4200m तः अधिके साहसिकं लवणमरुभूमिः!

प्रकाशित: 22.09.2019

त्रयाणां श्रमसाध्यदिनानां अनन्तरं वयं अद्य चिलीदेशं प्रति सीमां लङ्घितवन्तः!(-10 degrees/ 4730m)

अधुना वयं सैन पेड्रो डी अटाकामा-नगरस्य कुण्डस्य समीपे २९ डिग्री/२४०१ मी.

परन्तु अधुना साहसिकं प्रति;-)

ला पाज्तः उयुनिनगरं यावत् कदलीबम्बप्रहारेन (AmaszonasAirline) उड्डीय वयं पर्यटनकेन्द्रं प्रति कॉफीं पिबितुं नीताः!

यात्रासंस्था एतादृशी दृश्यते (चित्रं पश्यन्तु)....

ततः वयं लवणमरुभूमिं पारं जहाजे एकेन पुरातनेन निसानेन अन्यैः ४ सुन्दरैः जनानां (फ्रेञ्च-आयरिश-जनानाम्) सह आरब्धाः!

अधुना वयं मार्गे गड्ढाभ्यः, वस्तुभ्यः च न बिभेमः! युक्तिः एषा अस्ति यत् - १.

तस्य उपरि प्रायः ९० कि.मी.

अस्माकं विश्वसनीयस्य चालकस्य चित्रं अधः द्रष्टुं शक्नुवन्ति!

अस्य परिदृश्यस्य विशेषता अस्ति अनन्तविस्तारः अपि च अनन्ताः ग्रेवलमार्गाः, अतीताः भव्यपर्वताः, मनोरमाः च!

पशुजगत् अपि वयं कदापि न विस्मरामः : यावत् चक्षुः पश्यति तावत् फ्लेमिंगो, वन्यशशाः, कोयोट् इत्यादयः...)

अहो, तथा च को वदति यत् त्वं लवणमरुभूमिं मत्स्यं कर्तुं न शक्नोषि ???;-)

विषयवासः (संक्षेपेण वर्णितः) २.

सः क्षणः यदा भवन्तः मोगलमार्गे पर्वतबस्तीं प्रति (१० घण्टानां अनन्तरं) वाहनं चालयन्ति... तथा च चिन्तयन्ति:

कृपया एषः होवेलसङ्ग्रहः मा भवतु !!!!

एते परिवर्तिताः अस्तबलाः आसन् यत्र उष्णजलं विद्युत् वा नासीत् यदि अमिगो इत्यस्य जनरेटरः समये न चालू भवति स्म!

दुर्भाग्येन प्रायः ४६५०मी. परन्तु अस्मिन् ऊर्ध्वतायां मुक्त-फूस-छतानां अधः किमपि न निवसति स्म!

सौभाग्येन वयं जूनियर-सुइट् बुकं कृतवन्तः आसन्! ((चित्रं पश्यन्तु) संक्षेपेण अस्माकं स्वकीयं स्नानगृहम् आसीत्! तत् सुवर्णे तस्य भारस्य योग्यम् आसीत्!

सायं कालः महान् जनानां सह ताशक्रीडाभिः सह मजेयम् आसीत् यतः अहं इनेसः च तान् प्रेम्णा पश्यामः।(सा विजयते मम विचारः नास्ति)!

अन्ते चिलीदेशं प्रति सीमां लङ्घनपूर्वं वयं ५०५० मीटर् दूरे स्थगित्वा स्नानार्थं उष्णजलस्रोतानां, गीजरानाञ्च दर्शनं कृतवन्तः!

सूर्यास्तात् अभिवादनम्


मार्कः इनेसः च


उत्तरम्‌

अधिकानि यात्राप्रतिवेदनानि