lebenstraumweltreise
lebenstraumweltreise
vakantio.de/lebenstraumweltreise

योजनायाः परिवर्तनम्

प्रकाशित: 04.07.2017

साधु, अत्र वयं पुनः स्मः। अन्ते। इदं पदं बहु दीर्घं जातम्। अतः बहिः स्वस्य लैपटॉपं वा सेलफोनं वा सह उपविश्य, शीतलं बीयरं वा मद्यस्य गिलासं वा गृहीत्वा पङ्क्तयः पठित्वा आनन्दं लभत 😊

यथा भवन्तः पूर्वस्य पोस्ट् तः जानन्ति, वयं मेलबर्न्-नगरे अस्माकं नूतनं मुख्यालयं स्थापितवन्तः आसन् । अस्माकं मेलबर्न्-नगरं रोचते स्म । जनानां सहजमानसिकता, आंशिकरूपेण स्वतन्त्रं सुविकसितं च परिवहनजालम्, चाइनाटाउन अथवा अल्प इटली इत्यादीनि भिन्नानि उपनगराणि, यत् सर्वदा बहुविधतां प्रदाति स्म तथा च ३८ तमे तलस्य उच्चैः अस्माकं आरामदायकं लघुकक्षं च।










वस्तुतः वयं बहु सहजतां अनुभवामः...वास्तवतः। एकदा सायंकाले वयं एकत्र उपविश्य - एकं वा द्वौ वा मद्यस्य गिलासं गृहीत्वा - मेलबर्न्-नगरस्य विषये, तस्य विषये अस्माकं कथं भावः इति च चर्चां कृतवन्तः । वयं मेलबर्न् महान् इति चिन्तितवन्तः तथापि Thimo & I किमपि गम्यते स्म। तथा च यत् यद्यपि वयं विश्वस्य अत्यन्तं निवासयोग्यनगरे आसन्। मूलतः वयं जर्मनीदेशे स्मः, दैनन्दिनव्यापारं च कुर्वन्तः इव अनुभूतम् । परन्तु किं वयं तत् इच्छन्तः आसम् ? किं वयं तत् कर्तुं जगतः परं अन्तं गन्तुं इच्छन्तः आसम्? न अवश्यं न। वयं कङ्गुराः, वोम्बट्, प्लेटिपस्, कोआला च द्रष्टुम् इच्छामः । स्वतन्त्रतायाः भावः अनुभवितुं इच्छति स्म, अप्रत्याशितविघ्नाः अपि अतितर्तव्याः आसन्। वयं कथाः लिखितुम् इच्छन्तः आसन्😊। अतः वयं स्वकार्यं त्यक्त्वा, स्वस्य लघुकक्षं त्यक्त्वा सूर्यं प्रति गन्तुं निश्चयं कृतवन्तः। यतः च निर्णयः कृतः अस्ति, तस्मात् केवलं सम्यक् वाहनस्य अन्वेषणस्य, तस्य कार्यान्वयनस्य योग्यसमयस्य च विषयः आसीत् । कार्यतृष्णायाः पूर्णाः वयं कारं अन्विष्य गत्वा अन्तर्जालस्य एकं वा अन्यं वा प्रस्तावम् अवाप्तवन्तः । प्रथमेषु २ दिवसेषु वयं चत्वारि सम्भाव्यसहचराः अवलोकितवन्तः। एतेषु द्वयोः भ्रमणयोः मध्ये वयं जर्मन-बैकपैकर्-जनाः मिलितवन्तः, येषां कृते उत्तमाः काराः नासन् किन्तु तेषां आस्तीनस्य उपरि यात्रायाः कृते बहवः उत्तमाः युक्तयः आसन् । तृतीययात्रायां अस्माकं सद्भावः अभवत् । १९९५ तमे वर्षे निर्मितं नीलवर्णीयं VW Transporter इति वाहनम् ।




अवश्यं, इदं किञ्चित् पुरातनं सर्वैः विशिष्टैः अविशिष्टैः च "लघुरोगैः" सह। सः अस्मान् एकप्रकारेन एव कृतवान्। सः भवितुमर्हति स्म च आसीत्।



खैर वयं चिन्तितवन्तः, कारं क्रीतवन् अपि च वयं ऑस्ट्रेलियादेशस्य राजमार्गेषु गतवन्तः। सुन्दरं स्यात्... कारस्य क्रयणं दुर्भाग्येन पर्याप्तं नासीत्। ऑस्ट्रेलियादेशे प्रत्येकं कारस्य पञ्जीकरणस्य आवश्यकता भवति, यत् जर्मनीदेशे सरलपुनर्पञ्जीकरणस्य सदृशम् अस्ति । पञ्जीकरणं १२ मासान् यावत् वैधं भवति, तस्य मूल्यं च ७००-९०० डॉलरपर्यन्तं भवति । कारस्य पूर्वस्वामिनः अद्यापि ६ मासानां पञ्जीकरणं अवशिष्टम् आसीत्, अतः अस्माभिः "केवलं" ६ मासाः अपि योजयितव्याः आसन् । अपि च, प्रत्येकं वाहनस्य मार्गयोग्यं प्रमाणपत्रं, तकनीकीदृष्ट्या परिपूर्णस्थितेः प्रमाणपत्रं, TÜV इत्यस्य सदृशं आवश्यकं भवति । अत्र अपि पूर्वस्वामिना प्रमाणपत्रं निर्मितम् आसीत्, यत् अस्माभिः पुनः लिखितव्यम् आसीत् । ततः पुनर्लेखनस्य अन्यः गौरवपूर्णः ११० डॉलरः व्ययः अभवत् । अस्मिन् विषये आस्ट्रेलिया-जर्मनी-देशः वस्तुतः सर्वथा समानौ स्तः । प्रशासनभवने ३ मिनिट् प्रसंस्करणसमयः भवति तथा च भवान् १०० $/€ यावत् दरिद्रः अस्ति।



Städler 😊 इति स्थगयतु। अवश्यं अस्मिन् प्रशासनभवने गत्वा सर्वं कृत्वा पुनः वाष्पं गन्तुं नीरसं स्यात्। वाहनस्य हस्तान्तरणं शुक्रवासरे सायं सार्धत्रिवादने पञ्जीकरणकार्यालयस्य सम्मुखे भवेत्। अतः समापनस्य किञ्चित्कालपूर्वं तथा च कर्मचारिणां कृते कार्यस्य सुयोग्यः समाप्तिः। पूर्वस्वामिना अर्धघण्टाविलम्बेन आगतः अतः अनन्तरं प्रशासनस्य बिन्दुः चूषितः। दुर्भाग्येन अस्माभिः केवलं सप्ताहान्तस्य पुनः तत्र उद्घाटनस्य प्रतीक्षा न कर्तव्या आसीत् - अवश्यं न! - यतः तदनन्तरं सोमवासरः अवकाशदिवसः आसीत् अतः वयं मेलबर्न्नगरे अन्ये ४ दिवसान् यावत् स्थितवन्तः। वस्तुतः तत् दुःखदं सर्वथा न। दीर्घयात्रायाः ४ दिवसाः के सन्ति ? परन्तु वयं टिङ्गल् आस्मः, गन्तुम् इच्छन्तः आसन्। यथाशीघ्रं। 😊 परन्तु साधु... अतः वयं पुनः अस्माकं वैन् स्वच्छं कृत्वा पूर्वस्वामिना त्यक्ताः सर्वाणि वस्तूनि अवलोकितवन्तः। ९०% कबाड़ः, यथा पीताः मक्षिकापर्दाः वा पाकपात्राः ये व्यर्थाः वा केवलं स्थूलाः वा आसन् । परन्तु १०% निश्चितरूपेण क्षमता आसीत् । सुपर स्थूलः कम्बलः, तकिया, एटलस् अपि जहाजे आसीत् । अतः सर्वथा तावत् दुष्टं न।



