rocking-cuxi-on-tour
rocking-cuxi-on-tour
vakantio.de/rocking-cuxi-on-tour

जापानं प्रति Gleanings

प्रकाशित: 23.03.2017

इदानीं जापानदेशं त्यक्त्वा मम शिरसि बहवः चित्राणि स्मृतयः च अवशिष्टाः सन्ति । यथा मया बहुवारं लिखितं, अस्माकं भ्रमणस्य महती उत्साहः, आतिथ्यं च मया आश्चर्यजनकं ज्ञातम् । अन्ते यदा वयं कोबेनगरे प्रस्थितवन्तः तदा अपि सङ्गीतस्य कृते बहु गुब्बाराः मुक्ताः आसन्, अतः सर्वदा नूतनः विचारः आसीत् ।

परन्तु आधुनिकतायाः तथापि परम्परायाः दृढसम्बन्धेन अपि बहुधा प्रभावितः अभवम् । वीथिदृश्ये मया पूर्वं विशेषानुष्ठानानां वस्त्रं मन्यमानानि किमोनो-वस्त्रधारिणः बहवः महिलाः दृष्टाः । अहं किमोनो-वाहनेन परिधानं समीपतः अवलोकितवान्। एषः वस्तुतः जटिलः विषयः अस्ति, बहुकालस्य साहाय्यस्य च आवश्यकता वर्तते, भवन्तः कदापि एकान्ते एव कर्तुं न शक्नुवन्ति, यतः प्रथमं "अण्डरकोटः" स्थापितः भवति, ततः किमोनो, ततः विस्तृतं बन्धनं च अन्ततः ड्रेप्ड् बैक् पैडिंग् च। किमोनो प्रायः ३० से.मी.अतिदीर्घः भवति, बद्धः भवति इति तथ्यस्य अर्थः अस्ति यत् गमनसमये गतिस्वतन्त्रता प्रतिबन्धिता भवति, तथैव श्वेतमोजायुक्ताः काष्ठस्य फ्लिप्-फ्लॉप् अपि तत् गमनसमये लघुपदानि व्याख्यायते। उपविष्टस्य कृते ऋजुमुद्रायाः आवश्यकता भवति यतः पृष्ठे अयं कुशनः तस्य अवलम्बनं दुष्करं करोति । सर्वथा किमोनो-वाहनस्य उद्देश्यं यथाशक्ति अल्पं त्वचां दर्शयितुं भवति । सामान्यतया गोरा त्वचा सौन्दर्यस्य आदर्शः अस्ति । अतः सूर्यस्य बहिः भवति चेत् बहवः छत्रैः सह गच्छन्ति, टोपीं धारयन्ति वा । अस्माभिः यत् कल्पितं तस्य विपरीतमेव। सर्वथा जापानीमहिलाः अतीव फैशनयुक्ताः अतीव ठाठाः च सन्ति, यद्यपि ते पाश्चात्यरीत्या वा पारम्परिकरूपेण वा वेषं धारयन्ति। अत्र जहाजे सायंवासाः आश्चर्यजनकरूपेण सुन्दराः आसन्, लघुबालकाः अपि औपचारिकसन्ध्यासु अत्र सुन्दरं सायंवस्त्रं धारयन्ति। परन्तु जापानीजनाः अपि फैशन-सचेतनतया गुलाबीवर्णे, उद्यानकार्यार्थं पुष्पप्रतिमानेन च परिधानं कुर्वन्ति । फोटोमध्ये रबरस्य बूटस्य मूल्यं १०० यूरो आसीत्!

अवश्यं बालकाः विशेषतया प्रियाः सन्ति। अहं एकां माता स्वस्य लघुपुत्रीं चॉप्स्टिकैः पोषयन्त्याः स्नैपं कर्तुं समर्थः अभवम्। तयोः द्वयोः अपि तत् सर्वथा न लक्षितम् अतः चित्रम् एतावत् स्वाभाविकं दृश्यते । परन्तु तेषां क्रीडावस्त्रधारी समूहः अपि एकस्य फोटोविषये वन्यः आसीत्, अतीव प्रसन्नः च आसीत् । अहम् अपि बहुवारं सेल्फी-उपकरणं भवितुम् आहूतः अस्मि। जापानीजनाः तत् क्षणं फोटोषु गृहीतुं बहु रोचन्ते।

प्रसंगवशं बालिकाः यदा जन्म प्राप्नुवन्ति तदा साम्राज्यवस्त्रधारिणां पुरातनपारम्परिकपुतलीषु एकां पितामहपितामहीभ्यः प्राप्नुवन्ति मार्चमासस्य ३ दिनाङ्कः "पुतली-उत्सवः" अथवा "बालिकानां दिवसः" अस्ति यदा एताः पुतलीः प्रत्येकस्मिन् गृहे स्थापिताः भवन्ति यत्र एकः युवा कन्या निवसति । अतः भवान् अनेकानि पुतलीः द्रष्टुं शक्नोति अस्माकं कप्तानः अपि अतिथिउपहाररूपेण पारम्परिककोबेवस्त्रेषु पुतलीयुगलं प्राप्तवान्।

