Reisefischer Kanada
Reisefischer Kanada
vakantio.de/mein-jahr-in-kanada

#50 न (स्पष्ट) दृष्टिः

प्रकाशित: 09.08.2023

अतः मंगलवासरे अन्ततः वयं वनअग्निं प्रति प्रस्थितवन्तः। अहं सर्वदा यथार्थतया रोमाञ्चकं पश्यामि यत् कथं हेलिकॉप्टराणि नगरस्य उपरि अतिवेगेन सरोवरं प्रति उड्डीयन्ते ततः शीघ्रं पुनः अग्निम् प्रति गच्छन्ति। एतावता ७,००० हेक्टेर् भूमिः दग्धः (२०२३ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्कपर्यन्तं), परन्तु यदा अहं वाहनद्वारा गतः तदा पूर्वमेव महत्त्वपूर्णतया लघुः आसीत् । इदानीं मम पुनः सर्वदा नीलगगनम् आसीत् । यत्किमपि कारणेन अहं सुपर श्रान्तः आसम्, अतः किञ्चित् झपकी अपि च अन्यः विरामः करणीयः आसीत् । प्रायः निरन्तरकार्यं सम्भवतः स्वयमेव अनुभूतं कृतवान् अस्ति। अन्ततः अहं मम अग्रिमगन्तव्यस्थानं प्राप्तवान् :

कास्लेगर

पार्किङ्गस्थानस्य अन्वेषणं किञ्चित् अधिकं जटिलं आसीत्, यतः अस्माभिः प्राप्तस्य शिविरस्थलस्य मूल्यं $33/रात्रं स्यात्, अहं तत् न दृष्टवान्। अल्पकालं यावत् अन्वेषणं कृत्वा अहं एकं स्थानं प्राप्तवान् यत्र अहं गुल्मानां शाखानां च पृष्ठतः निगूढः अभवम् यथा वीथितः वीथितः परं गृहेभ्यः च न दृश्यते अन्यथा कास्लेगरस्य विषये बहु वक्तुं न शक्यते, यतः एतत् नगरं केवलं साधारणं नीरसम् अस्ति । मया चिन्तितम् यत् समीपस्थस्य नेल्सन-नगरस्य सदृशम् अस्ति, परन्तु तस्मात् दूरम् । उद्यानं नीरसम् आसीत् तथा च पदयात्रायाः विशेषता उत्तमदृश्यानि नासीत्, यद्यपि जलप्रपातः सुन्दरः आसीत् । दुर्भाग्येन टायर-उपरि मम चीत्कारः अधिकाधिकं उच्चैः भवति स्म, अतः नगरस्य एकां कार्यशालां गन्तुम् अभवत् । ततः यान्त्रिकः मां अवदत् यत् मम टायराः अद्यापि कुशलाः सन्ति, परन्तु वामस्य अग्रे टायरस्य किमपि शीघ्रमेव मरम्मतं कर्तव्यम् इति । आशासे यत् न्यूनातिन्यूनं सप्ताहत्रयं अपि स्थास्यति 😅 यतः मम नगरं वा मम पिचः वा न रोचते, अहं चिन्तितवान् यत् अहं नेल्सननगरं गन्तुं शक्नोमि यतः अहं पूर्वमेव एतत् नगरं किञ्चित् जानामि। एप्-सहितं मया "Secret Spot" इति शिविरस्थानं प्राप्तम् आसीत् तथा च तत् तथैव गुप्तम् आसीत्, यतः एतत् स्थानं नासीत्, अतः दुर्भाग्येन अहं पुनः Castlegar -नगरं मम पुरातनस्थानं प्रति अगच्छम्।

