अद्य मोनिका यात्रायाः सम्यक् योजनां कृतवती।

अतः अन्यः रेलयानस्य भागः, ततः व्यापारमेला अतीत्य टेम्स्-नद्याः उपरि केबलकारं प्रति, ततः बसयानेन राष्ट्रिय-समुद्री-सङ्ग्रहालयं प्रति, ततः वियतनामी-जनानाम्, बबल-चाय-पर्यन्तं, ततः उबेर्-बोट्-यानेन टावर-सेतुपर्यन्तं

परन्तु तत्र ततः पर्याप्तम् आसीत् तथा च वयं तत्र सर्वं मार्गं न गतवन्तः, अपितु उच्चैः भवनैः व्यापारमण्डलेन च गत्वा पुनः रेलस्थानकं प्रति गतवन्तः ततः पुनः वाहनद्वारा गतवन्तः।

अद्य अतीव उष्णता आसीत्। इदानीं अपि २५ डिग्री अस्ति। शीतलीकरणं विना याने निद्रा कठिना स्यात् ।

विशेषतः केबलकारः, संग्रहालयः, मध्याह्नभोजनं च सुन्दरम् आसीत् । रेलस्थानकं प्रति प्रत्यागमनमार्गः अपि मया रोचकः इति ज्ञातम् । द्रुतगत्या नौकायानेन भवन्तः यात्रां स्वयमेव रक्षितुं शक्नुवन्ति स्म। दीर्घकालं प्रतीक्षाकालः (सम्भवतः आगच्छन्तानाम् क्रूज-जहाजानां कारणात् अपि) महत् च। यद्यपि संग्रहालयः व्यावहारिकरूपेण निःशुल्कः आसीत् तथापि प्रतिदिनं कर्तुं न शक्यते । भ्रमणस्य, भोजनस्य, काफीयाः, आइसक्रीमस्य च व्ययः क्वचित् १५० तः २०० यूरोपर्यन्तं आसीत् ।

अहं पुनः LEZ इत्यनेन सह विचाराणां आदानप्रदानमपि कर्तुं समर्थः अभवम्। ते इदानीं इच्छन्ति यत् प्रत्येकं विदेशीयकारस्य पञ्जीकरणं १० दिवसपूर्वं भवतु, यद्यपि तेषां प्रपत्रे अन्यथा लिखितम् अस्ति। एतत् किञ्चित् कठिनं भवति।

श्वः वयं पुनः तटं प्रति गच्छामः।

उत्तरम्‌

संयुक्त अधिराज्य
यात्राप्रतिवेदनानि संयुक्त अधिराज्य

अधिकानि यात्राप्रतिवेदनानि