Travelbuddies abroad
Travelbuddies abroad
vakantio.de/travelbuddies-abroad

निकारागुआ

प्रकाशित: 25.02.2020

मध्य अमेरिकादेशे स्वागतम्

कोस्टा रिकादेशस्य सैन् जोस्-नगरं प्रति विमानयानं कृत्वा वयं यथाशीघ्रं निकारागुआ-नगरं प्रति मार्गं कृतवन्तः । तत्र वयं स्वच्छजलसरोवरस्य बृहत्तमं ज्वालामुखीद्वीपं ओमेटेपे इति द्वीपं गतवन्तः । ज्वालामुखीद्वयस्य अतिरिक्तं सुन्दरः सैन् रेमोन्-जलप्रपातः, हाउलर-कपुचिन्-वानराः, द्रष्टुं बहवः पक्षिणः च सन्ति ।

स्पेन्भाषायाः अस्माकं मामूलीं ज्ञानं यात्रायै उपयुक्तं कर्तुं वयं प्लाया गिगान्टे-नगरे एकसप्ताहात्मकं गहनं पाठ्यक्रमं सम्पन्नवन्तः । तत् वयं सर्फिंग्, झूलासु विश्रामं च सह संयोजयितुं शक्नुमः ।

तदनन्तरं विरामस्थानं मोम्बाचो-ज्वालामुख्याः पार्श्वे स्थितं लघु, रङ्गिणं औपनिवेशिकं ग्रानाडा-नगरं आसीत्, यत् वयं आरुह्य । ततः वयं लगुना डी ओपोयो इति गड्ढसरोवरं प्रति गतवन्तः, यत् सुन्दरं वनेन परितः अस्ति । वयं तत्र स्कूबा डाइविंग् गतवन्तः। यद्यपि दृश्यता सर्वोत्तमा नासीत् तथापि जलस्य अधः अधः उष्णजलस्य उपरि उदयं अनुभवितुं रोचकम् ।

निकारागुआदेशस्य अन्तिमः विरामः सोमोटो-नगरस्य आसीत्, यत्र सोमोटो-गङ्गा आसीत् । ५ घण्टायाः भ्रमणकाले वयं गङ्गाद्वारा पदयात्रा/तरणं कृतवन्तः, शिलाभ्यः काले काले शीतलजलं प्रति कूर्दितुं समर्थाः अभवम ।

उत्तरम्‌

निकारागुआ
यात्राप्रतिवेदनानि निकारागुआ