अद्य जागरणानन्तरं अस्माभिः परितः पश्यितव्यम् आसीत् यत् वयं वास्तवतः कुत्र स्मः... अत्र सुन्दरं, सुन्दरं... प्रत्यक्षतया नदीयां, मार्गात् किञ्चित् दूरं... दुष्टं न 😌😉

प्रातःभोजनानन्तरं वयं चिन्तितवन्तः यत् वयं दिवसस्य आयोजनं कथं करिष्यामः, मौसमपूर्वसूचना किञ्चित् वर्षा इति सूचितम्... अतः प्रथमं कार्यं लिलेहैमर-नवी-नगरस्य परिवहनसङ्ग्रहालये प्रवेशः आसीत् एतावता संग्रहालयाः प्रायः महान् अभवन्, परन्तु महत् अपि... एषः निःशुल्कः आसीत्... अपेक्षाः वास्तवतः महान् नासीत्... परन्तु एतत् संग्रहालयं, २ हॉल-मध्ये विभक्तम् (एकं वाहनैः सह, एकः विकासेन सह मार्गनिर्माणं दर्शयति) तथा च विशालः बहिः क्षेत्रः, सुनिर्मितः, आधुनिकः, शिक्षाप्रदः च आसीत् । बालिकानां कृते तत् तावत् रोचकं नासीत्, ते प्रथमवारं कारमध्ये व्यतीतवन्तः बहिः एव तिष्ठन्ति स्म।

ततः मैहौगेन् -नगरं प्रति प्रस्थितम् । मैहौगेन् इति सांस्कृतिक-इतिहास-सङ्ग्रहालयः यत्र मुक्त-हवा-सङ्ग्रहालयः, नॉर्वे-देशस्य लिलेहैमर-नगरस्य गुड्ब्राण्ड्स्डेलेन्-इत्यस्य क्षेत्रीयसङ्ग्रहालयः च अस्ति । अस्मिन् प्रदेशे सर्वाधिकं भ्रमणं कुर्वन्ति पर्यटनस्थलम् अस्ति । संग्रहालयस्य स्थापना दन्तचिकित्सकेन एण्डर्स् सैण्डविग् (१८६२-१९५०) इत्यनेन देव सैण्डविग्स्के सैमलिङ्गर् (द सैण्डविग् कलेक्शन्स्) इति नाम्ना कृता, यः १८८७ तमे वर्षे स्वस्य निजसम्पत्तौ गुड्ब्राण्ड्स्डाल् इत्यस्मात् पुरातनगृहाणि, कृषिभवनानि च संग्रहीतुं आरब्धवान् यदा तस्य स्थलम् अतीव लघु अभवत् तदा लिलेहैमर-नगरेण १९०४ तमे वर्षे वर्तमानस्य स्थलस्य उपयोगः प्रस्तावितः, यत् तस्मिन् समये पूर्वमेव मैहौगेन् (मे-पर्वतः) इति नाम्ना आसीत्, एकप्रकारस्य नगरनिकुञ्जस्य प्रतिनिधित्वं च करोति स्म

ततः १९०४ तमे वर्षे अयं संग्रहालयः उद्घाटितः, अधुना स्थानीयनिवासिनां कृते मे १७ (नॉर्वे-देशस्य राष्ट्रियदिवसः) आयोजयितुं, विट्सन्-अग्निप्रज्वालयितुं च लोकप्रियं गन्तव्यम् अस्ति २००५ तमे वर्षे अन्ततः मैहौगेन् इति नाम गृहीतम् ।

अस्मिन् संग्रहालये त्रयः क्षेत्राणि प्रायः २०० ऐतिहासिकभवनानि सन्ति ।


ग्रामः (ब्यग्डा) – १८ तमे १९ तमे च शताब्द्यां गुड्ब्राण्ड्स्डेलेन्-नगरात् बस्तयः, यत्र गार्मो-स्टैव्-चर्चः अपि अस्ति

द सिटी (बायेन्) – २० शताब्द्याः आरम्भे लिलेहैमरः

आवासस्थानम् (Boligfeltet) – २० शताब्द्याः प्रायः प्रत्येकं दशकस्य गृहाणि

प्रदर्शनीः : १.

  • कथं देशः शनैः शनैः अस्माकं अभवत् - नॉर्वे-देशस्य इतिहासस्य विषये प्रदर्शनी
  • गुप्तनिधिः - मैहौगेनस्य संग्रहेभ्यः
  • पुरातनाः कार्यशालाः – हस्तशिल्पप्रदर्शनी
  • गुड्ब्राण्ड्स्डेलेन् इत्यस्मात् स्थानीयकलाशिल्पानि

अत्र कैफे, ऐतिहासिकदुकानानि, क्रियाकलापाः च सन्ति, तथैव २००३ तमे वर्षात् नॉर्वेदेशस्य डाकसङ्ग्रहालयः (Postmuseet) २०१६ तमे वर्षात् नार्वेदेशस्य ओलम्पिकसङ्ग्रहालयः च अस्ति नार्वेदेशस्य शिल्पसंस्था, यस्य कार्यं पुरातनशिल्पपरम्पराणां संरक्षणं, नॉर्वेदेशस्य अमूर्तसांस्कृतिकविरासतां रक्षणं च अस्ति, सा अपि मैहौगेन्-नगरे स्थिता अस्ति (स्रोतः विकिपीडिया)

ततः वयं Moelv, Steinvik Camping इति लक्ष्यशिबिरस्थानं गतवन्तः... सायं सार्धषष्ट्याः समीपे तत्र प्राप्तवन्तः... तथापि अद्यापि कतिचन स्थानानि अवशिष्टानि आसन्... एकघण्टानन्तरं सर्वं व्याप्तम् आसीत्... शिविरस्थलम् also included a small one Restaurant... वयं तस्य उपचारं कृतवन्तः यत् सायं आरामेन समाप्तुं शक्नुमः...

पुनरागमनाय, एतत् निश्चितरूपेण एकं स्थानम् अस्ति यत् वयं पुनः गमिष्यामः, यतः वास्तवतः अत्र बहु किमपि प्रस्तावः अस्ति... https://www.steinvikcamping.no/

उत्तरम्‌

नॉर्वेदेशः
यात्राप्रतिवेदनानि नॉर्वेदेशः

अधिकानि यात्राप्रतिवेदनानि