नेल्सन

परन्तु परदिने वयं प्रत्यक्षतया नेल्सननगरं गतवन्तः। अधिकांशतः अहं केवलं तत्र नगरे वीथिषु विहारं कृत्वा तत्र तत्र एकस्मिन् दुकाने पोप् कृतवान्। विशेषतः (मम मते) विनोदपूर्णं स्थानं पूर्णतया अतिसङ्कीर्णं पुस्तकालयं आसीत् यत् केशालयः अपि आसीत् यत्र सम्यक् एकं आसनं भवति स्म । एतादृशं संयोजनं मया पूर्वं कदापि न दृष्टम्। अहो, ततः च मया एकं वास्तविकं विचित्रं जंक-दुकानं प्राप्तम्।

नेल्सनस्य जापानीशैल्या डिजाइनं कृतं लघुनगरनिकुञ्जम् अपि अस्ति यतः एतत् नेल्सनस्य जापानीनगरेण सह साझेदारीयाः प्रतीकम् अस्ति । अस्मिन् अत्यल्पे उद्याने नेल्सन-नगरस्य मध्ये एकः जलप्रपातः अस्ति । दुर्भाग्येन सः अतीव उच्चैः सङ्गीतं शृण्वन्तः जनाः आगच्छन्ति स्म, अतः अस्माभिः पुनः कारं प्रति गन्तुम् अभवत् । मम प्रस्थानम् अपराह्णे ३वादनात् परं न भवितव्यम् आसीत् यतः अहं न जानामि स्म यत् मम अग्रिमः स्वतःस्फूर्तः योजना कार्यं करिष्यति वा इति। यतः परं नगरं प्रति वाहनद्वारा गन्तुं स्थाने केवलं भाग्यस्य विषयः आसीत्

लिटिल पीस ऑफ पैराडाइज फार्म

सौभाग्येन गतवर्षस्य मम द्वितीयकृषकाणां समयः आसीत् अतः अहं तेषां सह सायंकालं रात्रौ अपि व्यतीतुं शक्नोमि स्म। एकवर्षेण अनन्तरं पुनः तां दृष्ट्वा अतीव आनन्दः अभवत्। अवश्यं मम प्रति प्रतिक्रिया अपि सुन्दरतरम् आसीत् यतः तौ इदानीं मम प्रायः एकवर्षीयं परिवर्तनं लक्षितवन्तौ ।

वस्तुतः अहं केवलं काफीं पिबितुं स्थगितुम् इच्छामि स्म, परन्तु तत्क्षणमेव मम कृते बीयरं प्रदत्तम्, यतः तत् अत्यन्तं उष्णम् आसीत्, अहं मनसि चिन्तितवान् यत् अहं भवेयम् इति। अधिकं चालनं न कर्तव्यं न्यूनतया वा किञ्चित् अधिकं तत्र स्थातव्यम्। 😂 प्रथमस्य बीयरस्य अनन्तरं वयं मेषबकशूकरयोः समीपं गत्वा ततः अल्पशीतलनार्थं नदीं प्रविष्टवन्तः। तदा बालकैः सह क्रीडन्त्याः बालिकायाः मातापितरौ आगतवन्तौ, यथासाधारणं च कतिपयानि बीयराणि कृत्वा गपशपं कृतवन्तः अहं जानामि यत् अद्य अहं केवलं मम शयने क्रन्दनं करिष्यामि, कारं न चालयिष्यामि इति। 😅

मम द्वितीयस्य कृषिक्षेत्रस्य अल्पयात्रायाः कारणात् अहं लघुलक्ष्यं प्राप्तवान्, यतः अहं मम प्रथमं द्वितीयं च कृषिक्षेत्रं गत्वा गतवर्षस्य कृते पुनः धन्यवादं वक्तुं इच्छामि स्म अहं तृतीयं कृषिक्षेत्रं त्यक्तवान्। कारणद्वयेन : १.