तत्र महत्त्वपूर्णः समारोहः अपि भवितुम् अर्हति स्म । अस्माकं नूतनपरिवारस्य सदस्यस्य बप्तिस्मा, समुचितप्रकाशः च दातव्यः आसीत् । एतत् कृत्यं गुब्बारेण, किञ्चित् प्रार्थनायाः, अतिथिद्वयेन (Thimo & me) च सम्पन्नम् । "कोनराड्" इत्यस्य जन्म सम्भवतः विश्वस्य उन्मत्ततमपरिवारेषु एकस्मिन् आधिकारिकपरिवारस्य सदस्यः च अभवत् 😊। यतः वयं दुर्भाग्येन किमपि विडियो अपलोड् कर्तुं न शक्नुमः, अतः भवान् अस्माकं Konrad इत्यस्य बप्तिस्माप्रार्थनाम् अधः पठितुं शक्नोति।



"अस्माकं मार्गयात्रा"।

स्वर्गे अस्माकं कोनराड, पवित्रं भवतु तव नाम।

भवतः वेगमापकं धावति, भवतः परिचर्या कृता।

यथा बहिःस्थे, तथा विश्रामस्थाने।

अस्माकं नित्यं बीयरम् अद्य अस्मान् ददातु

तथा अस्मान् प्रत्येकं बेल्चं क्षमस्व,

अस्माकं इव वयं भवन्तं प्रत्येकं पूरकं क्षमामः।

अस्मान् च गलतमार्गेण मा नेतु

किन्तु अस्मान् अन्नतृष्णाभ्यां मोचयतु।

यतः भवतः एव मार्गः, विश्रामक्षेत्रं, अस्माकं गृहं च अस्ति।

आमेन् ।

वयं मेलबर्न्-नगरे चतुर्णां बलात् दिवसानां उपयोगं कृतवन्तः अपि च अस्माकं वैनं किञ्चित् अधिकं गृहस्थं कथं कर्तुं शक्नुमः इति अपि चिन्तितवन्तः । पर्दा ! पर्दानां आवश्यकता आसीत्! न केवलं यतोहि ऑस्ट्रेलियादेशे कारमध्ये निद्रा आधिकारिकतया निषिद्धा अस्ति, अपितु न्यूनातिन्यूनं किञ्चित् गोपनीयता सुन्दरं भवति इति कारणतः अपि। अल्ला हॉप । अत्र गच्छामः। वयं एकं विपण्यं गतवन्तः, प्रायः त्रयः घण्टाः अनन्तरं ५ मीटर् दीर्घं पटं, पर्दादण्डं, नेत्रपुटं, तत्सहितं सर्वं च क्रीतवन्तः। अस्माकं दृष्टौ वयं इच्छन्तः आसन् यत् पटं सितं कृत्वा, नेत्रपुटेषु सूत्रवलयः कृत्वा, छिद्राणि कृत्वा दण्डे लम्बयितव्यम् इति । एतावत् सुलभम्। अस्माभिः सुमूल्येन पटं क्रीतवन् आसीत् अतः केवलं सस्तेन सिवने एव विषयः आसीत् । प्रथमः सम्पर्कबिन्दुः विपण्यसमीपे सिलाईकार्यशाला आसीत् । महान् महान् महान् महत्!! कुलम् २०० डॉलरस्य आवश्यकता आसीत् । सुलभं कटनं सिवनी च कृते ! निश्चितरूपेण अतिमहत्त्वपूर्णं न च पोर्टेबलम्। अतः वयं एतत् कार्यं निजीहस्तेषु दातुं निश्चितवन्तः। अन्तर्जालस्य वर्गीकृतविज्ञापनद्वारा अस्य प्रयोजनाय कस्यचित् अन्वेषणं सर्वथा समस्या नासीत् । अस्माकं कृते एकमात्रं प्राथमिकता आसीत् मूल्यं, अपराह्णे २वादनपर्यन्तं पर्दाः सज्जाः इति। अन्ततः वयं गन्तुम् इच्छन्तः आसम्! ठेकेदारस्य गृहं मेलबर्न्-नगरात् बहिः ४० मिनिट्-दूरे आसीत्, तत्र प्रातः ७वादने आगन्तुं निश्चितम् आसीत् । प्रातः ५:०० वा. अत्रान्तरे गोधूलिः पूर्वमेव प्रवृत्तः आसीत्, अन्धकारे निद्रायाः उपयुक्तं स्थानं अन्वेष्टुं न सुलभतमम् । अस्मान् अनुशंसितस्य एप् मार्गेण सम्भवतः उपयुक्तं स्थानं प्राप्तवन्तः। तत्र आगत्य वयं संकीर्णमार्गेण अत्यन्तं तीक्ष्णतया एकं लघुपर्वतं अवतरितवन्तः । सर्वं अवश्यं मार्गे वीथिदीपं विना। पर्वतस्य अधः वयं मार्गं अवरुद्धं प्राप्नुमः । अभाग्यवान्। अतः केवलं परिवर्त्य, पर्वतस्य उपरि गत्वा अग्रिमविकल्पं पश्यन्तु ।

मार्गस्य दक्षिणवामे च वर्षाजलेन सिक्तं तृणवृक्षम् आसीत् । अन्धकारे अवश्यं नग्ननेत्रेण न दृश्यते। अतः वयं शूटिंग् आरब्धवन्तः, लॉन् उपरि वाहनं कृतवन्तः तदा तत् कृतम्। वयं अटन्तः अभवम!



