यदा भवन्तः कुत्रापि न दृश्यमानस्य मध्ये मार्गदर्शकेन सह एकान्ते रोलिंग रेलयानात् अवतरन्ति तदा मजा भवति🙈🙈 एकः एव रेलयानस्य सवारी एकः अनुभवः आसीत्!(MachuPicchu Peru Rail) माचू पिच्चू इत्यस्य मार्गे उरुबाम्बा उपत्यकायां हार्ड इन्का ट्रेल भ्रमणम्! प्रायः ३००० मीटर् ऊर्ध्वतायां इन्का-जनानाम् प्राचीनपदपदेषु अतीव खड्गेषु कठिनेषु च मार्गेषु एकः भयानकः अनुभवः! ६ घण्टाभ्यः अधिकं कालस्य अनन्तरं प्रायः ११०० मीटर् ऊर्ध्वतायाः अनन्तरं "SunGate" मार्गेण विश्वस्य सप्तचमत्कारेषु एकस्य कृते आकांक्षितं दृश्यम्! अवर्णनीयम्!स्वेदस्य प्रत्येकं बिन्दुः अस्य पदयात्रायाः योग्यः आसीत्! एक्वास् कैलिन्टेस् इत्यस्मात् अभिवादनम्! सोडेले अधुना अस्माकं माचू पिचू साहसिकस्य गम्यमानानि चित्राणि... अद्य वयं सम्पूर्णस्य परिसरस्य उत्तमं दृश्यं प्राप्तुं सांसदस्य स्थानीयपर्वतम् आरुह्य! अण्टरलैण्ड्-देशस्य होफेमर-पर्वतबकः, प्याक्-गदः च तस्मिन् सम्यक् निपुणतां प्राप्तवन्तः!इदं मूल्यवान् आसीत्!

प्रकाशित: 12.09.2019

उत्तरम्‌ (2)

Andrea
Wadenmuskel-Training😜...krass wer hat all die Steinchen da hoch geschleppt?

M.
Des Isch mir au a Rätsel

अधिकानि यात्राप्रतिवेदनानि