1. एकमासपर्यन्तं न्यूनतमसंसाधनेन सह जीवनं अतीव रोचकः अनुभवः आसीत्। परन्तु एषः अद्वितीयः अनुभवः पर्याप्तः अस्ति। 😅

2. नौकायानस्य कृते चक्करः अधिकव्ययः च इति अर्थः स्यात् अतः अहं तस्य विरुद्धं निर्णयं कृतवान्।

परेण दिने प्रातःकाले वयं हृदयस्पर्शी प्रातःभोजनं कृत्वा अग्रे अगच्छाम । अहं ४० किलोमीटर् (!) दीर्घे स्लोकान्-सरोवरे अल्पं विरामं कृतवान् । इसाबेल्, रोबर्ट् च मां कथितवन्तौ यत् "प्रस्तरात्" कूर्दितुं शक्यते इति स्थानं अस्ति । पार्किङ्गस्थानं प्राप्य अहं एकं मार्गं गतः यत् तस्य आरम्भस्य किञ्चित्कालानन्तरं द्विदिशि विभक्तम् । अवश्यं मया गलतं चितम् यतः अयं मार्गः कुत्रापि प्रस्तरस्य उपरि न समाप्तः। अतः अन्यस्मिन् पादचारीमार्गे पुनः गतः, गतः च । सर्वं समयं अहं चिन्तयन् आसीत् यत् किमर्थं केवलं ऊर्ध्वं गच्छति, यावत् प्रायः द्वौ किलोमीटर् यावत् अनन्तरं उत्तरं ज्ञातवान्। अयं पादचारीमार्गः अपि गलतः आसीत्, शापित-उच्च-प्रस्तर-स्थाने समाप्तः, यत्र अहं एकं पदं पश्चात् गन्तुं रोचयामि स्म । पार्किङ्गस्थाने आगत्य अहं अन्यं मार्गं आविष्कृतवान् यतः सः केवलं अधः गतः तस्मात् मया अस्य मार्गस्य अन्तिमः अवसरः दातुं निश्चयः कृतः तथा च निश्चितम्, अहम् अन्ततः सरोवरं प्राप्तवान्। 😌 अहं दृष्टस्य उच्चतमस्य प्रस्तरस्य तुलनां प्रायः त्रयः मीटर् यावत् गोपुरेण सह करिष्यामि। परन्तु तस्मिन् यत् असामान्यम् आसीत् तत् आसीत् यत् एकः लघुः “कुण्डः” आसीत् यत्र भवन्तः जानुपर्यन्तं स्थातुं शक्नुवन्ति स्म ततः भवन्तः जले “अगाधं” यावत् गच्छन्ति स्म, यत् केवलं शतशः मीटर् अधः अस्ति (सरोवरं प्रायः १०० अस्ति मीटर् गभीरम्)..३०० मीटर् गभीरम्), यतः एतत् सरोवरं कनाडादेशस्य गभीरतमेषु सरोवरेषु अन्यतमम् अस्ति । (अहं निश्चयेन तदा एव तत् लिखितवान्।) अत एव तत्र "अधः" कूर्दनं मम सर्वथा न रोचते स्म। 😁 अल्पं जलपानम् अद्यापि उत्तमम् आसीत् अधुना वयं निरन्तरं कृतवन्तः। अग्रिमनगरं गन्तुं गच्छन् मया नौकायानस्य उपयोगः करणीयः आसीत् तथा च नौकायानं प्रतीक्षमाणः अहं अवलोकितवान् यत् दृश्यं किमपि किन्तु स्पष्टम् अस्ति। यतः तस्य अपि उन्नतिः न अभवत्, अतः अहं जानामि स्म यत् अग्रिमः वन-अग्निः मम अग्रिमे स्थाने मां प्रतीक्षते इति ।

