१२ बर्गेडोर्फ् -नगरं प्रति

प्रकाशित: 25.04.2023

भ्रमणस्य आँकडा: दूरी ४५.९५ कि.मी., अधिकतमं ४६.६ कि.मी./घण्टा, यात्रासमयः २:०७ घण्टाः

मौसमः : अधिकतया शुष्कः, संक्षेपेण द्विवारं वर्षा अभवत्, वायुमयः अतीव वायुमयः च ५ तः ८° पर्यन्तं च अत्यन्तं शीतलः ।

अतः प्रथमा ३ रात्रयः आरामस्य समाप्ताः एव सन्ति तथा च बारबरा-डायटरयोः विदां कर्तुं समयः अस्ति। भवद्भिः सह ये अद्भुताः दिवसाः व्यतीतुं समर्थाः अभवम् तेषां कृते भवतः बहु धन्यवादः।

अद्य तु मम पुरतः केवलं लघुः भ्रमणः एव अस्ति तथा च प्रथमानि कतिपयानि किलोमीटर्-पर्यन्तं द्विचक्रिकायां डायटर्-इत्यनेन सह अपि अहं अस्मि । यद्यपि सायकलमार्गाः भवन्तं परस्परं पार्श्वे सवारीं कर्तुं शक्नुवन्ति तथापि अहं न साहसं करोमि । यदि अहं क्षेत्रे परितः पश्यामि तर्हि अहं swerve करिष्यामि ततः वयं द्वौ खाते भविष्यामः इति सम्भावना अस्ति। अतः अहं प्रायः सुरक्षितदूरे डायटरस्य अनुसरणं करोमि।

अहं एकान्ते एव वर्षा प्रारभते। सावधानतायै अहं पूर्वमेव सम्यक् वेषं धारितवान्, अतः एव एतत् मां विशेषतया न बाधते । कतिपयनिमेषेभ्यः अनन्तरं च पुनः समाप्तम्।

ततः अहं द्विचक्रिकामार्गे दीर्घकालं यावत् अप्रयुक्तं रेलमार्गं अनुसृत्य गच्छामि। अंशतः मार्गः मां मार्गे अपि नयति, यस्य उपयोगः कदापि न भवति ।

एल्बे-नद्याः दक्षिणदिशि अन्तिमस्थानं इति नाम्ना अहं विन्सेन् (लुहे)-नगरं लङ्घयामि, ततः शीघ्रमेव अहं नौकायानम् आगच्छामि । एतेन एव यात्रिकाः सृष्टाः, गृह्णन्ति च। अहं अविरामं नौकायानं आरुह्य अवतरितुं उत्तरतटं गच्छामः। तस्मिन् एव काले पुनः वर्षा प्रारभते वायुः च भवति ।

मया निकोल इत्यनेन सह २ वादने मिलितुं व्यवस्था कृता अधुना केवलं प्रायः ११:३० वादने एव। अतः अहं समीपस्थं बेकरी गच्छामि, यत्र अहं उष्णचॉकलेटम् अपि प्राप्नोमि । यतः निकोलः शीघ्रमेव लिखति यत् सा शीघ्रमेव गृहं गमिष्यति, अतः अहं अवशिष्टानि कतिपयानि किलोमीटर्-पर्यन्तं सायकलयानं कृत्वा अद्य सूर्यप्रकाशे गन्तव्यस्थानं प्राप्नोमि ।

https://www.komoot.de/tour/1093135988?ref=itd

अस्माकं महत् सुखदं च आश्चर्यं यत् निकोलः अस्मान् एल्ब्फिल्हार्मोनी-नगरे एकस्य संगीतसङ्गीतस्य टिकटं प्राप्तवान् । भवनं स्वयं भ्रमणीयम् अस्ति । तदतिरिक्तं विलक्षणध्वनिशास्त्रेण सह महान् संगीतसङ्गीतम्।

अस्य आमन्त्रणस्य कृते प्रियं निकोलं बहु धन्यवादः। अविस्मरणीयः अनुभवः मम यात्रायाः विशेषः आकर्षणः च आसीत् ।


उत्तरम्‌ (2)

Nicole
Das hat auch mir sehr viel Freude bereitet. Auch Deine Reise zu verfolgen macht mir großen Spaß. Ich finde toll, was Du tust. Nun wünsche ich Dir für die Reise nach Finnland vor allem gutes Wetter. Denn eines ist klar: du wirst es durchhalten - ganz gleich wie anstrengend der Weg ist. Schön, dass Du bei uns einen Zwischenstopp eingelegt hast😇

René
Herzlichen Dank, liebe Nicole. Es war schön bei euch, ich habe mich sehr wohl gefühlt. Vielen Dank auch für das gute Essen und die tollen Ausflüge. 🙏

जर्मनीदेशः
यात्राप्रतिवेदनानि जर्मनीदेशः

अधिकानि यात्राप्रतिवेदनानि