केलोनानगरे मद्यं कनाडादेशस्य आतिथ्यं च

प्रकाशित: 22.11.2019

मम अग्रिमकथायाः कृते मया किञ्चित् पश्चात् गन्तव्यम्। अतः धैर्यं धारयन्तु ! :) क्राको-नगरस्य मम यात्रायाः आरम्भे एव मया एकस्याः अतीव सुन्दरस्य कनाडा-देशस्य महिलायाः (Dara-Lynn) परिचयः कृतः, सा पूर्वीय-यूरोप-देशेन सह स्वस्य श्वापदेन सह Tango-इत्यनेन सह कतिपयान् मासान् यावत् यात्रां कुर्वती आसीत् तस्मिन् समये अस्माकं मध्ये उत्तमं गपशपं जातम्, सा च ब्रिटिशकोलम्बियादेशस्य कनाडादेशस्य मद्यनिर्माणकेन्द्राणां विषये अवदत्, यत्र तस्याः गृहनगरस्य केलोना-नगरस्य समीपे सन्ति । कनाडादेशे मद्यस्य वृद्धिः मया कदापि न श्रुता आसीत्, अस्माकं वार्तालापानन्तरं मद्यदेशस्य यात्रां कर्तुं निश्चितवान् । रोचकं तत् अस्ति यत् कोस्टा रिकादेशे मम अग्रे यात्रायां अहं कनाडादेशस्य एकं सोमलीयरं मिलितवान्, यः अपि ब्रिटिशकोलम्बियादेशीयः अन्ये च कनाडादेशीयः आसीत्, यः अपि मां तस्य विषये अवदत्

अतः यदा कनाडादेशेन मम मार्गस्य योजनायाः समयः आसीत् तदा अहं दारा-लिन् इत्यनेन सह सम्पर्कं कृत्वा क्षेत्रे अनुशंसां याचितवान् । मम आश्चर्यं यत् सा मां साक्षात् केलोनानगरे स्वस्थानं प्रति आमन्त्रितवती, यत् अहं कृतज्ञतापूर्वकं स्वीकृतवान् । तथा च, वैङ्कूवरनगरे दिवसद्वयानन्तरं अहं प्रायः एकवर्षेण अनन्तरं अस्य यात्रापरिचितस्य साक्षात्कारार्थं केल्वोनानगरं गन्तुं बसयाने आरुह्य

केवलं केलोनानगरं प्रति वाहनयानं महत् अनुभवम् आसीत् । पर्वतानाम्, वनानां च परिदृश्यं यथा मया कनाडादेशस्य विषये एकस्मिन् फोटोपुस्तके दृष्टम् आसीत् यत् मम पितामहः दत्तवान् - केवलं अवश्यमेव बहु अधिकं प्रभावशालिनी। मया अपि केचन मृगाः, द्वौ मूसगवौ च दृष्टौ! केलोना-नगरात् किञ्चित्कालपूर्वं मया ओकानागन-सरोवरस्य अद्भुतं दृश्यं दृश्यते स्म, यत्र आकाशे इन्द्रधनुषद्वयं दृश्यते स्म ।

केलोना स्वयं मया चिन्तितस्य अपेक्षया बहु बृहत्तरम् आसीत् । नगरस्य एकस्मात् अन्तात् अन्यतमं यावत् बसयानं प्रायः अर्धघण्टां यावत् भवति स्म । मम परिचारिका मां बसयाने उद्धृत्य अतीव मार्मिकरूपेण मां पश्यति स्म । सा अग्रिमेषु दिनेषु मम कृते बहुकालं गृहीतवती, यात्रासु मां नीतवती, अहं एकां सुहृदं तस्याः परिवारं च परिचितवान्। प्रथमरात्रौ वयं तस्याः मातापितृभिः सह रात्रिभोजार्थं गतवन्तः यतः तस्याः पितुः जन्मदिवसः आसीत् तथा च मम अन्तिमे रात्रौ तस्याः पितामही अस्मान् रात्रिभोजार्थं आमन्त्रितवती (यत्र अहं कनाडादेशे जेड्-खननस्य विषये बहु किमपि ज्ञातवान् तस्याः प्रतिवेशिनं च मिलितवान् यः मूलतः फ्रीड्बर्ग्-नगरस्य आसीत् आगतः!)। अहं एतावत् स्वागतं अनुभवितवान् तथा च प्रायः परिवारस्य भागः अभवत्! एतावता आतिथ्यस्य कृते अहं केवलं कृतज्ञः भवितुम् अर्हति तथा च आशासे यत् कदाचित् अनुग्रहं प्रत्यागन्तुं शक्नोमि।

