इकिटोसस्य जङ्गलस्य च विषये - ५ Tage im Regenwald

प्रकाशित: 09.01.2018

अन्ततः वर्षावनं द्रष्टुं प्राप्तवान् यथा अहं सर्वदा इच्छन् आसम्! अहं इकिटोसस्य समीपे वर्षावनस्य मध्ये एकस्मिन् लॉजमध्ये ५ दिवसान् व्यतीतवान् |


इकिटोसस्य कृते विशिष्टानि तथाकथितानि मोटोटैक्सिस् , ये मुख्यानि परिवहनसाधनाः सन्ति । प्रायः कस्यचित् यानं नास्ति, यतः जनाः प्रायः नगरस्य अन्तः एव गच्छन्ति । नगरात् निर्गन्तुं कतिचन मार्गाः एव सन्ति, अतः भ्रमणस्य मुख्यः मार्गः नौकायाः मार्गः अस्ति .


प्रथमदिने वयं इक्विटोस्-नगरात् वर्षावनम् अपि नौकायानेन गतवन्तः । यात्रायां प्रायः एकघण्टायाः समयः भवति, वर्षावनस्य धारायाम् एकस्य समुदायस्य माध्यमेन अल्पयात्रा अपि अन्तर्भवति । अत्र गृहाणि पशूनां जलप्लावनात् च रक्षणार्थं स्तम्भेषु सर्वदा निर्मिताः सन्ति, उष्णतायाः कारणात् खिडकयः अपि न सन्ति ।


उष्णतायाः विषये वदन्...यद्यपि सम्प्रति इक्विटोस्-नगरे शिशिरः वर्षा-ऋतुः वा अस्ति, तथापि अविश्वसनीयतया उष्णं आर्द्रं च अस्ति, चिडियाघरस्य सरीसृपगृहवत्। दिष्ट्या अस्माकं लॉज-गृहे वर्षावनेषु पदयात्रायाः अनन्तरं शीतलं कर्तुं कुण्डः आसीत् ।

वर्षावनं विशालविविधैः पशुवनस्पतिभिः पूरितम् अस्ति । मशकपिपीलिकाविहाय दिने वर्षावने कतिचन पशवः एव दृश्यन्ते । सर्पाः, तारन्टुला इत्यादयः पशवः केवलं रात्रौ एव प्राप्यन्ते ।


केचन पक्षिणः, तथाकथिताः शंशोः , अवलोकयितुं अस्माभिः वर्षावने दूरं गन्तव्यं भवति स्म, मार्गे तडागान्, लघुनद्यः च लङ्घयितुं भवति स्म, यत्र जलं अस्माकं कण्ठपर्यन्तं भवति स्म शान्शोः प्रागैतिहासिकपक्षिणः सन्ति , अर्थात् तेषां पक्षाः डायनासोरस्य सदृशाः सन्ति, उदाहरणार्थम् । दुर्भाग्येन ते (अन्ये च बहवः पशवः) दूरतः एव द्रष्टुं शक्यन्ते स्म, अतः ते कदापि फोटोषु द्रष्टुं न शक्यन्ते ।

प्रागैतिहासिकपक्षी शानशो


वयं वर्षावनस्य पशवः निकटतः द्रष्टुं स्पर्शं च कर्तुं समर्थाः अभवमः एकस्मिन् अभयारण्ये , यत्र क्षतिग्रस्ताः, रोगी, दुर्बलाः वा पशवः परिपालिताः भवन्ति, ततः पुनः मुक्ताः भवन्ति


वर्षावने अपि विशालाः वृक्षाः दृश्यन्ते, तथैव तथाकथिताः "भ्रमणवृक्षाः" ये शताधिकवर्षेभ्यः बेलानां कृते निर्मीयन्ते तथा च ये अवतार इति चलच्चित्रे वृक्षाणां टेम्पलेट् अपि आसन्

लियानां वृक्षः


अन्तिमम् अपि तु वयं अमेजन-देशस्य पारं नौकायात्राम् अपि कृतवन्तः यत्र निवासी गुलाबी-डॉल्फिन्-पक्षिणः द्रष्टुं अमेजन-देशे तरणं च कृतवन्तः ।


चतुर्दिनानि विद्युत्-अन्तर्जाल-रहितं कृत्वा वयं इकिटोस- नगरं प्रत्यागत्य अस्माकं यात्रायाः अन्तिमदिनं नगरे एव व्यतीताः । तत्र वयं चिडियाघरं पशुभरणस्थानं च गतवन्तः , यत् तत्र पालितानां विशालानां जलनिवासिनां, मनटी-वृक्षाणां कृते प्रसिद्धम् अस्ति ।



भ्रमणस्य समाप्तिः Mercado Artesanal -इत्यस्य भ्रमणेन अभवत् , यत्र वर्षावनात् हस्तनिर्मिताः लघुवस्तूनि यथा आभूषणं, पात्रं, पुटं, अलङ्कारः इत्यादीनि बहुविधानि वस्तूनि विक्रीयन्ते

यद्यपि वर्षावने जीवनं विशेषतया आरामदायकं नासीत् तथापि अहं दीर्घकालं यावत् स्थातुं इच्छामि स्म । प्रकृतिः स्वस्य अनेकैः वनस्पतिभिः सह पक्षिणां टिड्डीनां च अद्वितीयध्वनिभिः सह अतीव विशेषप्रकारस्य आरामं प्रदाति तथा च अहं जानामि यत् ५ दिवसेषु यत् किमपि आविष्कर्तुं समर्थः अभवम् तस्मात् अधिकं द्रष्टुं शक्यते!

उत्तरम्‌

पेरु
यात्राप्रतिवेदनानि पेरु
#regenwald#iquitos#lodge#einheimische#klima#hitze#moskitos#ameisen#vogelspinne#shansho#vögel#faultier#affe#lianen#vielfalt#amazonas#delfine#zoo#auffangstation#seekuh

अधिकानि यात्राप्रतिवेदनानि