्टर् इत्यस्मै सूचितं भवति यत् अस्माकं जालस्थलस्य कस्य विशिष्टस्य उपपृष्ठस्य सम्बन्धितव्यक्तिः गच्छति। ट्विटर-घटकस्य एकीकरणस्य उद्देश्यं अस्माकं उपयोक्तारः अस्य जालस्थलस्य सामग्रीं पुनः वितरितुं, अस्याः जालपुटस्य डिजिटलजगति प्रसिद्धं कर्तुं, अस्माकं आगन्तुकानां संख्यां वर्धयितुं च सक्षमाः भवन्ति

यदि सम्बन्धितः व्यक्तिः एकस्मिन् समये ट्विट्टर् मध्ये प्रवेशं करोति तर्हि ट्विट्टर् ज्ञायते यत् सम्बन्धितव्यक्तिः प्रत्येकं वारं यदा सम्बन्धितः व्यक्तिः अस्माकं वेबसाइट् आह्वयति तदा अस्माकं वेबसाइट् मध्ये वासस्य सम्पूर्णकालं यावत् अस्माकं वेबसाइट् इत्यस्य कस्मिन् विशिष्टे उपपृष्ठे गच्छति। एषा सूचना ट्विटर-घटकेन एकत्रिता भवति, ट्विटर-द्वारा च दत्तांश-विषयस्य तत्तत्-ट्विट्टर्-खाते नियुक्ता भवति । यदि सम्बन्धितः व्यक्तिः अस्माकं वेबसाइट् मध्ये एकीकृतेषु ट्विटर-बटनेषु कस्मिंश्चित् क्लिक् करोति तर्हि एवं प्रसारितः आँकडा सूचना च सम्बन्धितस्य व्यक्तिस्य व्यक्तिगत-ट्विट्टर्-उपयोक्तृ-खाते नियुक्तः भवति, ट्विट्टर्-द्वारा च संगृहीतः, संसाधितः च भवति

ट्विटर सर्वदा ट्विटरघटकद्वारा सूचनां प्राप्नोति यत् सम्बन्धितः व्यक्तिः अस्माकं वेबसाइटं गतवान् यदि सम्बन्धितः व्यक्तिः अस्माकं वेबसाइट्-प्रवेशस्य समये एव ट्विटर-मध्ये प्रवेशं करोति; एतत् भवति यत् दत्तांशविषयः ट्विट्टर् घटके क्लिक् करोति वा न वा इति न कृत्वा। यदि दत्तांशविषयः इच्छति यत् एषा सूचना एवं प्रकारेण ट्विट्टर् मध्ये प्रसारिता भवतु तर्हि ते अस्माकं जालपुटे प्रवेशात् पूर्वं स्वस्य ट्विटर खातेन बहिः गत्वा प्रसारणं निवारयितुं शक्नुवन्ति।

ट्विटरस्य प्रयोज्यदत्तांशसंरक्षणविनियमाः https://twitter.com/privacy?lang=de इत्यत्र उपलभ्यन्ते।

14. प्रसंस्करणस्य कानूनी आधारः

कला 6 I lit.a DS-GVO अस्माकं कम्पनीं प्रसंस्करणसञ्चालनस्य कानूनी आधाररूपेण सेवां करोति यस्य कृते वयं विशिष्टप्रक्रियाप्रयोजनार्थं सहमतिम् प्राप्नुमः। यदि व्यक्तिगतदत्तांशस्य संसाधनं तस्य अनुबन्धस्य पूर्तये आवश्यकं भवति यस्य दत्तांशविषयः पक्षः भवति, यथा भवति, उदाहरणार्थं मालस्य वितरणार्थं वा अन्यसेवायाः वा विचारस्य वा प्रदातुं आवश्यकाः प्रसंस्करणकार्यक्रमाः, तर्हि प्रसंस्करणम् कला 6 I lit. b GDPR इत्यस्य आधारेण भवति। एतादृशेषु प्रसंस्करणकार्यक्रमेषु अपि तथैव प्रवर्तते ये पूर्व-अनुबन्ध-उपायान् कर्तुं आवश्यकाः सन्ति, उदाहरणार्थं अस्माकं उत्पादानाम् अथवा सेवानां विषये जिज्ञासानां सन्दर्भे यदि अस्माकं कम्पनी कानूनीदायित्वस्य अधीनः अस्ति यस्य व्यक्तिगतदत्तांशस्य संसाधनस्य आवश्यकता भवति, यथा करदायित्वस्य पूर्तिः, तर्हि प्रसंस्करणं कला 6 I lit.c GDPR इत्यस्य आधारेण भवति। दुर्लभेषु सन्दर्भेषु दत्तांशविषयस्य अथवा अन्यस्य प्राकृतिकस्य व्यक्तिस्य महत्त्वपूर्णहितस्य रक्षणार्थं व्यक्तिगतदत्तांशस्य संसाधनम् आवश्यकं भवितुम् अर्हति । एतत् स्यात्, उदाहरणार्थं, यदि अस्माकं कम्पनीयां आगन्तुकः आहतः भवति तथा च तस्य नाम, आयुः, स्वास्थ्यबीमादत्तांशः अन्याः महत्त्वपूर्णाः सूचनाः वा वैद्यं, चिकित्सालयं वा अन्यतृतीयपक्षं प्रति प्रसारयितुं प्रवृत्ताः भविष्यन्ति। तदा प्रसंस्करणं कला 6 I lit.d GDPR इत्यस्य आधारेण स्यात्। अन्ततः, प्रसंस्करणकार्यक्रमाः कला 6 I lit.f GDPR इत्यस्य आधारेण भवितुम् अर्हन्ति स्म । पूर्वोक्तेषु कस्यापि कानूनी आधारेण न आच्छादिताः प्रसंस्करणकार्यक्रमाः अस्मिन् कानूनी आधारे आधारिताः सन्ति यदि अस्माकं कम्पनीयाः अथवा तृतीयपक्षस्य वैधहितस्य रक्षणार्थं प्रसंस्करणम् आवश्यकं भवति, बशर्ते यत् व्यक्तिस्य हितं, मौलिकअधिकारः, मौलिकस्वतन्त्रता च चिन्तिताः न प्रबलाः भवन्ति। एतादृशाः प्रसंस्करणकार्यक्रमाः अस्माकं कृते विशेषतया अनुमताः यतः तेषां विशेषरूपेण यूरोपीयविधायकेन उल्लेखः कृतः अस्ति । अस्मिन् विषये सः मतं गृहीतवान् यत् यदि दत्तांशविषयः उत्तरदायी व्यक्तिस्य ग्राहकः भवति तर्हि वैधहितं कल्पयितुं शक्यते (पाठ्यक्रमः ४७ वाक्यः २ DS-GVO)।