रेवेल्स्टॉक

अन्तिमवारं १९५८ तमे वर्षे आङ्ग्लराजपरिवारस्य राज्ञी एलिजाबेथद्वितीयायाः भ्रमणं कृतम् अयं लघुपर्यटननगरः सुन्दरः अस्ति! तस्याः एतादृशी यथार्थतया पुरातना उत्तर-अमेरिका-शैली अस्ति तथा च अहं केवलं सुन्दरं मन्ये। दुर्भाग्येन अहं किञ्चित् अतिदीर्घकालं नगरं गतः, यतः सर्वे संग्रहालयाः पूर्वमेव सायं ५ वादने बन्दाः सन्ति, अहं सायं ७ वा ८ वा अधिकं सज्जः आसम्। 😅 नगरस्य उद्यानं प्रबन्धनीयं नासीत्, यतः प्रथमं रोमाञ्चकं नासीत् द्वितीयं च केवलं मशकैः आच्छादितम् आसीत्, अतः मया तुल्यकालिकरूपेण शीघ्रमेव राजीनामा दातव्यः आसीत्। परन्तु पार्किङ्गस्थानात् वनाग्निः दृश्यते स्म, यः तु अत्यन्तं लघुः इव आसीत् । परदिने वयं माउण्ट् रेवेल्स्टोक् राष्ट्रियनिकुञ्जं गतवन्तः । आगत्य मया उक्तं यत् शीर्षे पार्किङ्गस्थानं प्राप्तुं मया उपरि एकघण्टातः सार्धघण्टापर्यन्तं प्रतीक्षितव्या भवेत् इति। मया अपि वार्षिकं पासं प्रायः $73 मूल्येन क्रीतवन्, यतः केवलं कतिपयेषु राष्ट्रियनिकुञ्जेषु (कमपि $10/उद्यानं) भ्रमणं कृत्वा स्वस्य मूल्यं ददाति। एकदा शीर्षस्थाने स्थित्वा वस्तुतः प्रतीक्षायाः विषयः आसीत्, यतः यदा उपरितः वाहनम् अवतरति स्म तदा एव अन्यस्य वाहनस्य उपरि गन्तुं अनुमतिः आसीत् । अनावृष्ट्याः कारणात् कर्ब्साइड् पार्किङ्गस्य अनुमतिः नासीत्, उपरि केवलं ५० स्थानानि एव उपलभ्यन्ते स्म । दिष्ट्या केचन यात्रिकाः तत् न अनुभूतवन्तः, अतः पङ्क्तौ मम पुरतः पञ्च काराः पश्चात्तापं कृतवन्तः । दश अधिकानि यानानि प्रतीक्षितव्यानि आसन् ततः १:४० h वादनस्य अनन्तरं समयः आगतः आसीत् : मम उपरि गन्तुं अनुमतिः आसीत् । सम्भाव्यः अतिरिक्तः पदयात्रा, यदि अहं मम वाहनम् अधः निक्षिप्तवान् स्यात्, अहं कदापि 1:40 h मध्ये कर्तुं न शक्नोमि स्म, यतः अद्यापि चालयितुं उत्तमं दूरम् आसीत्। तत्र कार्यं कर्तुं सम्पूर्णं पर्वतं सायकलयानेन उपरि गत्वा एकस्य वृद्धस्य उद्यानकर्मचारिणः प्रति मम अत्यन्तं सम्मानः अस्ति।

एकदा शीर्षस्थाने पादचारेण आरम्भस्य समयः आसीत् । मम लक्ष्यं द्वौ सरोवरौ आस्ताम् : मिलर-सरोवरः, ईवा-सरोवरः च । प्रायः १:४५ वादनस्य अनन्तरं अहं मिलर-सरोवरम् आगतः । यद्यपि अतीव धूमयुक्तं तथापि तत् आश्चर्यजनकं दृश्यम् आसीत् । ते पर्वताः । प्रकृतेः किं सौन्दर्यं संगृहीतम् अस्ति इति प्रभावशाली अस्ति। सरोवरम् आगत्य प्रथमं सरोवरस्य “दूषणं” करणीयम् आसीत् । अहं मम पादौ शीतलं कृतवान् यतः ३०°C अधिकं आसीत् तस्मात् अहं बहु दुर्स्वेदं कृतवान् आसीत्। 🥵 मया तत्र तातला-सरोवरस्य अनन्तरं प्रथमवारं तत्र सुपुराणानि नट्क्रैकर्स्, ग्रे जेस् च दृष्टानि। सरसि अल्पं विरामं कृत्वा अहं परं सरोवरं प्रति अगच्छम् । ईवा-सरोवरस्य नामकरणं एकस्याः शिक्षकस्य नामधेयेन अभवत्, या स्वभगिन्या सह त्रयः (!) सप्ताहान् यावत् पर्वत-पदयात्राम् अकरोत् (ते कथं यात्रां कृतवन्तः इति मम कल्पना नास्ति, सर्वैः यात्रा-उपकरणैः सह 😅) सा च सरोवरस्य आविष्कारं कृतवती , यत् तदनन्तरं तस्याः नामकरणं कृतम् .