सर्वोत्कृष्ट! अस्माकं केवलं तस्य आवश्यकता आसीत्। अन्धकारे पङ्के स्थित्वा, वनेन बहुभिः पशवैः च परितः प्रातः ७ वादने पर्दाः पिधायितव्याः इति निश्चयेन। अत्र अपि अस्माभिः तस्मात् उत्तमं प्राप्तव्यम् आसीत् । अतः वयं महता आनन्देन कारात् अवतीर्य, जूताभिः सह गहने पङ्के स्थित्वा पुनः यानं बहिः उत्थापयितुं प्रयत्नम् अकरोम । दुर्भाग्येन टायरानाम् अधः पाषाणशाखाभिः स्थापनमपि असफलम् अभवत् । ततः थिमोः साहाय्यं प्राप्तुं पदातिरूपेण प्रस्थितवान् । अहं कारमध्ये सुन्दरं बैरिकेडं कृतवान् 😊। वस्तुतः सः एकं पुरुषं मिलितवान् यः अस्माकं वाहनस्य समीपं सीधा गत्वा समस्यां दृष्ट्वा साहाय्यं कर्तुं प्रस्तावम् अयच्छत् । तस्य एकस्य मित्रस्य समीपे अस्मान् पुनः पङ्कात् बहिः आनेतुं योग्यं वाहनम्, आवश्यकानि पात्राणि च आसन् । अयं मित्रः अब्राहमः ५ निमेषेभ्यः अनन्तरं तत्र आसीत्, थिमो इत्यस्मै फाल्तुम् दत्त्वा किं कर्तव्यमिति अवदत्।



संक्षेपेण टायरं खनित्वा सः अस्माकं ट्रेलर-हिच् परितः टो-पाशं बद्ध्वा वयं गतवन्तः । यदा वयं तत् बहिः आकर्षितवन्तः तदा आर्द्रहरिद्रायां आगत्य आगत्य स्खलितवन्तः मम हृदयं किञ्चित् पतितम्। परन्तु सर्वं सम्यक् अभवत् वयं पुनः मार्गे आगताः। वयं शीघ्रं साहाय्यं न अपेक्षितवन्तः स्मः, पूर्णतया उत्साहिताः कृतज्ञाः च आसन् । अन्यत्रिचतुर्थांशघण्टायाः अनन्तरं अन्ततः वयं निद्रायाः उपयुक्तं स्थानं प्राप्तवन्तः ।

परेण दिने प्रातःकाले वयं प्रातः ७ वादने सम्मतस्य मुखद्वारे आसन्।



एकः भारतीयः महिला तस्याः पतिना सह द्वारं उद्घाट्य अस्मान् प्रविश्य चायस्य चषकं खादितुम् आमन्त्रितवती। रेखाचित्रस्य उपयोगेन वयं पुनः तां दर्शितवन्तः यत् वयं अस्माकं पर्दाः कथं कल्पयामः । चायस्य, सुन्दरस्य च गपशपस्य अनन्तरं वयं विदां कृत्वा तदनन्तरं प्राप्तं समयं उष्णवृष्टिं अन्वेष्टुं प्रयुक्तवन्तः । प्रायः १:३० वादने अस्माकं पर्दाः उद्धर्तुं सज्जाः इति सुसमाचारः प्राप्तः । मेलबर्न्-नगरात् बहिः गमनम् इव किमपि नास्ति। दुर्भाग्येन सा महिला अस्मिन् समये कार्यं कुर्वती आसीत्, अतः तस्याः पतिः द्वारं उद्घाट्य अस्मान् परिणामं दर्शितवान् । वयं संयमं स्थापयितुं प्रयत्नम् अकरोम किन्तु तत् गलतम् आसीत्! सर्वं दोषपूर्णम् आसीत्। गलत् कटः, गलत् सितं... केवलं गलत्। अस्मिन् दशायां अस्माकं कृते अप्रयोज्यम्। सः स्वपत्नीम् आहूय स्थितिं व्याख्यातवान् । दुर्भाग्येन सा स्वयमेव कार्यं कुर्वती आसीत्, अस्माकं साहाय्यं कर्तुं न शक्नोति स्म । वयं १० निमेषान् यावत् अग्रिमनगरं प्रति वाहनद्वारा गन्तव्यं, भवतः भगिनी तत्र निवसति, सा समस्यां अवलोकितव्या। वयं क्लिष्टाः आसन्!! वास्तवं क्लिष्टः। वयं ज्ञातवन्तः यत् वयं अन्यदिनं "अपव्ययम्" कृतवन्तः। पर्दानां कारणात् । यदा वयं परिचारिकायाः समीपं प्राप्तवन्तः तदा वयं तस्याः असन्तोषजनकं परिणामं दर्शितवन्तः, मिलित्वा वयं उपयुक्तं समाधानं अन्विषन्तः। भगिन्याः गृहे अन्ये ८ भारतीयपरिवारस्य सदस्याः उत्तमाः आसन् ये समस्यायाः समाधानार्थं सक्रियरूपेण साहाय्यं कुर्वन्ति स्म । अन्ते हेम्स् एकत्र विमोच्य पुनः सिवन्ति स्म ।





अस्याः प्रक्रियायाः कृते त्रयः घण्टाः प्रचण्डाः भवन्ति । अस्मिन् काले पुनः चायेन, गृहनिर्मितैः बिस्कुटैः च उपचारः कृतः ।



आरम्भे यद्यपि तत् अत्यन्तं कष्टप्रदम् आसीत् तथापि भवद्भिः वक्तव्यं यत् भारतीयाः सुपर, सुपर, सुपर फ्रेण्ड्ली, अनुकूलाः च सन्ति। सायं ५:३० वादनस्य समीपे अस्माकं अतथा आदर्शाः पर्दाः आसन्, सूर्यस्य सम्मुखीभवितुं च समर्थाः अभवम ।

अधुना अन्ततः आरभुं शक्नोति!

अस्माकं प्रथमं प्रमुखं लक्ष्यं महासागरमार्गः भवेत्। १५० माइलपर्यन्तं व्याप्तः मार्गः यः ऑस्ट्रेलियादेशस्य दक्षिणतटे प्रचलति । लघुमार्गेण भवन्तः आस्ट्रेलियादेशस्य बृहत्तमं मद्य-उत्पादन-प्रदेशं यारा-उपत्यकायाः कृते गच्छन्ति । अस्माकं कृते अवश्यमेव अनिवार्यम्! एकघण्टायाः यात्रायां आस्ट्रेलियादेशस्य सर्वथा भिन्नं चित्रं प्रस्तुतम् । निरपेक्षस्वतन्त्रतायाः प्रथमः निःश्वासः अनुभूयते स्म । यारा-उपत्यका अस्मान् यथार्थतया महत् परिदृश्यं प्रदत्तवती, प्रत्येकस्मिन् कोणे बहुधा गावः वृषभाः च दृश्यन्ते स्म, अल्पाः यातायातम् अपि च केचन मार्गाः आसन् ये केवलं चतुश्चक्रचालितवाहनैः एव गन्तुं शक्यन्ते स्म





