१८ सोलो इत्यस्मै

प्रकाशित: 01.05.2023

भ्रमणस्य आँकडा: दूरी ६२.९ कि.मी., अधिकतमं ४८.७ कि.मी./घण्टा, वाहनचालनस्य समयः २:५० घण्टाः ।

मौसमः - न प्रातःकाले आकाशे मेघः श्वः अपेक्षया पूर्वमेव उष्णतरः। पश्चात् मेघाः आसन्, परन्तु सूर्यः सर्वदा प्रकाशमानः आसीत् ।

अद्य मे-मासस्य प्रथमदिनाङ्कः फिन्लैण्ड्देशे आचर्यते, अतः सर्वं रविवासरस्य इव अस्ति, अतः पिहितम्। अतः प्रातःभोजनं उदाहरणार्थं केवलं ८ वादनात् एव आसीत्। परन्तु यतः मया केवलं अल्पयात्रायाः योजना कृता आसीत्, तस्मात् मम कृते तत् कुशलम् आसीत् ।

अद्य खिडक्याः बहिः प्रथमं दृष्टिपातं अतीव आशाजनकम् आसीत्। न कश्चित् मेघः उज्ज्वलनीले आकाशे। अपि च दिवसस्य अग्रे गन्तुं शुष्कं श्वः च तुलने उष्णतरं तापमानं (१०° पर्यन्तं) घोषितम् । अपराह्णे अपि कतिपयानि वर्षाबिन्दवः मम समीपं प्राप्तवन्तः। मया पूर्वं बहु विर्गाः दृष्टाः। मेघात् वर्षा यदा भवति तदा विर्गः भवति, परन्तु अधिकांशः वायुः पूर्वमेव वाष्पितः अस्ति । कदाचित् कतिपयानि बिन्दवः भूमौ प्राप्नुवन्ति । वृष्टिं तु वक्तुं न शक्यते ।

गमनानन्तरं तत्क्षणमेव अहं एकं जलबन्धं लङ्घितवान्। अतः सरोवरः द्विधा विभक्तः । तत् अपि मम मनसि चिन्तनं कृतवान् यत् फिन्लैण्ड्देशे कति सरोवराणि सन्ति ? सहस्राणि भवितुमर्हन्ति यतोहि नक्शा तेषां कचराणि सन्ति। तथा च तावन्तः द्वीपाः भविष्यन्ति, अथवा अधिकाः अपि। एतदर्थं मया निम्नलिखितम् प्राप्तम् ।

फिन्लैण्ड्देशे १८८,००० सरोवराणि सन्ति इति कथ्यते । कथनं आक्रोशजनकं दृश्यते, परन्तु यः कोऽपि कदापि फिन्लैण्ड्-देशं गतः तस्य अस्याः संख्यायाः विषये अल्पः संशयः अस्ति । तत्र वस्तुतः बहवः जलपिण्डाः सन्ति : राजधानी हेल्सिन्कीतः पूर्वदिशि फिन्निश्-सरोवरमण्डलपर्यन्तं लैप्लैण्ड्-देशस्य उत्तरदिशि च दूरम्

अद्य मया वनस्पतेः प्रगतिः समीपतः अवलोक्य कतिपयानि वनस्पतयः निकटतः अवलोकितानि। मम चयनं भवन्तः फोटोषु द्रष्टुं शक्नुवन्ति।

मार्गः अद्य मां बहुमार्गेषु नेतवान्। आंशिकरूपेण प्रायः यातायातस्य विना। एवं सति सर्वथा न बाधकम् । यदि च इदानीं भवन्तः जानन्ति यत् कति सरोवराणि सन्ति तर्हि भवन्तः सायकलमार्गस्य अभावं अवगच्छन्ति।

चेतावनीचिह्नानां अभावेऽपि अद्य मया कोऽपि मूसः न दृष्टः, परन्तु मम मार्गस्य अत्यन्तं समीपे एकः भव्यः फेजन्ट् दृष्टः । परन्तु तस्य फोटो नास्ति यतोहि प्रयासः अतीव महत् इव आसीत् अपि च सः मया शूलं आकर्षयितुं पूर्वं पलायति इति।

द्विचक्रिकायाः चित्रं ग्रहीतुं किं भवति इति वदन् अहं प्रसन्नः अस्मि। सेलफोनः हन्डलबार-सङ्गतः अस्ति, अहं कोमूट्-इत्यत्र मम नेविगेशन-सूचनाः द्रष्टुं शक्नोमि । अतः प्रथमं मया ब्रेकपैडस्य क्षरणस्य विषये चिन्तयन् स्थगितव्यम्। ततः मया सेलफोनं विच्छिद्य फोटों प्रति स्विच् कर्तव्यम्। अहं प्रायः अवतीर्य किञ्चित् पुनः गच्छामि अपि यतः ततः मम इष्टस्य वस्तुनः दर्शनं भवति स्म । ततः अहं पुनः कोमूट् इत्यत्र स्विच् कृत्वा पुनः दूरभाषं हन्डलबार इत्यत्र स्थापयामि। तदतिरिक्तं प्रायः मम दस्तानानि उद्धृत्य (असुरक्षितहस्तानां कृते अतीव शीतं भवति) ततः पुनः धारयितुं भवति। जिनेवा-सरोवरस्य परितः मम पदयात्रायां बहु सुकरम् आसीत् । यदा एतावन्तः सुन्दराः क्षणाः केवलं मम शिरसि सुरक्षिताः सन्ति तदा अहं भवद्भिः सह तान् साझां कर्तुं न शक्नोमि तदा भवतः अवगमनस्य आशासे।

अहं यत् टिप्पणीं फोटोषु योजयामि तानि सर्वदा अवलोकयन्तु। तत् अत्र पाठेन सह न्यूनातिन्यूनं मम अद्भुतयात्रायाः आलोकं दातव्यम्।

https://www.komoot.de/tour/1101319706?ref=itd

उत्तरम्‌

फिन्लैण्ड्
यात्राप्रतिवेदनानि फिन्लैण्ड्

अधिकानि यात्राप्रतिवेदनानि