Tag 76: उष्णजलस्य समुद्रतटस्य उष्णकुण्डः

प्रकाशित: 09.11.2017

उष्णजलसमुद्रतटे फाल्तुना असंख्याकाः पर्यटकाः किं कुर्वन्ति ?

ते ज्वारस्य बहिः गत्वा वालुकायाम् कुण्डं खनन्ति, केचन स्थानानि तप्तेन उष्णजलेन पूरयन्ति । न च, एतत् अन्तःस्थं टिप् नास्ति। यदा वयं आगच्छामः तदा असंख्यानि छिद्राणि पूर्वमेव खनितानि सन्ति, तेषु अधिकांशः शीतः । परन्तु अस्माकं कृते निःशुल्कं उष्णकुण्डं प्राप्तवन्तः अपि च इष्टतमं तापमानं प्राप्तुं किमपि फाल्तुना अपि कृतवन्तः । अतः वयं वास्तवमेव फाल्तुस्य उपयोगं कृतवन्तः। केषुचित् स्थानेषु एतावत् उष्णं आसीत् यत् भवन्तः वालुकायाम् उपरि पादं स्थापयितुं न शक्नुवन्ति स्म । अतः वयं अस्माकं उष्णकुण्डे उपविश्य उत्तमं समयं व्यतीतवन्तः।

मूर्खतापूर्णं पर्यटनस्थलमिव च ध्वन्यते? अद्यापि वयं तया सह बहु मज्जितवन्तः।

उत्तरम्‌

न्यूजीलैण्ड्
यात्राप्रतिवेदनानि न्यूजीलैण्ड्

अधिकानि यात्राप्रतिवेदनानि