nouris-zugabenteuer
nouris-zugabenteuer
vakantio.de/nouris-zugabenteuer

षष्ठः दिवसः, प्रथमः भागः (८/१३/२२) २.

प्रकाशित: 13.08.2022

४ वा

अहं होल्स्ट्डम्मेन्-तटे स्थिते मम झूले प्रातःकाले जागरितः। दुर्भाग्येन मम दृश्यं नासीत् यतोहि पूर्वदिने वर्षा घोषिता आसीत् इति कारणेन मया मम टार्पं चटके उपरि प्रसारितव्यम् आसीत् । यदा अहं मम तंबूतः बहिः अभवम् तदा तर्पस्य कतिपयानि बिन्दवः मम शरीरस्य अधः धावितवन्तः । अहं प्रसारितः सन् पश्यन् आसम् यदा सूर्यः विपरीततटं प्रकाशेन स्नापयति स्म। किञ्चित् सूर्यमपि प्राप्तुं अहं वस्त्रं विमोच्य तरणं कृत्वा सरसः परं पार्श्वे अगच्छम् । शीतलोदकेन मां वेष्टितं वासः इव हिमवत् ।

प्रातःकाले झूला, टार्पं विना

मम तरणस्य अनन्तरं अहं समायोजयित्वा बहिः प्रस्थितवान्। अहं ट्रोन्डेम्-नगरं प्रति गच्छन् मार्गे केचन नट्स् खादितवान्। अहं Driftsvegen इति औषधं ग्रहीतुं निश्चितवान्। एतत् मूर्-प्रदेशात् पुनः लार्च-वने परिणतम्, यत् अहं चतुर्थे दिने आरुहितवान् । महावृक्षाणां मध्ये फ़्योर्ड्, पोर्ट्-नगरं च शनैः शनैः पुनः प्रसारितम् । अहं एकं लघुं दृश्यस्थानं दृष्टवान् यत् अहं अधः गतः यत्र च त्रयः बैकपैकराः पूर्वमेव मम प्रतीक्षां कुर्वन्ति स्म।

पुनरागमनमार्गे पुरातनपाइप्स्
नदीमार्गः
अन्येभ्यः कवकेभ्यः खादितः कवकः
दृश्यबिन्दु

अहं समूहं सम्बोधितवान् तदा द्वौ जर्मनौ एकः चेकदेशीयः च ट्रोन्डेम्-नगरे अध्ययनं आरब्धवान् । किञ्चित् गपशपं कृतवन्तः अहं समूहं पृष्टवान् यत् अहं तेषु एकेन सह रात्रौ स्थातुं शक्नोमि वा इति। ततः क्रिस्टोफ् नामकः चेकदेशीयः मां तस्य सह निद्रां प्रस्तावितवान् । अहं तस्मै धन्यवादं दत्त्वा प्रस्तावम् अङ्गीकृतवान् तथा च वयं मिलित्वा प्रथमे बसस्थानके शनैः शनैः विभक्ताः यावत् पर्वतात् अधः गतवन्तः। जर्मनः मम कृते ट्रोन्डेम्-नगरे द्रष्टुं कतिपयानि अधिकानि स्थानानि अनुशंसितवान् ।

बैकपैकर् मया मिलिताः

अतः अहं पुनः स्वयमेव ट्रोन्डेम्-नगरस्य केन्द्रं गत्वा प्रथमं नदीं गन्तुम् इच्छामि स्म । अहं लघुपदसेतुना नदीं लङ्घितवान्, यस्य परे अन्तरे क्रीडाक्षेत्रं आसीत् यत्र एथलेटिक्सप्रतियोगिता आसीत् । अहं कतिपयानि निमेषाणि यावत् चञ्चलतां पश्यन् उच्चकूदकाः ध्रुवस्य उपरि सम्यक् कृतवन्तः तदा जयजयकारं कृतवान्।

ट्रोन्डेम् इत्यत्र नदी
ट्रोन्डेम् इत्यत्र नदी
पदसेतुः
प्रतियोगिता सह क्रीडाक्षेत्रम्