अस्माकं कोनराड् तस्मिन् सम्यक् निपुणतां प्राप्तवान् 😊। यारा ग्लेन् इति तुल्यलघुः किन्तु अतीव गरिमापूर्णः ग्रामे वयं निद्रास्थानं चित्वा सुपरमार्केट् गत्वा पुनः अस्माकं डीलक्स गैस कुकर इत्यत्र पास्ता पचामः। परदिने वयं प्रातः उत्थिताः, सर्वथा वयं मद्यस्य स्वादनं कर्तुम् इच्छामः। परन्तु अस्माकं लघुबुल्लि इत्यनेन आर्यपार्किङ्गस्थानपर्यन्तं गन्तुं पूर्वं तस्य ईंधनं पूरयित्वा तैलस्य आपूर्तिः करणीयः आसीत् । तैलं पूरयन् - अवश्यं कीपं विना - बहु किमपि भ्रष्टम् अभवत् । वयं समीपस्थं स्वप्रक्षालनसुविधां प्रति वाहनद्वारा गतवन्तः, इञ्जिनप्रक्षालनं च कृतवन्तः। मित्राणि इति त्रुटिः । कृपया मम वचनं शृणुत & कदापि पेट्रोल-इञ्जिनेण इञ्जिन-प्रक्षालनं न कुर्वन्तु। विशेषतः अस्मिन् वयसि न। कोनराड् आर्द्रं बहु सम्यक् न प्राप्तवान्, हड़तालं च कृतवान् । इञ्जिनं केवलं न प्रारभ्यते स्म। अवश्यं थिमो पुनः कोनराड् धावितुं सर्वं प्रयतितवान् ।



अस्मिन् मूर्खे कारप्रक्षालने वयं कुलम् २ घण्टाः यावत् स्थाने एव मूलभूताः आसन्, चलितुं न शक्तवन्तः च। अवश्यं समग्रं नाट्यगृहं अप्रत्यक्षं न गतं । कुलतः त्रयः भिन्नाः जनाः अस्माकं समीपम् आगत्य स्वस्य साहाय्यं कृतवन्तः । एकः, बहुज्ञानयुक्तः शौकीनः, हस्तौ मलिनं कर्तुं न बिभेति। अन्यः सम्भवतः कृषकः, उपयुक्ततया सुसज्जितयानेन सह। सः छायायुक्तात् कारप्रक्षालनात् कारं विशीर्णं कर्तुं प्रस्तावम् अयच्छत् येन वयं सूर्ये इञ्जिनकक्षं शोषयितुं शक्नुमः। अतः सः अस्मान् ततः बहिः आकर्षितवान् वयं च प्रतीक्षाम...प्रतीक्षमाणाः च।




किमपि न अभवत् । अत्रान्तरे अहं मन्ये उत्तम ४ घण्टानन्तरं, तार्किकरूपेण वाइनरीषु भ्रमणेन सह कृतम्। तस्य विषये भवता किमपि कर्तुं न शक्यते स्म । सौभाग्येन पार्श्वे एव सार्वजनिककारपार्कः आसीत्, किञ्चित् अधः । किन्तु अस्माभिः कुत्रचित् निद्रा कर्तव्या आसीत् । थिमो कारं चालयति स्म अहं सर्वशक्त्या यानं धक्कायितुं प्रयतितवान्। असफलः । अन्यः दम्पती अस्मान् अवलोकितवान् अतः वयं त्रयः कारं समीपस्थे पार्किङ्गस्थाने धक्कायन्ते स्म । अतः इदानीं वयं तत्र स्थिताः आसन्। यदा अन्धकारः जातः तदा वयं निश्चिन्ताः आसन् यत् वयं योजनाकृतानां मद्यनिर्माणकेन्द्रेषु कस्यापि भ्रमणं कर्तुं न शक्ष्यामः इति। अतः वयं समीपस्थं एकमात्रं च सुपरमार्केटं प्रति मार्गं कृतवन्तः। सायंभोजने पास्ता-व्यञ्जनं भवति स्म, यथा ८०% सायंकाले भवति । उत्तमं & सर्वेभ्यः अपि सस्तेन। वयं पार्किङ्गस्थानस्य मध्ये अस्माकं मेजं, शिविरकुर्सी च स्थापयित्वा पाकं कृतवन्तः, पिबन्तः, गपशपं च कृतवन्तः। अवश्यं भवन्तः केवलं शरीरस्य तापमानं वर्धयितुं पिबन्ति😉। अस्माकं यारा ग्लेन्-नगरे २ डिग्री मन्दमन्दः आसीत् । न तु सम्यक् उत्तमं तापमानं याने रात्रौ वसितुं। अस्माकं बसयाने क्रन्दितुं वस्तूनि सङ्गृहीतुं पूर्वमेव मया "GERMAN AUTO TECH" इति शिलालेखयुक्तं वाहनम् अवलोकितम्। अस्माकं पुरतः एव पार्किङ्गस्थाने आकृष्य प्रायः २०० मीटर् दूरे स्थगितम् । अहं केवलं अवदम्: "थिमो, थिमो... GERMAN AUTO TECH, मम पश्चात् धावतु!", सः च धावितवान् 😊। वस्तुतः २० वर्षाणि यावत् ऑस्ट्रेलियादेशे गृहे स्थितौ स्वाबियनौ पिता & पुत्रौ आस्ताम्। पिता, सुसञ्चालितस्य वाहनमरम्मतस्य दुकानस्य स्वामी, पुत्रः, स्वरोजगारयुक्तः काष्ठकारः। थिमो तेभ्यः अस्माकं समस्यां व्याख्यातवान् ते च अस्माकं कोनराड् इत्येतत् निश्चितरूपेण अवलोकितवन्तः। प्रथमपूर्वसूचनाभिः सह किमपि कर्तुं न शक्नुवन्तः ते प्रस्थिताः। परेण दिने प्रातःकाले वयं सुभावेन उत्थाय पुनः मेजं कुर्सीञ्च स्थापयित्वा प्रातःभोजनं आचरितवन्तः। वयं "किञ्चित्" पदयात्रा कर्तुं निश्चितवन्तः। कथञ्चित् दिवसानां उपयोगः करणीयः आसीत् ।







प्रायः द्वयोः घण्टायोः अनन्तरं वयं दिवसस्य प्रथमं गन्तव्यस्थानं प्राप्तवन्तः । एकं साइडरगृहं / मद्यनिर्माणकेन्द्रम् । अत्र वयं गौरवपूर्णे मौसमे लघु साइडर-बीयर-स्वादनं कृतवन्तः । शोभन।






ततः “चण्डोन्” मद्यनिर्माणकेन्द्रस्य दिशि अपरं चतुर्थांशत्रयं यावत् आसीत् । "Moet & Chandon" इति शैम्पेनब्राण्ड् इत्यस्मात् प्रसिद्धः । दृश्यं केवलं भव्यम् आसीत् दक्षिण-ऑस्ट्रेलिया-देशस्य मानकेन मौसमः उत्तमः न भवितुम् अर्हति स्म ।





















