क्राइस्टचर्च - एकस्य यात्रायाः अन्तः

क्राइस्टचर्च - एकस्य यात्रायाः अन्तः

अद्यापि वयं वास्तवतः विश्वासं कर्तुं न शक्नुमः, परन्तु अस्माकं मासत्रयस्य विरामस्य समाप्तिः भवति। एव...

तिमिङ्गलं पश्यन्तु !

पुनः भवद्भ्यः कानिचन छायाचित्राणि प्रेषयितुं समयः अस्ति। अधुना तावत् पोस्ट् न कृत्वा...

पर्वतेषु वोम् सरोवरः

इदानीं यदा वयं तटे एतावत् समयं व्यतीतवन्तः...

अहो! आह ! मरु !

वयं किञ्चित्कालं यावत् मार्गे स्मः अधुना...

वन्यः सुन्दरः च

वयं तत् कृतवन्तः! न्यूजीलैण्डस्य उत्तरतमबिन्दुतः...

जलस्य दिवसाः

दुर्भाग्येन क्वीन्सटाउन-नगरस्य समीपे एकस्मिन् स्थानीय-सुपरमार्केट्-मध्ये आरामेन शॉपिंग-उत्सवस्य अनन्...

सजीव क्वीन्सटाउन

क्वीन्सटाउन - निद्रालुपश्चिमतटस्य अनन्तरं न्यूजीलैण्डस्य एक्शनराजधानी...

पश्चिमतः वन्यपर्यन्तं

न्यूजीलैण्ड्-देशस्य हिमशैलेषु अस्माकं अनुभवानां अनन्तरं वयं पश्चिमतटस्य पार्श्वे एव अगच्छाम ...

सुवर्णप्रवाहः

स्वर्णं! सुवर्णं प्राप्तम् अस्ति! आश्चर्यं यत् एतया प्रतिष्ठायाः सह प्रायः १५० वर्षपूर्वं...

अहं मेषः अभवम् इति इच्छामि

न, वयं orcs इत्यनेन न खादिताः, केवलं किञ्चित्कालं यावत् अन्तर्जालः नासीत्। एतत् यदा भवति यदा...

नूतनतटेषु उपरि

कालः उड्डीयते, वयं न्यूजीलैण्ड्-देशस्य उत्तरद्वीपं पूर्वमेव त्यक्तवन्तः। अद्य मध्याह्ने ...

यात्रा गर्तकाल

कतिपयकोटिवर्षपूर्वं रोटोरुआनगरे अस्माकं पृथिवी कीदृशी आसीत् इति दृष्ट्वा...

पिचः गन्धकं च

धूमपानं करोति, पृथिव्याः बुदबुदाति च! परिदृश्यं जीवन्तं भवति, जनयति च ....

अहं साहसिकं गच्छामि!

यथा पूर्वं घोषितं, वयं किञ्चित् समयं व्यतीतवन्तः...

एकदा उत्तरं पृष्ठतः च

अधुना कतिपयदिनानि अभवन् यदा वयं आक्लैण्ड्-नगरात् अन्तिमं लेखं लिखितवन्तः। तदन्तरे काले...

अन्ततः ऑक्लैण्ड् !

समयः आगतः : नगरीयजङ्गले १.५ सप्ताहाणां कठिनपरिश्रमस्य, श्रमसाध्ययात्राणां, खतरनाकानां अभियानानां च अ...

वायुः तरङ्गः च

कियत् शीघ्रं कालः उड्डीयते यदा भवतः किञ्चित् एव अस्ति। सिड्नीनगरे अस्माकं तृतीयः दिवसः अस्ति...

सिड्नीनगरे स्वागतम्!

किं संस्कृतिपरिवर्तनम् ! "शीतल आधुनिकता" इत्यस्मात् आरभ्य सिड्नी-नगरस्य जीवन्तं नगरं यावत् । न केवलं...

बाय बाय सिंगापुर

सिङ्गापुरे अस्माकं समयः समाप्तः भवति तथा च...

द्वयोः अत्यन्तयोः मध्ये दिवसः

वयं गतदिनेषु सिङ्गापुरं बहु दृष्टवन्तः, शनैः शनैः अस्माकं पादौ धूमपानं कर्तुं आरब्धाः सन्ति। अतः वयं...

स्वर्गे वर्षा भवति

केवलं एतत् ऋजुं कर्तुं वयम् अद्यापि सिङ्गापुरे स्मः। आम्, नगरं यस्य...

रात्रौ परिवर्तनम् !

किं परिवर्तनम् ! यथा यथा दिवसः रात्रौ परिणमति तथा तथा सिङ्गापुरस्य आकारः परिणमति । एकः अविस्मरणीयः स...

नमस्कार सिङ्गापुर!

अलविदा जर्मनी! प्रायः १३ घण्टानां विमानयानस्य अनन्तरं वयं सिङ्गापुरे सुरक्षिततया अवतरितवन्तः अधुना ....