luetteleniupreisgahn
luetteleniupreisgahn
vakantio.de/luetteleniupreisgahn

तोडे साङ चाय

प्रकाशित: 06.08.2018

समुद्रतटे अन्तिमं प्रातःभोजनं कृत्वा वयं अश्ववाहनेन गिली एयर-बन्दरगाहं गतवन्तः।वयं वस्तुतः तस्य विना एव कर्तुम् इच्छन्तः आसन्, यतः दुर्भाग्येन अश्वानाम् अत्र एतावत् सम्यक् नास्ति। तेषां सर्वं दिवसं कार्यं कर्तव्यं भवति तथा च दुर्भाग्येन इन्डोनेशियादेशिनः तान् स्वजातेः अनुकूलाः कथं स्थापयितव्याः इति न जानन्ति। परन्तु दुर्भाग्येन अस्माकं कृते अश्ववाहनं विना कर्तुं असम्भवम् आसीत् । यतः अस्माकं निवासस्थानात् बन्दरगाहः प्रायः ५कि.मी दूरे अस्ति तथा च वालुकासमुद्रतटे अस्माकं २० किलोग्रामस्य सूटकेसेन सह तत्र गमनम् अस्माकं कृते किञ्चित् अतिक्लान्तिकरम् आसीत् अतः वयं 9 € इत्यस्मात् किञ्चित् न्यूनेन मूल्येन एकं वाहनम् अङ्गीकृतवन्तः। गिली एयर इत्यत्र वास्तविकमार्गाः नास्ति इति कारणेन सवारी अतीव उबडखाबडः आसीत् ।

उच्छ्रितसवारीयाः अनन्तरं वयं प्रारम्भे यत् चिन्तितवन्तः तत् विपरीतम् सार्वजनिकनौकायां आरुह्य । नौकायाः पूर्वमपि अहं मनसि चिन्तितवान् "एतत् कदापि सम्यक् गन्तुं न शक्नोति" इति। नौका अतीव पुरातनं, क्षुद्रं, सर्वेभ्यः अपि सर्वथा अतिसङ्कीर्णं च आसीत्, एकमेव जीवनरक्षकजाकेटं च दृश्यते स्म । अस्माभिः सह जहाजे प्रायः ३० जनाः आसन्, बहु सामानं, मुख्यभूमिं प्रति आनेतव्यानि वस्तूनि च आसन् । वयं भाग्यवन्तः आसन्, आसनं च प्राप्तवन्तः, अन्येषां बहवः स्थातव्यम् आसीत्। प्रथमं प्रसन्नः & प्रसन्नः यत् वयं सर्वे नौकायां स्मः, ततः पुनः मयि आतङ्कः आगतः। यतः नौकायाः सम्पूर्णः तटः आसीत् अतः अस्माकं नौकायाः पक्षः प्रायः पूर्णतया जले एव आसीत् । मम सर्वेषु मुखेषु अन्येषां पर्यटकानां च आतङ्कः लिखितः आसीत्, स्थानीयजनाः किमपि शिथिलं दृष्टवन्तः अतः अन्ततः नौका प्रस्थिता। अहं बहु अग्रे झुकितवान्, प्रथमं यथा अहं सिञ्चनजलात् आर्द्रः न भवेयम् & द्वितीयं यतोहि अहं आशां कुर्वन् आसीत् यत् प्रवणतायाः किञ्चित् क्षतिपूर्तिः भविष्यति। प्रायः १५-निमेषस्य पारगमनस्य समये अहं प्रार्थितवान् यत् वयं सर्वे सुरक्षिततया पारं प्राप्नुमः & सौभाग्येन तथैव आसीत्। अस्य पारगमनस्य अनन्तरं वयं सर्वे अतीव प्रसन्नाः अभवम यत् पुनः अस्माकं पादयोः अधः भूमिः अस्ति तथा च एकः चालकः यः अस्मान् शिथिलतया अग्रिमवासस्थानं प्रति नयति स्म प्रायः ४५ निमेषेभ्यः अनन्तरं वयं अस्माकं अग्रिमहोटेलम् आगताः। इदं सुन्दरं शीतलस्वागतपेयस्य अनन्तरं वयं स्वकक्षेषु गन्तुं समर्थाः अभवम । अस्माकं समुद्रदृश्ययुक्तं भव्यं कक्षं अस्ति, यत् प्रायः नौकाभ्रमणस्य परिश्रमं विस्मरति ।