अविश्वसनीयरूपेण सुविकसितं वाइनरी। सर्वेषां पदयात्राणां कारणात् वयं दुर्भाग्येन मद्यनिर्माणकेन्द्रस्य बन्दीकरणात् १५ निमेषपूर्वमेव आगताः, अतः एकैकं स्पार्क्लिंग् मद्यस्य स्वादनं कर्तुं शक्नुमः । न केवलं एषः मुक्तः आसीत्, अपितु मम रसगुल्मान् एतावत्, एतावत् प्रसन्नं कृतवान्। त्वं मां सर्वदा उदात्तेन स्फुरद्बिन्दुना 😊 इत्यनेन परिभ्रमितुं शक्नोषि। खैर, एतस्य सुखदस्य भावस्य किञ्चित्कालानन्तरं वयं पुनः गृहं प्रति प्रस्थितवन्तः। पुनः पूर्वमेव कृष्णं भवति स्म, शीतं च भवति स्म ।



अस्माकं गृहं गन्तुं सर्वथा इच्छा नासीत्... २ १/२ घण्टाः! तथा च वयं किमपि नूतनं प्रयत्नम् अकरोम। हिचकी करणम् वयं मार्गस्य पार्श्वे स्थित्वा अङ्गुष्ठानि दत्त्वा किं घटितम् इति दृष्टवन्तः।



प्रथमेषु ३० कारानाम् अनन्तरं किमपि स्पष्टं सफलतां विना वयं केवलं धावनं आरब्धवन्तः। वयं न त्यक्तवन्तः, अङ्गुलीः लङ्घयन्तः आसन्। तथा च सहसा एकेन युवदम्पत्योः सह एकः पिकअपः वस्तुतः स्थगितवान्। अल्पस्य स्मालटॉकस्य अनन्तरं वयं प्रविष्टाः ते च अस्मान् अस्माकं कोनराड् -नगरं प्रति वाहयन्ति स्म । पुनः भाग्यवन्तः😊 अतः वयं सायं ५:०० वादनस्य समीपे पुनः अस्माकं पार्किङ्गस्थानं प्राप्तवन्तः, शॉपिङ्ग् कर्तुं गत्वा भोजनं सज्जीकृतवन्तः। भोजनं कृत्वा वयं पुनः इञ्जिनं प्रारम्भं कर्तुं प्रयत्नम् अकरोम । तथा च उफ्, आगतं। गुञ्जनं विना सः लघुः बिडालस्य इव कूजति स्म । गेइलो!! दीर्घं प्रतीयमानं केवलं निश्चल-आर्द्ररेखायां वा संवेदनशीलघटके वा। वयं किञ्चित् मजां कृतवन्तः - समरसाल्ट्स् अपि च प्रायः जमेन बीयरं पिबन्तः। ततः किञ्चित्कालानन्तरं अस्माकं पार्श्वे एव एकः अज्ञातः वाहनः पार्किङ्गस्थाने प्रविष्टः । "GERMAN AUTO TECH" इत्यस्य स्वामी एलेक्सः तस्य पत्नी फ्रैङ्का च गतवन्तौ । अतीव मातृवत् किन्तु आग्रही स्वरेण फ्रैङ्का केवलं अवदत्; "हाय, अहं फ्रेंका अस्मि।" अलेक्सः गृहम् आगत्य भवतः विषये मां अवदत्। सः मां अवदत् यत् यूयं २ दिवसान् यावत् अत्र हिमशीते शिविरं कुर्वन्ति। आगच्छतु, समायोजयतु, वयम् अधुना गच्छामः। वयं भवन्तं स्वेन सह नेष्यामः। अस्माकं कृषिक्षेत्रम् अस्ति, भवन्तः उष्णं शॉवरं & उष्णशय्यां प्राप्नुवन्ति। अद्य रात्रौ भविष्यति – २ डिग्री, अहं भवन्तं अत्र निद्रां न दास्यामि। इत्युपरि! pack up ! तदा किं वक्तव्यम् ? अतः गच्छामः, वस्तूनि सङ्गृह्य, निद्रायाः, स्नानस्य च वस्तूनि सङ्गृह्य कारं आरुह्य। प्रामाणिकतया वयं एतावन्तः भ्रान्ताः परिस्थित्या च सम्पूर्णतया अभिभूताः आसन्, सम्भवतः भ्रान्तरूपेण धावन्तौ उन्मत्तौ जनाः इव दृश्यन्ते स्म । कथञ्चित् अस्माकं कृते अतिशयेन आसीत्। अतिशयेन अभिभूतम्। अतः वयं १० निमेषान् यावत्, बहिः एव, एलेक्स-फ्रङ्का-योः गृहं प्रति गतवन्तः । तथा च वाह! एकं विशालं कृषिक्षेत्रम्। अश्वाः, श्वाः, बहु हरितभूमिः च।





परिश्रमः केवलं फलं ददाति। यदा वयं आगताः तदा प्रथमं अस्माकं कृते सम्पत्तिः एव प्रस्तुता आसीत् । होल्ला वन परी...महान! यदा स्नानगृहं उष्णव्यजनस्य उपयोगेन आरामदायकं २५ डिग्रीपर्यन्तं तापितं भवति स्म, तदा तौ अस्मान् गृहात् स्वादिष्टं मिराबेल् स्नैप्स् इति आमन्त्रितवन्तौ । ततः हिमशीतं - ऑस्ट्रेलियादेशे च सुपर महती - कोरोना इत्यनेन सह अग्रे अभवत् । आशीर्वादः आसीत् 😊 । वयं क्रमेण एकं सुन्दरं उष्णं स्नानं कृत्वा केवलं Franka & Alex इत्यनेन सह वास्तविकं शीतलं सायं व्यतीताः। वयं एकत्र पर्यङ्के उपविश्य गपशपं कृतवन्तः, हसन्तः, परस्परं अधिकं परिचिताः च अभवम । महत् आसीत् । प्रातः १२:०० वादनस्य समीपे श्रान्तः अस्मान् आहतवान् अतः वयं नरकं गतवन्तः। ३ सेकेण्ड् मध्ये वयं लकडी इव सुप्तवन्तः। परेण दिने प्रातःकाले एलेक्सः पूर्वमेव कार्ये आसीत्, फ्रेंका अस्मान् पुनः अस्माकं कोनराड्-नगरं प्रति वाहयित्वा गतः। वयं तस्याः १००० वारं धन्यवादं दत्त्वा विदां कृतवन्तः।



यतः कोनराड् पुनः जादुईरूपेण वाहनचालनं कुर्वन् आसीत्, अतः वयं सीधा एलेक्सस्य कार्यशालायाः कृते अगच्छाम । वयं केवलं निश्चिताः भवितुम् इच्छन्तः आसन् तथा च कोनराड् इत्यस्य निरीक्षणं करणीयम्। वयं आगताः एव कोनराड् पूर्वमेव उत्थापनमञ्चे आसीत्, एलेक्सः च अधः आसीत् । सः समयं गृहीत्वा कारं परीक्षितवान्।



लघुदोषान् विहाय, येषां निराकरणं न करणीयम् आसीत्, तत्र किमपि शिकायतुं नासीत् । परन्तु सः अस्मान् सूचितवान् यत् ईंधनपम्पः बहुकालं न जीविष्यति इति, केवलं पलकं न बल्लेबाजीं विना नूतनं दत्तवान्, येन यदि दुष्टतमं दुष्टतमं भवति तर्हि केवलं तस्य स्थाने अन्यं पम्पं प्रतिस्थापयितुं शक्नुमः उन्मत्त। अवश्यं वयं एलेक्सः अस्माकं कृते यत् कार्यं व्यतीतवान् तस्य समयस्य च मुद्राकरणं कर्तुम् इच्छन्तः आसन्। सफलतां विना। सः केवलं तत् क्षोभयन् अवदत् यत् अस्माकं धनस्य विषये तस्य रुचिः नास्ति। तत् कुत्र अस्ति?! वयं सम्पूर्णतया उड्डीयन्ते स्म...Franka & Alex, उभौ हृदयौ सिंहवत्। वयं भवतः अविश्वसनीयतया कृतज्ञाः स्मः!

