७ (२) दिवसः : द फिचटेलबर्ग्बान्

प्रकाशित: 14.07.2023

खानस्य अनन्तरं अहं फिच्टेल्बर्ग्बान् इत्यनेन सह किञ्चित् भ्रमणं कर्तुं क्रान्जाल्-नगरं गतः । अत्र ऐतिहासिकः वाष्पइञ्जनः वस्तुतः अद्यापि नियमितरूपेण दैनन्दिनसञ्चालने चालयति । रेलमार्गः क्रान्जाल्-नगरं ओबेर्विसेन्थाल्-नगरं च सम्बध्दयति ।

ओबेर्विसेन्थल् जर्मनीदेशस्य सर्वोच्चनगरं (९१५मी.) अस्ति । विशेषतः शिशिरे हिमवत् भवति तदा सेरेनेडः विशेषतया सुन्दरः अवश्यं दृश्यते । अत्र स्की-लिफ्ट्-स्थानम् अपि अस्ति, लघु-स्की-क्षेत्रम् अपि अस्ति । परन्तु अल्पकालं यावत् स्थातुं वयं पुनः गतवन्तः।

रेलमार्गः दूरस्थवनेषु गच्छति । २० कि.मी./घण्टायाः औसतवेगेन भवन्तः विरलगत्या गन्तुं शक्नुवन्ति स्म, परितः प्रकृतेः पूर्णतया आनन्दं च लब्धुं शक्नुवन्ति स्म । सौभाग्येन छतरहिताः पैनोरमाकाराः अपि आसन्, उष्णवायुमण्डले परिपूर्णाः ।

चेकगणराज्यद्वारा बायरोथ्-नगरं गन्तुं पूर्वं रेलस्थानके स्वादिष्टानि पक्त्वा ताम्बूलानि आसन् ।

आगामिषु दिनेषु अहं बायरोथ्, बम्बर्ग् च पश्यामि। भवतु न्युरेम्बर्ग् अपि। ततः सप्ताहान्ते म्यूनिखनगरं प्रति गच्छति।


उत्तरम्‌

जर्मनीदेशः
यात्राप्रतिवेदनानि जर्मनीदेशः