ततः पुनः पुनः अगच्छत्। अहं चत्वारि मार्मोट् सूर्यस्नानं क्रीडन्तः च द्रष्टुं समर्थः अभवम्, तत् प्रियम् आसीत्। तदतिरिक्तं कतिपयान् पक्षिणः विहाय प्रायः वन्यजन्तुः नासीत् । अहं तत्त्वतः चिन्तितवान् यत् अहं अधिकं पश्यामि।

ततः रविवासरे अग्रे गन्तुं समयः आसीत् । मम अग्रिमः लक्ष्यः मां पूर्वदिशि अधिकं नेतुम्।

स्वर्णम्

मजेदारं तथ्यम् : यद्यपि एतत् नगरं अद्यापि ब्रिटिशकोलम्बियादेशे अस्ति तथापि कनाडादेशस्य षट् (!) समयक्षेत्रेषु एकं मया पूर्वमेव लङ्घितम्। अतः समयान्तरं केवलं अष्टघण्टाः एव। 😎

अत्र मया एकं शिविरस्थानं प्राप्तम् यत् सप्ताहान्ते शिविरार्थिनः पूर्णम् आसीत्, अतः अन्यत् स्थानं प्राप्तुं भाग्यशाली अभवम् । परन्तु उपसर्गस्य लक्षणं गड्ढाभिः आसीत्, अतः अन्तिमद्वयकिलोमीटर् यावत् प्रायः दशनिमेषाः यावत् समयः अभवत् । अहं तस्मिन् दिने पुनः मम यानस्य एतां यात्रां कर्तुम् न इच्छामि स्म, अतः अहं तावत्पर्यन्तं तत्रैव स्थितवान् । यतः अत्र सम्यक् स्पष्टा नदी प्रवहति, अतः अहं आङ्ग्ललॉर्ड आफ् द रिंग्स् इति पुस्तकं गृहीत्वा जलस्य समीपे उपविष्टवान् । एतावत् शीतलम् एव आसीत् । मम पुरतः एव नदीसीमायाः वनम् । वृक्षाणां पृष्ठतः सूर्यास्तं सर्वं च रक्तप्रकाशे। अस्मिन् बिन्दौ एतादृशः विशालः बासी परस्वादः अस्ति । धूमः भवन्तं सर्वं दिवसं रक्तवर्णं ददाति, यत् सूर्योदयस्य सूर्यास्तस्य वा प्रायः तुल्यम् । अत एव सर्वं एतावत् सुन्दरं दृश्यते, केवलं अविश्वसनीयतया दुःखदं, यतः भवन्तः जानन्ति यत् समग्रं वनं अग्निना प्रज्वलितम् अस्ति।