अस्माकं उदरं गुर्गुरति स्म अतः वयं प्रथमं वारुङ्गं अन्विषन्तः, केवलं कतिपयानि पदानि दूरं कृत्वा वयं यत् अन्विष्यामः तत् प्राप्तवन्तः। अस्माकं स्वादिष्टतरं वसन्तरोलं, नासी गोरेङ्गं, ताजाः मत्स्याः च आसन् ।

भोजनानन्तरं वयं कतिपयानि रम्मी-परिक्रमणानि क्रीडितवन्तः, सायंकालं क्षीणतां च दत्तवन्तः । पुनः सायं ८ वादने भूकम्पेन वयं स्तब्धाः अभवमः ततः परं भयम् अतीव महत् आसीत् । सर्वं कम्पितं वयं विद्युत्प्रहता इव बहिः धावितवन्तः। अन्तिमभूकम्पात् बहु प्रबलतरम् आसीत्, अस्मिन् समये वयं जागृताः आसन् इति कारणतः वयं तस्य विषये पूर्णतया अवगताः आसन् । पश्चात्कम्पभयात् प्रथमं बहिः हरिततृणक्षेत्रे उपविष्टवन्तः । परन्तु होटेलस्य कर्मचारी आगमनानन्तरं सर्वे अतिथयः लॉबी इत्यस्य पुरतः समागताः । भूकम्पस्य प्रथमाः प्रभावाः अपि तत्रैव दृष्टाः । सर्वत्र छतस्य टाइल् आसीत्, भित्तिभ्यः प्लास्टरः अपि पतितः।

सुनामी भवितुम् अर्हति इति वार्ता आगत्य वयं सर्वे निष्कास्य एकं पर्वतं नीतवन्तः । वयं सर्वे तत्र उपविश्य आशास्महे यत् एते केवलं सावधानता एव इति। प्रायः ३ घण्टानां अनन्तरं, यस्य प्रायः १ १/२ भागः पर्वतस्य उपरि आसीत्, अस्माकं सौभाग्येन पुनः स्वकक्षं गन्तुं अनुमतिः अभवत् । धन्यवादः ईश्वरं किमपि न अभवत्, परन्तु अहम् आशासे & मम अङ्गुलीः क्रॉस् कृत्वा स्थापयामि यत् अस्माकं अन्तिमः भूकम्पः आसीत्। एतादृशी असहजभावना यतोहि भवतः किमपि कर्तुं न शक्यते, ततः परं किं भविष्यति इति विषये नियन्त्रणं नास्ति। वयं मातुलपुत्रेण तस्याः परिवारेण सह बहिः रात्रौ व्यतीताः। तत्र वयं आरामदायकं आलिंगनतृणं कृत्वा किञ्चित् निद्रां प्राप्तुं प्रयत्नम् अकरोम । यथा वयं अस्माकं सुन्दरं दृश्यं दृष्ट्वा प्रसन्नाः आसन् तथापि वयं गृहे न्यूनातिन्यूनम् रात्रौ अपि सुरक्षिताः न अनुभूतवन्तः । आशासे वयं सर्वे यथोचितरूपेण सुष्ठु निद्रां कर्तुं शक्नुमः, अलार्मघटिकायाः अतिरिक्तं किमपि न जागरिताः स्मः। शुभरात्रि & चिन्ता मा कुरुत वयं सर्वे कुशलाः स्मः।

उत्तरम्‌ (1)

Johannes
Ich bin beruhigt, dass es euch gut geht! Versucht den Urlaub trotzdem weiterhin zu genießen...

इन्डोनेशिया
यात्राप्रतिवेदनानि इन्डोनेशिया

अधिकानि यात्राप्रतिवेदनानि