Neuer Kammerchor around the World
Neuer Kammerchor around the World
vakantio.de/neuerkammerchorgoesbrazil

सार्डिनिया षष्ठः दिवसः - तृतीयः संगीतसङ्गीतः

प्रकाशित: 31.05.2023

अद्यतनस्य कार्यसूचौ प्रथमः विषयः आसीत् गायनसमूहस्य पूर्वाभ्यासः, यस्मिन् सायंकाले संगीतसङ्गीतस्य कृते कतिपयानि ए कैपेला-खण्डानि अन्तिमस्पर्शं दत्तवन्तः आर्बोरिया-नगरस्य सुपरमार्केट्-मध्ये वयं किञ्चित् मध्याह्नभोजनं कृतवन्तः, ततः सायं यावत् अस्माकं अवकाशः आसीत् ।

अस्माकं केचन होटेलस्य अश्वानाम् उपरि अश्वसवारीं कृतवन्तः, अन्ये फुटबॉलक्रीडां कृतवन्तः, कुण्डे एक्वा एरोबिक्सं कृतवन्तः, अथवा किञ्चित् आरामं कृत्वा किञ्चित् विश्रामं कर्तुं समयं प्रयुञ्जते स्म

आर्बोरिया-नगरस्य परितः क्षेत्रं नगरं च यत् द्वीपस्य अद्यावधि वयं दृष्टवन्तः तत् अत्यन्तं विषमरूपेण वर्तन्ते । स्विचबैक् तथा अल्पदूरे आच्छादनीयानां अनेकमीटर्-उच्चतायाः स्थाने भूमिः समतलः अस्ति तथा च नगरस्य परितः क्षेत्राणां च विन्यासः कठोररूपेण ज्यामितीयः पूर्णतया आयताकारः च अस्ति इटालियनफासिज्मस्य समये १९२८ तमे वर्षे मुसोलिनिया इति नाम्ना अस्य नगरस्य स्थापना अभवत् तथा च एकदा दलदलयुक्तः सरोवरसमृद्धः च क्षेत्रः, यत्र विविधवनस्पतिजीवजन्तुः च सन्ति, तस्य जलनिकासी अभवत् आर्बोरिया इति नामकरणं १९४४ तमे वर्षे अभवत् तथा च एतत् नाम पूर्वं अत्र विद्यमानानाम् अनेकवृक्षाणां (लैटिनभाषायाः arbor = tree) संकेतरूपेण द्रष्टुं शक्यते स्म

सायं ७ वादने अस्माकं तृतीयसङ्गीतसमारोहाय आर्बोरियानगरस्य Chiesa del Santissimo Redentore इति स्थलं प्रति प्रस्थानस्य समयः आसीत् । वयं जर्मनीदेशात् होटेलातिथिं प्रेक्षकरूपेण अपि जितुम् समर्थाः अभवम - परन्तु तेषां भयं शान्तयितुं शक्तवन्तः यत् वयं उच्चविद्यालयस्य पेयभ्रमणं न, अपितु गायनसमूहः स्मः ;)

एस.सेसिलिया-गानसमूहः प्रथमः आसीत्, तदनन्तरं डॉन् बोस्को-युवा-गानसमूहः, उभौ आर्बोरिया-नगरस्य । तदा अस्माकं वारः आसीत्। आध्यात्मिककार्यक्रमस्य अनन्तरं वयं "ए मिलियन ड्रीम्स्" "बोहेमियन रैप्सोडी" इति पॉप् गीतानि गायितवन्तः, येषां प्रेक्षकाणां प्रियं भवति स्म, तेषां सह गायनं च भवति स्म । ततः द्वौ गायनसमूहौ अस्माभिः सह सम्मिलितौ अभवताम्, वयं च मिलित्वा "पृथिव्याः सौन्दर्यस्य कृते" "क्वाङ्गेना थिना बो" इति खण्डौ गायितवन्तः, येषां पूर्वाभ्यासः वयं कालस्य कार्यशालायां कृतवन्तः।

संगीतसङ्गीतस्य अनन्तरं अस्माकं गृहस्थैः बहु परिश्रमं कृत्वा स्वादिष्टानि भोजनानि प्रदत्तानि, वयं च सायंकालस्य समाप्तिम् सङ्गीतेन नृत्येन च कृतवन्तः ।

उत्तरम्‌

इटली
यात्राप्रतिवेदनानि इटली

अधिकानि यात्राप्रतिवेदनानि