सोमवासरे वयं एकं जलप्रपातं गतवन्तः। पदयात्रा मुख्यतया कठिना पदयात्रा नासीत्, अतः अहं चिन्तितस्य अपेक्षया शीघ्रं शिखरं प्राप्तवान् । अहं जलप्रपातं बहु रोचयामि, ते केवलं एतादृशेन अविश्वसनीयतया प्रभावशालिनः प्रकारेण जलस्य एतत् प्राकृतिकं बलं दर्शयन्ति। तस्मिन् एव अयं खण्डः। तत्र भवन्तः शक्तिनिद्रां ग्रहीतुं शक्नुवन्ति इति कोऽपि उपायः नास्ति। 😂 पुनः तत्र अधः ऋक्षदर्शनं विना अहं वस्तुतः एकं झलनासेतुम् गन्तुम् इच्छामि स्म, परन्तु तस्य मूल्यं ३३$ स्यात्। यतः मया सेतुस्य मूल्यम् एतत् न दृष्टम्, तस्मात् पुनः पुनः गतः । सायंकाले दूरतः वज्रपातः गतः, कतिपयानि बिन्दवः अवतरन्ति स्म । मंगलवासरः एवं च अस्मिन् क्षेत्रे मम अन्तिमः दिवसः वर्षाभिः चिह्नितः आसीत्। सायंकाले ३० °C तः प्रातः १३ °C पर्यन्तं प्रचण्डशीतलता अपि अभवत् । 🥶 वर्षाणा सह संयोजनेन एतेन सुन्दरः आर्द्रशीतमिश्रणं जातम् । गोल्डन्-नगरे अहं अन्यं सेतुम् अवलोकितवान् यत् कथञ्चित् विशेषः भवितुम् अर्हति, परन्तु घृणित-मौसमस्य कारणात् अहं केवलं एकवारं तस्य उपरि शीघ्रं गतः । ततः वयं अतीव नीरसं नगरनिकुञ्जं गतवन्तः, यत्र एकमात्रं "हाइलाइट्" विपरीतविमानक्षेत्रे हेलिकॉप्टरस्य अवरोहणं आसीत् ।

प्रायः ४५ निमेषदूरे स्थिते ग्लेशियर-राष्ट्रियनिकुञ्जे एकं जलप्रपातं प्रति अल्पं पदयात्रा आसीत् तदनन्तरं अहम् अपरं दीर्घतरं पदयात्राम् कर्तुम् इच्छामि स्म । जलप्रपातं प्रति "पदयात्रा" प्रायः १५ निमेषपर्यन्तं पादयात्रा आसीत्, यद्यपि अवश्यं जलप्रपातः अद्यापि प्रभावशाली आसीत् । तथापि तत्र आर्द्रतरं जातम् अतः अहं केवलं लघुचित्रं गृहीतवान् । ततः २०°C यावत् उष्णता अभवत् तथा च मग्गी भवितुं आरब्धा, अतः अहं पुनरागमनमार्गे पूर्वमेव किञ्चित् स्वेदितः आसम्। मौसमस्य कारणात् अहं जानामि यत् वस्त्राणि कियत् मन्दं शुष्यन्ति, अतः अन्यस्य पदयात्रायाः विरुद्धं निर्णयं कृतवान् । तदर्थं कारयानं किञ्चित् "निष्फलम्" आसीत्, यतः केवलं भ्रमणार्थं अधिकं आसीत् । वस्तुतः एतादृशेषु कारयात्रासु मम कोऽपि समस्या नास्ति, यतः परिदृश्यं अविश्वसनीयरूपेण सुन्दरम् अस्ति । इदानीं एतत् प्रकरणं यत् दिवसान् यावत् अहं केवलं रूपरेखारूपेण पर्वताः द्रष्टुं समर्थः अस्मि, यतः ते धूमस्य पृष्ठतः वा वर्षामेघानां पृष्ठतः निगूढाः सन्ति। तत् किञ्चित् कष्टप्रदम् अस्ति। अहं केवलं आशासे यत् मम अग्रिमस्थानं किञ्चित् धूमरहितं भविष्यति येन अहं स्थानीयदृश्यानां अधिकं आनन्दं लब्धुं शक्नोमि।

धूमकेतु अभिवादनम्

शमूएल 🤟


PS किमर्थं इति विचारः नास्ति, परन्तु मम अन्तिमः पोस्ट् ४५० वारं क्लिक् कृतः?! हुः तावन्तः जनाः अपि न जानामि :D

उत्तरम्‌

कनाडा
यात्राप्रतिवेदनानि कनाडा