यदा अहं पर्याप्तं क्रीडां दृष्टवान् तदा अहं मनोरमनदीविहारमार्गेण अधिकं गतः। नदीपारं गोथिक् चेरी, पर्वतशिखरं दुर्गं, तटे आच्छादितानि रङ्गिणः गृहाणि च दृष्टवान् । अहं शनैः शनैः पुरातननगरस्य समीपं गतः। यदा अहं कैफे-युक्तां लघु-शॉपिङ्ग्-वीथिं प्राप्तवान् तदा अहं व्यावृत्तः "फेस्टिंग्"-इत्यस्य भित्तिषु उपरि गतः ।

नदीविहारात् दुर्गस्य दृश्यम्
गोथिक चर्च
पुरातनं नगरम्

यदा अहं शिखरं प्राप्तवान् तदा मम दृश्यं पर्वतानाम्, नगरस्य, नदीयाः, फ़्योर्डस्य च दृश्यम् आसीत् । अहं पिकनिक-पीठिकायां उपविष्टवान्, यत्र अहं मम प्रातःभोजनस्य शेषं नट्स् खादितवान्, मम वेदनायुक्तपादयोः चूर्णं कृतवान्, येषु इदानीं यावत् पादाङ्गुलीभ्यः अधिकाः फोडाः आसन्, यत् आर्द्रबूटेषु द्वौ दिवसौ पदयात्रायाः अनन्तरं कोऽपि आश्चर्यं नासीत् अर्धघण्टायाः अनन्तरं पुनः उत्थाय दुर्गस्य उपरि किञ्चित् गतः, ततः पूर्वं पुनः अवरोहणं आरब्धवान् ।

दुर्गं प्रति मार्गः
दुर्गभित्तिभ्यः दृश्यम्
दुर्गभित्तिभ्यः दृश्यम्
लूपहोल
दुर्गमार्गाः
तोपगोलानि
कालकोठरीः, बैरेकाः च
ट्रोन्डेम्फ्जोर्डेन् इत्यस्य उपरि दृश्यम्

अवरोहणे अहं एकं द्विचक्रिका-उत्थापनं अतिक्रान्तवान् यत् पादपैडलेन सायकलयात्रिकं पर्वतस्य उपरि धक्कायति स्म । अहं पुरानगरं प्रति गत्वा पुनः किञ्चित् नदीपार्श्वे लम्बितवान् । अहं पुनः नदीपारात् दृष्टं चर्चं द्रष्टुम् इच्छामि स्म, अतः तत्र गन्तुं पुरातनसेतुम् उपरि गतः । भवनं भित्तिचित्रैः, धूसरशिलानिर्मितैः विविधैः प्रतिमाभिः च अलङ्कृतम् आसीत् । हरितताम्रछताभिः सह हॉगवर्ट्स्-नगरस्य जादूगरविद्यालयस्य किञ्चित् स्मरणं जातम् । अहं शॉपिङ्ग्-क्षेत्रे किञ्चित् विहारं कृत्वा एकस्य लघु-विभाग-भण्डारस्य माध्यमेन आगतः यस्मिन् दुकानानि क्लासिक-स्कैण्डिनेवियन्-शैल्या निर्मिताः आसन् । यतः मम दूरभाषस्य चार्जः समाप्तः आसीत्, अहं एकस्मिन् लघु फास्ट् फूड् भोजनालये उपविष्टवान् यत्र मया तुल्यकालिकरूपेण सस्तेन लघु सैण्डविच् खादितः अत्र अहम् अधुना लिखामि।

बाईक लिफ्ट
नदीतीरे पुरातनं नगरम्


गोथिक चर्च
चर्चस्य मुखौटे भित्तिचित्रं प्रतिमाः च
ट्रोन्डेम् शॉपिंग सेन्टर


उत्तरम्‌

नॉर्वेदेशः
यात्राप्रतिवेदनानि नॉर्वेदेशः
#städtetour#trondheim#norwegen#skandinavien#interrail#backpacking#wandern#sightseeing

अधिकानि यात्राप्रतिवेदनानि