तथा च वयं पुनः धावने आस्मः। Franka & Alex अस्मान् अस्माकं अग्रिमगन्तव्यस्य ग्रेट् ओशन रोड् इत्यस्य विरुद्धं सल्लाहं दत्तवन्तः। तत्र वर्षस्य अस्मिन् काले हिमशीतं स्यात्, अतीव आरामदायकं च न स्यात् । तस्य स्थाने वयं नीलपर्वतं प्रति वाहनद्वारा गन्तव्यं, एषा पर्वतशृङ्खला सिड्नीतः केवलं प्रायः २ घण्टाः दूरे अस्ति, सर्वथा द्रष्टुं योग्या च । सर्वं सम्यक् तर्हि। योजनायाः परिवर्तनम् । दक्षिणपश्चिमदिशि अधिकं न गतः, अपितु उत्तरदिशि यावत् । शेपार्टन्, केन्बरा च मार्गेण वयं नीलपर्वतं प्रति अगच्छाम ।

वयं शेपार्टन्-नगरे द्वौ दिवसौ व्यतीताः। यदि भवन्तः पूर्वं शेपार्टन् इत्यस्य वचनं न श्रुतवन्तः तर्हि चिन्ता न कुर्वन्तु।

जनसंख्या : ४३,०००

दृश्यानि : कोऽपि नास्ति

स्थानम् : मेलबर्न्-नगरात् १८० कि.मी दूरे, विश्वे ए****-इत्यत्र

तथापि वयम् अत्र समयस्य उपयोगं कृत्वा अस्माकं कोनराड् आकारे आनयामः। अन्ते पर्दाः सम्यक् लम्बयितव्याः, पुष्पसज्जा अपि च पार्टीप्रकाशाः बसयाने संलग्नाः भवेयुः । तदतिरिक्तं थिमो इत्यनेन अन्यत् बैटरी स्थापितं येन वयं स्वायत्तरूपेण अस्माकं मोबाईल-फोनान् घण्टायाः परितः चार्जं कर्तुं शक्नुमः । श्रेष्ठकार्य!! 😊 । तदनन्तरं विरामस्थानं आस्ट्रेलियादेशस्य राजधानी केन्बरा आसीत् । केन्बरा योजनाराजधानी अस्ति । एतयोः नगरयोः कः आस्ट्रेलियादेशस्य राजधानी भवेत् इति विषये मेलबर्न्-सिड्नी-नगरयोः वर्षाणां यावत् विवादः आसीत् । ततः सर्वकारेण केवलं नूतननगरं निर्मातुं निर्णयः कृतः । canberra इति १९२७ तमे वर्षे आस्ट्रेलियादेशस्य राजधानी इति घोषितम् । Thimo & I अत्र २ दिवसान् व्यतीताः। अस्माकं कृते सुन्दरं कृतं किन्तु फ्लेयरं विना। एतस्य अल्पवासस्य अनन्तरं अन्ततः वयं नीलपर्वतं गतवन्तः । अवश्यं वयं उत्साहिताः आसन्, एलेक्सः फ्रेंका च अस्मान् अत्यन्तं अविश्वसनीयाः सम्भावनाः प्रतिज्ञातवन्तौ आस्ताम्। रात्रौ भवितुं पूर्वमेव वयं एकं दृश्यस्थानं प्राप्तवन्तः । दुर्भाग्येन अस्मिन् समये पदयात्रा सम्भवं नासीत् अतः अस्माभिः केवलं लघु पूर्वस्वादः एव प्राप्तः ।

वयं योजनाकृतस्य पदयात्रायाः आरम्भबिन्दुस्य समीपे एव सुप्तवन्तः, परेण दिने प्रातःकाले एव उत्थिताः । पफ केकं च। बूंदाबांदी तथा ०.०% दृश्यता।



दुर्भाग्येन अस्माकं प्रातःभोजनस्य अनन्तरम् अपि स्थितिः न सुधरितवती अतः वयं किमपि न प्राप्य सिड्नी-नगरं प्रति अगच्छाम । अत्यन्तं पर्वतीयवीथिभिः सिड्नीदेशः अस्मान् आरम्भादेव आश्चर्यचकितं कृतवान् । अत्र उपरि अधः च आसीत् । तत् च निमेषेषु। अप्रत्याशितम् अपि च चालयितुं क्लान्तं, तथापि द्रष्टुं सुन्दरम्। अस्मिन् नगरे भावः आसीत् ।









तत्र असंख्य उद्यानानि, वीथिषु अपवादात्मकं हरितस्थानं, आकाशरेखा च आसीत् यत् निश्चितरूपेण द्रष्टुं योग्यम् अस्ति । सिड्नीनगरे वयं प्रतिदिनं प्रायः १० कि.मी.पर्यन्तं धावन्तः आसन्, सर्वदा उपरि अधः च । अस्माकं अन्यः विकल्पः न स्यात्। निद्रायाः उपयुक्तानि स्थानानि, निःशुल्कपार्किङ्गस्थानानि च अन्वेष्टुं प्रायः असम्भवम् आसीत् । यथा, एकदा सायंकाले वयं 4 घण्टां यावत् वाहनेन परितः गतवन्तः यत् अन्ते मार्गस्य पार्श्वे एव रात्रौ व्यतीतवन्तः । विनाशकारी । तत् सिड्नी-नगरस्य कृते महत् कष्टप्रदं दुष्परिणामः आसीत् ।






वयं विस्तृतदृश्यानि कृत्वा समयं यापयामः। अस्माकं कृते ओपेरा-गृहं, हार्बर-सेतुः च सर्वाधिकं द्रष्टुं योग्यम् आसीत् ।



















वयं निःशुल्कनगरभ्रमणस्य अपि भागं गृहीतवन्तः, वनस्पति उद्यानेषु विहारं कृतवन्तः, प्रथमवारं कङ्गुरुबर्गरं खादितवन्तः, उष्णतरवायुमण्डलस्य आनन्दं च लब्धवन्तः ।



