प्रसंगवशं कोबे उत्तम-स्टेक्-इत्यस्य कृते प्रसिद्धः अस्ति, यस्य मेदः-सूक्ष्म-नाडीभिः सह मार्बलिंग्-करणेन विशेषतया कोमलः भवति । सर्वेभ्यः अपि अधिकं अस्मिन् संतृप्तवसाम्लानां अनुपातः न्यूनतमः अस्ति । कोबे-पशुपालनं परितः कतिपयानि मिथ्यानि सन्ति, यथा बीयरेन मालिशः, कोष्ठे सङ्गीतम् इत्यादयः ।तथ्यं तु अस्ति यत् कोबे-पशूनां वधार्थं सज्जतायाः पूर्वं पारम्परिकपशुभ्यः त्रिगुणं समयं दीयते ते लघुतराः लघुतराः च भवन्ति तस्मात् तेषां धारणं अतीव कठिनं भवति। एकस्य किलो वास्तविककोबे गोमांसस्य मूल्यं ४००-६०० यूरो भवति । वास्तविकमांसस्य अपि संख्या प्रमाणपत्रं च भवति तथा च सम्भवतः प्रतिवर्षं केवलं ४००० पशवः एव सन्ति। एतावता यूरोपीयसङ्घदेशे कोबेगोमांसस्य आयातः सम्भवः न भवितुम् अर्हति स्म यतोहि यूरोपीयसङ्घस्य अनुमोदनेन जापानदेशे वधशाला नास्ति । तत् परिवर्तनीयम् आसीत् । अतः सर्वं अतीव जटिलम् अस्ति।

मया अवलोकितं यत् जापानीजनाः उत्तमभोजनस्य महत्त्वं ददति। विशेषतः यदा सम्यक् आकारः, वर्णः वा प्रथमपङ्क्तौ शाकं, फलं वा अन्यं प्राकृतिकं उत्पादं भवति तदा ते तस्मिन् भाग्यं व्यययन्ति । १००g सम्यक् स्ट्रॉबेरी ३० यूरो मूल्यं भवितुम् अर्हति ।

भोजनालयेषु भोजनं खिडक्यां आदर्शव्यञ्जनरूपेण प्रस्तुतं भवति, अतः भवन्तः द्रष्टुं शक्नुवन्ति यत् यदा तत् परोक्ष्यते तदा तत् कीदृशं भविष्यति । वीथिषु, उदाहरणार्थं कोबे-नगरस्य चाइनाटाउन-नगरे बहवः जनाः आसन् ये जलपानं प्राप्तुम् इच्छन्ति स्म, यथा डम्पलिंग् (dim sum) इति । कोबे-नगरे मया जर्मन-देशस्य कोनिग्स्-क्रोन् इति बेकरी-गृहं प्राप्तम्, यत् प्रथमं मया बवेरिया-देशस्य स्थानम् इति चिन्तितम् । जर्मन-रोटिकायाः कृते अपि बहु महिलाः पङ्क्तिं कुर्वन्ति स्म (कृष्णा-रोटिका अतीव लोकप्रिया अस्ति, अतीव महती च), परन्तु रोल्, केक्, टार्ट्-इत्यादीनां अपि आग्रहः आसीत्, विशेषतः समीचीन-कैफे-मध्ये

अतः भोजनम् अत्र महती आनन्दः अस्ति। जहाजस्य भोजनालये रात्रिभोजनम् अपि मया यथार्थतया आनन्दितम् यतः ते विशेषमसालाभिः सह अतीव जापानीशैल्याः आसन्। पाकशास्त्रज्ञाः सर्वदा प्रथागतव्यञ्जनानां अनुसरणं कुर्वन्ति।

जापानदेशस्य विभिन्नाः धर्माः अपि मया रोचकाः इति ज्ञातम्, वस्तुतः अत्र द्वौ स्तः, शिन्टोधर्मः बौद्धधर्मः च। मम यात्रामार्गदर्शकाः मां अवदन् यत् ते प्रातःकाले स्वगृहवेदिस्थाने स्वपितृभ्यः प्रकृतदेवतान् च प्रार्थयन्ति अन्यथा च बुद्धं प्रार्थयन्ति। भाग्य-आकर्षणानि अतीव महत्त्वपूर्णानि सन्ति तथा च अहं सर्वत्र वृक्षेषु वा विशेषरूपेण निर्मित-स्थानेषु वा इच्छाभिः सह वा भविष्यद्वाणी-युक्तानि टिप्पण्यानि दृष्टवान्। अन्यः विधिः अस्ति यत् तीर्थस्थानेषु दीर्घरज्जून् आकृष्य घण्टानादने कामना करणीयम् ।

असामान्यं श्वापदवृत्तिः मया पूर्वमेव फोटोभिः दस्तावेजीकरणं कृतम् आसीत्। प्रायः सर्वत्र "वेषधारिणः" श्वाः दृष्टाः। अत्र स्कर्टयुक्तस्य श्वः अन्यः शॉट् अस्ति।

मया "द्विभाषिक" शौचालयम् अपि प्राप्य बटन्-चित्रं गृहीतम् येन भवन्तः बटन्-कार्यं कथं कुर्वन्ति इति विचारं प्राप्तुं शक्नुवन्ति । मम प्रथमः अनुभवः आङ्ग्लभाषायाः अनुवादं विना आसीत् अतः सः एकः आव्हानः आसीत् ।

एतेन इदानीं जापानविषये अध्यायः समाप्तः भवति तथा च एशियायाः मुख्यभूमिः इदानीं केन्द्रबिन्दुः भवति। दक्षिणकोरियादेशस्य बुसान-नगरस्य विरामः, यस्य विषये अहं पश्चात् निवेदयिष्यामि, तत् किञ्चित् पूर्वस्वादं दत्तवान् । अधुना शाङ्घाई-हाङ्गकाङ्ग-नगरयोः अनुसरणं करोति ।

सर्वथापि मम प्रातःकालात् एव महत् कार्यक्रमः अस्ति तथा च अहं उभयनगरयोः विषये उत्साहितः अस्मि, यत् अहं अन्तिमवारं ३० वर्षपूर्वं गतवान्, निश्चितरूपेण च कदापि न ज्ञास्यामि।

सादर

एवम्

उत्तरम्‌