15. नियन्त्रकेन तृतीयपक्षेण वा अनुसृताः प्रसंस्करणस्य वैधहिताः

यदि व्यक्तिगतदत्तांशस्य संसाधनं अनुच्छेद 6 I lit.f GDPR इत्यस्य आधारेण भवति तर्हि अस्माकं वैधहितं अस्माकं सर्वेषां कर्मचारिणां अस्माकं भागधारकाणां च हिताय अस्माकं व्यवसायं चालयति।

16. यस्य अवधिपर्यन्तं व्यक्तिगतदत्तांशः संगृहीतः भविष्यति

व्यक्तिगतदत्तांशस्य भण्डारणस्य अवधिस्य मानदण्डः तत्तत् वैधानिकधारणावधिः भवति । समयसीमायाः समाप्तेः अनन्तरं तत्सम्बद्धदत्तांशः नियमितरूपेण विलोपितः भविष्यति, यद्यपि तेषां अनुबन्धस्य पूर्तये अनुबन्धस्य आरम्भार्थं वा आवश्यकता नास्ति

17. व्यक्तिगतदत्तांशप्रदानार्थं वैधानिकाः अथवा अनुबन्धात्मकाः आवश्यकताः; अनुबन्धस्य समापनस्य आवश्यकता; व्यक्तिगतदत्तांशं प्रदातुं दत्तांशविषयस्य दायित्वम्; अप्रावधानस्य सम्भाव्यपरिणामाः

वयं स्पष्टीकरोमः यत् व्यक्तिगतदत्तांशस्य प्रावधानं कानूनेन (उदा. करविनियमानाम्) आंशिकरूपेण आवश्यकम् अस्ति अथवा अनुबन्धविनियमानाम् (उदा. अनुबन्धिकसाझेदारस्य सूचना) अपि परिणामः भवितुम् अर्हति कदाचित् अनुबन्धस्य निष्कर्षः आवश्यकः भवेत् यत् सम्बन्धितः व्यक्तिः अस्माकं कृते व्यक्तिगतदत्तांशं उपलब्धं करोति, यत् ततः अस्माभिः संसाधितं कर्तव्यम् यथा, यदि अस्माकं कम्पनी तेषां सह अनुबन्धं करोति तर्हि दत्तांशविषयः अस्मान् व्यक्तिगतदत्तांशं दातुं बाध्यः भवति । व्यक्तिगतदत्तांशं न दत्तवान् इति अर्थः स्यात् यत् दत्तांशविषयेण सह अनुबन्धः कर्तुं न शक्यते । दत्तांशविषयेण व्यक्तिगतदत्तांशः प्रदातुं पूर्वं दत्तांशविषयः अस्माकं कस्यचित् कर्मचारिणः सम्पर्कं कर्तुं अर्हति । अस्माकं कर्मचारी प्रकरण-प्रकरण-आधारेण दत्तांश-विषयं स्पष्टीकरोति यत् व्यक्तिगतदत्तांशस्य प्रावधानं कानूनेन वा अनुबन्धेन वा आवश्यकं वा अनुबन्धस्य समाप्त्यर्थं आवश्यकं वा, व्यक्तिगतदत्तांशं प्रदातुं दायित्वं अस्ति वा किम् इति परिणामः स्यात् यदि व्यक्तिगतदत्तांशः न प्रदत्तः स्यात्।

18. स्वचालितनिर्णयस्य अस्तित्वम्

एकः उत्तरदायी कम्पनी इति नाम्ना वयं स्वचालितनिर्णयस्य अथवा प्रोफाइलिंग् इत्यस्य उपयोगं न कुर्मः।

इदं आँकडासंरक्षणघोषणा DGD Deutsche Gesellschaft für Datenschutz GmbH इत्यस्य आँकडासंरक्षणघोषणाजनरेटरेण निर्मितवती, यत् Leipzig कृते बाह्यदत्तांशसंरक्षणपदाधिकारिणः रूपेण कार्यं करोति, आँकडासंरक्षणवकीलस्य Christian Solmecke इत्यस्य सहकारेण