सिड्नीनगरे वयं पुनः नीलपर्वतपर्यन्तं वाहनद्वारा गन्तुं निश्चयं कृतवन्तः ततः उत्तरदिशि अधिकं शीघ्रं वाहनद्वारा गन्तुं निश्चयं कृतवन्तः । न भवितुमर्हति यत् वयं ऑस्ट्रेलियादेशे स्मः, शिशिरस्य जैकेट्, दुपट्टाः च धारयितव्याः। ४ दिवसेभ्यः अनन्तरं वयं सिड्नीतः निर्गत्य पुनः नीलपर्वतं प्रति वाहनेन गतवन्तः। नीलपर्वतानां नामकरणं तेषां असंख्य नीलगिरीवृक्षाणां कृते अभवत् । पत्राणि एकं आवश्यकतैलं वाष्पयन्ति यस्य सूक्ष्मनीलकुहरः पर्वतानाम् उपरि स्थितः अस्ति । अत्यन्तं वायुमयः किन्तु उज्ज्वलनीलगगनस्य अधः वयं श्वासप्रश्वासयोः दृश्यं दृष्टवन्तः। Franka & Alex इत्यस्मात् एकः तेजस्वी टिप्। वयं नीलपर्वतस्य वनेषु प्रायः २ घण्टाः पदयात्राम् अकरोम तथा च केवलं मजेयम् आसीत् । चलितुं, बकवासं वक्तुं, एतत् अद्भुतं दृश्यं भोक्तुं च शक्नुवन्।











अवश्यं अस्माकं अल्पपदयात्रायाः अनन्तरम् अपि विश्वप्रसिद्धं “त्रिभगिनी” इति स्थलं द्रष्टव्यम् आसीत् । "त्रिभगिन्यः" स्वतन्त्रतया क्षीणवालुकापाषाणानां शिलानिर्माणं भवति, सम्भवतः नीलपर्वतस्य प्रसिद्धतमं दृश्यम् अस्ति ।



मध्याह्नसमये वयं पुनः अस्माकं कोनराड्-वाहने उपविश्य सूर्यस्य दिशि अन्यं १ 1⁄2 घण्टां यावत् वाहनं कृतवन्तः । वयं बारबेक्यू-ग्रिल-युक्ते विश्राम-क्षेत्रे स्थगित्वा, रात्रिभोजनं ग्रिल कृत्वा अस्माकं बस-यानं प्रति निवृत्ताः ।

परेण दिने प्रातःकाले प्रथमं तरणकुण्डम् आसीत् । न तु विरक्तस्य स्प्लैशस्य कृते, अपितु स्नानस्य कृते - पुनः समयस्य विषये आसीत् 😊 $2-4 इत्यस्य तुल्यकालिकरूपेण अल्पशुल्केन तत्र दीर्घं, उष्णं स्नानं कर्तुं शक्यते। ततः वयं प्रातःभोजनं कृतवन्तः, पुनः उत्तिष्ठन्तः - समयं तत् सर्वं च रक्षित्वा... - वयं च सीधा उत्तरदिशि गतवन्तः। वयं पोर्ट् मैक्वेरी-नगरम् आगताः। एकं रमणीयं लघुस्थानं, पर्यटनं प्रति पूर्णतया सज्जम्। समुद्रस्य समीपे एव अस्माकं निद्रास्थानं कृत्वा तत्र सुन्दरं सायं व्यतीतानि।





प्रातःकाले एव प्रचलति स्म । अस्माकं सुप्तस्थानात् न दूरं वयं लघुविरामं कृत्वा कोआला-चिकित्सालयं पश्यन्तः आसम्। अत्र क्षतिग्रस्तान् कोआलाः पुनः स्वस्थतां प्राप्तुं पोष्यन्ते, ततः पुनः वन्यक्षेत्रेषु मुक्ताः भवन्ति । भवतः चिकित्सालये वासस्य कारणानि गुल्म-अग्निः, कार-दुर्घटना, श्वापद-आक्रमणं, नेत्र-रोगाः च आसन् ।





अतः तस्य चित्रं प्राप्त्वा वयं बायरनबे-नगरं प्रति वाहनेन गतवन्तः । बायरन् बे ऑस्ट्रेलियादेशस्य THE सर्फिंग् स्थलम् अस्ति । अतः एकः निरपेक्षः "अवश्यं द्रष्टव्यम्"। राजमार्गे तु वयं अस्माकं बैटरी-परीक्षा-प्रकाशं दृष्टवन्तः । न सुलक्षणम्। समस्यायाः प्रारम्भिकं पूर्वानुमानं प्राप्तुं थिमो शीघ्रमेव अन्तर्जालस्य कङ्कणं कृतवान् ।

किं भवितुम् अर्हति?? कोनराड् इत्यस्य अन्यः समस्या...

अन्तर्जालतः प्राप्ताः सूचनाः, इञ्जिन-कक्षं शीघ्रं दृष्ट्वा च अल्टरनेटरः भग्नः इति स्पष्टम् । महान्‌! खैर, समाधानं अन्वेष्टव्यम् आसीत् तथा च बायरन् बे दुर्भाग्येन विद्यालयं त्यक्तव्यम् आसीत्। तत्र वयं कदापि न कृतवन्तः स्याम। अस्माकं बैटरी-उपरि पर्याप्तः रसः आसीत् यत् न्यूनातिन्यूनं शॉपिङ्गं कृत्वा निद्रां कर्तुं उपयुक्तं विश्रामस्थानं प्रति गच्छामः । परेण दिने प्रातःकाले वयं केवलं भाग्येन एव गन्तुं निश्चयं कृतवन्तः। भवतु नाम अस्माकं बैटरी-मध्ये अद्यापि पर्याप्तं चार्जं आसीत् यत् सर्वथा बायरन-बे-नगरं प्राप्तुं शक्नुमः ।

यदि अस्माकं न आसीत्!

न्यूनातिन्यूनं ७ निमेषान् यावत् वाहनयानं कृत्वा वयं राजमार्गे स्थगितवन्तः । एकस्मिन् layby इत्यत्र धन्यवादः। चिन्ता मा कुरुत, वयम् अधुना ऑस्ट्रेलियादेशस्य "ADAC" इत्यत्र पञ्जीकृताः आसन्, निःशुल्कं टोर् कृत्वा दूरं गन्तुं शक्यन्ते स्म । परन्तु यथा दीर्घः आसीत्...