अवश्यं, मद्यनिर्माणकेन्द्राणां भ्रमणं न त्यक्तव्यम् आसीत्, अतः वयं त्रिदिनेषु न्यूनातिन्यूनं द्वादश वाइनरीषु गतवन्तः अहं च न्यूनातिन्यूनं अष्टसु मद्यस्य स्वादनं कृतवान्... अधिकांशेषु वाइनरीषु भवन्तः पञ्च कनाडा-डॉलर्-मूल्येन विना वाइन-स्वादनं कर्तुं शक्नुवन्ति पञ्जीकरणं (प्रायः पञ्चमद्यैः सह) तथा च यदि भवान् एकं शीशकं क्रेतुं निश्चयति तर्हि क्रयणात् पञ्च डॉलरं कटौती भविष्यति। मद्यनिर्माणकेन्द्रेषु मीड्-प्रेस् आसीत्, मार्गे वयं लवण्डर-कृषिक्षेत्रे स्थगितवन्तः ।

मद्यनिर्माणकेन्द्रेषु केचन असाधारणाः आसन् तथा च मार्गदर्शितभ्रमणस्य समये मद्यस्वादनस्य समये च वार्तालापेषु मद्यनिपीडनस्य दर्शनस्य वा कलायाः विषये बहु किमपि ज्ञातवान् अत्र मम केचन प्रियाः सन्ति-

बाणपत्रम् : केल्वोना-नगरस्य उत्तरदिशि स्थिते लेक्-देशस्य एकः मद्यनिर्माणकेन्द्रः । व्यक्तिगतरूपेण तत्रत्यः मद्यं मम सर्वाधिकं रोचते स्म । मद्यपट्टिकातः भवतः द्राक्षाक्षेत्राणां, सरोवरस्य च अद्भुतं दृश्यं दृश्यते । बहिः स्वकीयं पिकनिकं आनयितुं ततः शान्तिपूर्वकं मद्यस्य स्वादनं कर्तुं अवसरः अस्ति

Blind Tiger : अपि च एकः लेक कण्ट्री वाइनरी अस्ति या जैविकं मद्यस्य उत्पादनं करोति । मद्यनिर्माणकेन्द्रं द्राक्षाक्षेत्रैः परितः अस्ति, मद्यपट्टिका अतीव ग्राम्यः अस्ति, मद्यनिर्माता च अतीव सुन्दरः अस्ति । प्रसंगवशं एतत् नाम निषेधयुगात् आगतं यदा स्थानीयजनाः स्वस्य दुकानस्य खिडकयोः व्याघ्रस्य शूकरस्य वा मूर्तयः स्थापयन्ति, ये नेत्रे बद्धाः वा न वा, ग्राहकेभ्यः संकेतं दातुं यत् बारः पुलिसनिरीक्षणे अस्ति वा इति।

आवृत्तिः मद्यनिर्माणकेन्द्रम् : अस्य मद्यनिर्माणकेन्द्रस्य तेषां मद्यनिर्माणस्य अत्यन्तं विशेषः मार्गः अस्ति । वाइन-बार-मध्ये एकः रिकार्डिङ्ग्-स्टूडियो अस्ति यत्र स्थानीय-बैण्ड्-समूहाः निःशुल्कं सङ्गीतं रिकार्ड् कर्तुं शक्नुवन्ति । मद्य उत्पादकानां रुचिः अस्ति यत् सङ्गीतस्य आवृत्तिः मद्यं कथं प्रभावितं करोति तथा च मद्यस्य मद्यस्य पिपासासु सर्वदा एकमेव सङ्गीतं दीर्घकालं यावत् वादयन्ति ततः एतेन मद्यस्य अवसादः, जलस्य अणुः च प्रभाविताः भवेयुः । स्वादस्य दृष्ट्या अहं सङ्गीतस्य प्रभावं चिन्तयितुं न शक्तवान्, परन्तु अवधारणा अद्यापि रोमाञ्चकारी अस्ति तथा च मद्यनिर्माणकेन्द्रं निश्चितरूपेण भ्रमणस्य योग्यम् अस्ति।

मद्यस्वादनस्य अतिरिक्तं वयं मायरा-कॅन्यन्-नगरस्य पुरातनरेलमार्गे द्विचक्रिकायाः चालनं कृत्वा सरोवरे तरन्तः गतवन्तः (यद्यपि, वस्तुतः, अहमेव तरणं कृतवान्! खाड़ीतः यत् अभ्यस्तं तस्मात् जलं पूर्वमेव बहु शीतलतरम् आसीत् मेक्सिकोदेशस्य कैरिबियनदेशस्य च) . अतः केल्वोना-नगरस्य परितः च दिवसाः उड्डीयन्ते स्म, अचिरेण एव दारा-लिन्-टङ्गो-योः विदां कृत्वा वैङ्कूवर-नगरं गन्तुं समयः अभवत्, यतः तत् वैङ्कूवर-द्वीपं प्रति गन्तुं कल्पितम् आसीत्

उत्तरम्‌

कनाडा
यात्राप्रतिवेदनानि कनाडा
#kanada#kelowna#wine#blindtiger#wein#lavendel

अधिकानि यात्राप्रतिवेदनानि