अहं शीर्षकं चिन्तयितुं न शक्नोमि

प्रकाशित: 04.11.2016

अन्यः दिवसः यः समाप्तः भवति। कालः अत्र एव उड्डीयते।

अद्य प्रातः अहं मम सेलफोनस्य सिमकार्डं प्राप्तुं गतः अपि च सेमिन्याक् इत्यस्य किञ्चित् भ्रमणं कृतवान्। अत्र स्मारिका-दुकानानि परस्परं पार्श्वे पङ्क्तिबद्धानि सन्ति । अवश्यम् अहम् अत्र सर्वं क्रीतुम् अर्हति स्म, परन्तु अहम् अधुना कृते निरुद्धः अस्मि यतोहि अहम् अद्यापि यात्रायाः आरम्भे एव अस्मि।

अतः अहं एण्डी इत्यस्मात् सिमकार्डं क्रीतवन् प्रथमवारं अतीव सावधानीपूर्वकं कार्यं कृतवान्। मया १५ यूरो स्थाने १२ यूरो मूल्येन प्राप्तम्। सम्भवतः अद्यापि अत्यन्तं महत्, परन्तु मया अद्यापि अभ्यासः कर्तव्यः। एण्डी मां ऑस्ट्रेलियादेशस्य कृते नीतवान्, यथा तस्य पूर्वजनाः अपि। तदपि किमर्थम् इति न जानामि। प्रतीयमानं मम उच्चारणं ऑस्ट्रेलियादेशीयं ध्वन्यते। तदा यदा अहं तस्मै अवदम् यत् अहं जर्मनीदेशस्य अस्मि तदा सः तत्क्षणमेव मया सह फुटबॉल-क्रीडायाः विषये चर्चां कर्तुं आरब्धवान् । सः मां पृष्टवान् यत् अहं मारिओ गोत्से, थोमस मुलरं च जानामि वा इति। विशेषज्ञैः सह अस्माकं लघुपदकक्रीडायाः गपशपस्य अनन्तरं सः मम कृते सर्वं अनलॉक् कृतवान् यत् मया केवलं सिमकार्डं दूरभाषे प्रविष्टव्यम् आसीत् । सर्वं अद्भुतं कार्यं कृतवान् । यदि भवान् मम इन्डोनेशिया-सङ्ख्यां इच्छति तर्हि केवलं मां सूचयतु :)

तदनन्तरं वीथिषु विहारं कृत्वा स्मूदी-भोजनं कृतवान् । ककड़ी, सेबं, अदरकं च विचित्रं संयोजनं किन्तु अतीव स्वादिष्टम् :)

अत्र बहु प्रचलति
निर्माणस्थल मन्दिर
सः अतीव इच्छति स्म यत् अहं तस्य छायाचित्रं करोमि
ककड़ी, सेब, अदरक


प्रसंगवशम् अहम् अपि पोस्टकार्ड्-पत्राणि गहनतया अन्विष्यमाणः आसम्, परन्तु केवलं किमपि न प्राप्नोमि । यदि अहं भवन्तं टिकटं प्रतिज्ञातवान्, कश्चन अपि न आगतः तर्हि आश्चर्यं मा कुरुत। परन्तु अहं यथाशक्ति करोमि :)

अद्य अपराह्णे अहं पुनः किञ्चित् परितः स्प्लैश कर्तुं समुद्रतटं गतः। गतरात्रौ सर्फर-बालकः मया सह प्रत्यक्षतया उक्तवान्। अत्र मम आत्मनः परिचयः तावत् कठिनः न दृश्यते। सः मया सह उपविश्य सर्वविधं कथयति स्म। परन्तु यदा अहं तस्मै अवदम् यत् अहं एकान्ते एव भवितुं वरम् इति तदा सः मम कृते सुन्दरं दिवसं कामयित्वा प्रस्थितवान् । धक्कायमानः किन्तु मित्रवतः।

अद्य सायंकाले पुनः सूर्यास्तं पश्यन् अस्मिन् समये मारेइके-सङ्गमे । फेसबुक् मध्ये वयं मिलितवन्तः सा अपि अत्र एकाकी यात्रां कुर्वती अस्ति। इदं शीतलेन बिन्टाङ्गेन सह सुन्दरं सहनीयं भवति तथा च केचन भटाः वसन्तरोलाः च। अवश्यं लाइव संगीतेन सह अपि, यत् अहं व्यक्तिगतरूपेण सुन्दरं अद्भुतं मन्ये।

अहं सम्भवतः श्वः कुटानगरं गमिष्यामि यतोहि तत्र एच् एण्ड एम भण्डारः अस्ति। पश्यामः यत् तेषां श्रेण्यां सम्प्रति शिशिरजाकेट् सन्ति वा ;)

निक्की

उत्तरम्‌

#bali#seminyak#sim

अधिकानि यात्राप्रतिवेदनानि