अन्ततः अस्माकं अद्भुतः दिवसः अभवत् इति वक्तव्यम्। २३ डिग्री च प्रज्वलितः सूर्यः । ३० डिग्री इव अनुभूयते स्म तथा च कारमध्ये यत्र वयं दूरभाषे आसन् तत्र ४५ डिग्री इव अनुभूतम्! प्रत्येकं छिद्रात् स्वेदः टपकति स्म किन्तु तथैव भवितुम् अर्हति स्म - कर्म 😊 वयं २ घण्टां यावत् विश्वे दूरभाषं कृतवन्तः यावत् अन्ततः टोइंग सेवा न आगता।



वयं यदा कारमध्ये उपविष्टाः आसन् तदा थिमो पूर्वमेव अन्तर्जालस्य स्पेयर पार्ट्स् अन्वेषयति स्म ।

अग्रिमा समस्या : अतीव अतीव अतीव अल्पः विकल्पः आसीत् । किञ्चित् ब्राउजिंग् कृत्वा सः एकं स्क्रैप्-विक्रेतारं प्राप्नोत् यः १७० कि.मी.दूरे आसीत् किन्तु तस्य समीचीनः स्पेयर-पार्ट् आसीत् । अतः अस्माभिः तत्र गन्तव्यम् आसीत् । परन्तु कथं ? टोइंग सेवा अस्मान् केवलं समीपस्थं कार्यशालां प्रति आकर्षितवती न तु १७० कि.मी दूरे स्थितं नगरं प्रति...प्रश्नानां पश्चात् प्रश्नाः।

कार्यशालायां आगत्य यान्त्रिकाः अस्माकं कोनराड् इत्यस्य अवलोकनं कृतवन्तः ते अपि सूचितवन्तः यत् क्षेत्रे अतिरिक्तभागं प्राप्य सम्भवतः अस्माकं भाग्यं अल्पं भविष्यति। सुन्दरं गम्भीरम्। परन्तु ते अस्माकं कारस्य बैटरीः रात्रौ चार्जं कर्तुं प्रस्तावम् अयच्छन् येन वयं परदिने १७० कि.मी. उक्तं कृतं च । अतः वयं कार्यशालायाः पुरतः मार्गस्य पार्श्वे एव सुप्तवन्तः, कन्दुकं क्रीडन्तः औद्योगिकक्षेत्रे रात्रौ व्यतीताः।



परदिनं श्रेष्ठं भवेत्। पुनः प्रातःकाले वयं प्रातःभोजनं प्राप्य यान्त्रिकाणां प्रतीक्षां कृतवन्तः। बैटरी पूर्णतया चार्जिता आसीत्, अतः वयं अन्यं वाहनचालनपरीक्षां आरभुं समर्थाः अभवम । स्टु, एकः यान्त्रिकः अस्माकं कृते परितः दूरभाषं कृत्वा केवलं ४० कि.मी दूरे कथितं उपयुक्तं अल्टरनेटरं प्राप्नोत् । शीतलम् इति वयं चिन्तितवन्तः, अवश्यं च प्रथमं तत्र वाहनं कृतवन्तः। यावत् समीपं भवति तावत् उत्तमम्। कबाड़खाने बहु किमपि प्रचलति स्म, अस्माकं अनुरोधस्य श्रवणं यावत् अस्माभिः एकघण्टां प्रतीक्षितव्यम् आसीत् । यदा अन्ते अस्माकं वारः आसीत् तदा दुष्टतमा कल्पना प्रकाशिता । अयं शापितः अल्टरनेटरः अस्माकं कोनराड्-मध्ये न उपयुज्यते स्म । तत् गलतम् आसीत्...SUPER, SUPER, SUPER कष्टप्रदं तत् आसीत्।मुख्यतया यतोहि वयं न जानीमः यत् अवशिष्टं १३० कि.मी. अस्माभिः प्रयासः करणीयः आसीत् । तथा कोनराड् वस्तुतः धारितवान्!! यिप्पी!! तत्र गत्वा थिमोः तत्क्षणमेव कार्यं कर्तुं प्रवृत्तः, पुरातनस्य VW परिवहनकर्तृणां अल्टरनेटरं निष्कास्य अस्माकं कोनराड् इत्यत्र स्थापितवान् । सफलतायाः सह ! सः केवलं अविश्वसनीयः स्मार्टः वयस्कः अस्ति😊



अतः वयं पुनः आस्ट्रेलियादेशस्य वीथिषु आस्मः। वयं उत्तमं २ घण्टां यावत् वाहनद्वारा गतवन्तः, पुनः निद्रास्थानं अन्विष्य Thimo & Konrad इत्यत्र एकं वा द्वौ वा बीयरौ पिबन्तः। अग्रिमः लक्ष्यः नूसा भवेत्। अत्र वयम् अपि पुस्तकालये स्मः यत् अन्ततः अस्माकं ब्लॉगं ऑनलाइन स्थापयितुं शक्नुमः। नूसा यथार्थतया सुन्दरं स्थानम् अस्ति । अविश्वसनीयरूपेण उत्तमवायुमण्डले वयं सायं १२ वादने आगताः। थर्मामीटर् ३० डिग्री दर्शितवान् । पर्यटनार्थं विनिर्मितः अवकाशदिवसस्य स्थलः यत्र सर्वाणि लघु, सुन्दराणि समुद्रतटस्य दुकानानि, परिष्कृतं वातावरणं, महान् समुद्रतटाः, भयंकरं बहु हरितस्थानं च अस्ति वयं स्वकारं निक्षिप्य सीधा समुद्रतटं प्रति मार्गं कृतवन्तः। अन्ते तप्तकुक्कुटवत् सिस्स् भवतु। ऑस्ट्रेलियादेशम् आगत्य वयं प्रथमवारम् अपि समुद्रे तरितुं गतवन्तः । अद्यापि किञ्चित् ताजाजलस्य तापमानेन अपि वयम् एतत् त्यक्तुम् न शक्तवन्तः! महान् भावः आसीत्!!




अस्माकं यात्रा कथं भविष्यति इति वयं न जानीमः। वयं यत् जानीमः तत् अस्ति यत् अस्माभिः प्रत्येकस्मिन् परिस्थितौ कियत् अपि मूर्खतापूर्णं भवतु, अस्माकं शीतलं स्थापयितव्यम्। प्रत्येकस्य समस्यायाः समाधानं भवति। कदाचित् पूर्वं, कदाचित् पश्चात्। वयं हस्ते शीतलस्प्रिट्जर् गृहीत्वा लघुतमविवरणपर्यन्तं सर्वं वक्तुं शक्नुमः इति प्रतीक्षामहे। एतानि ब्लॉग्-प्रविष्टयः सर्वदा अस्माकं अनुभवानां लघु-लघु-अङ्काः एव भवन्ति । तत्र sooo much more अस्ति।

कर्णौ कठोरताम् आप्नुवन्तु, परस्परं नीडाः भवन्तु & परस्परं प्रेम कुर्वन्तु।

त्वां पश्यामि…

भवतः भाग्यस्य सैनिकाः Thimo & Jessy

उत्तरम्‌ (2)

steffen
Mega guter blog richtig chillig zum lesen!!! Viel spass weiterhin und geht ma geld verdienen sonst kommt ihr nemmer heim weil ihr kein geld für den flug habt 😂✌

Red
Bin hin und weg.tolle Bilder u. klasse beiträge.Danke euch beiden!!!!!!!!!

अधिकानि यात्राप्रतिवेदनानि