leavingtoreturn

leavingtoreturn

vakantio.de/leavingtoreturn

4 Kontinente, 2 Rucksäcke und 1 Jahr: Jan und Natalie auf Weltreise!

अन्तिमः विरामः : गृहम्

अन्तिमः विरामः : गृहम्

यतः अधुना १ वर्षं यावत् ब्लोग् अस्माभिः सह अस्ति तथा च अस्माकं सर्वान् अनुभवान् डायरी इव दस्तावेजीकर...

१३ तमः विरामः : ग्रीसदेशः

यूरोपे शरदः अस्ति। तस्य अर्थः अस्ति यत् प्रायः सर्वत्र वर्षा, मलिनता, शीता च अस्ति तथा च भवन्तः सोफे...

12. स्थगितम् : जॉर्जिया - नरकस्य मार्गेषु

थाईलैण्ड्-नगरात् जॉर्जिया-नगरं यावत् - सम्भवतः किञ्चित् विचित्रं यात्रा-कार्यक्रमः, परन्तु तस्य केचन...

11. स्टॉप् : थाईलैण्ड् - समानं, समानं किन्तु भिन्नम्

यदि भवान् थाईलैण्ड्देशे नासीत् तर्हि भवान् वास्तवमेव दक्षिणपूर्व एशियायां आसीत् वा? थाईलैण्ड्-देशः ए...

१० तमः विरामः : वियतनामदेशे कानूनरहितः

सर्वेषां नियमानाम् गम्भीरतायाश्च अनन्तरं पुनः मज्जनस्य तत्काल आवश्यकता आसीत् तथा च दैवः अस्मान् श्रु...

९ तमः विरामः : मज्जा-रहितः क्षेत्रः, उह मलेशिया

यद्यपि वयं सिङ्गापुरे अधिककालं स्थातुम् इच्छामः तथापि वस्तुतः तस्य एकः विशालः दुष्परिणामः अस्ति यत् ...

८ तमः विरामः - सिङ्गापुरः

किं वयं विमानेन २२०० वर्षं यावत् कालान्तरे गतवन्तः? सिङ्गापुरनगरम् आगत्य एतादृशं भवति । विशेषतः यदि ...

7. स्थगितम् : इन्डोनेशिया, भाग 2: जावा

नौकायानेन सह (ठीकम् स्वीकृत्य तत् अधिकं प्लवमानजङ्गमकटोरा आसीत्) वयं तदनन्तरं जावा-नगरं गतवन्तः, यत्...

7. स्थगितम् : इन्डोनेशिया, भाग 1: बाली

अस्माकं दक्षिणपूर्व एशियायाः साहसिकयात्रा अत्र अधुना आरभ्यते: इन्डोनेशियादेशस्य बालीनगरे। एशियायां प...

षष्ठः विरामः : ऑस्ट्रेलिया, भागः ३ : २३६० कि.मी (यथा काकः उड्डीयते)

अस्माकं कैम्पर कल्ले इत्यनेन सह अल्पविफलतायाः अनन्तरं भवान् सम्भवतः स्वयमेव पृच्छति यत् किं वनेन उत्...

6. स्थगितम् : ऑस्ट्रेलिया, भाग 2: Camper Cruisin'.

अन्ते पुनः अस्माकं त्रयः सन्ति, यतः अस्माकं आगामि ५ सप्ताहेभ्यः नूतनः परिवारस्य सदस्यः अस्ति: अस्माक...

6. स्थगयतु : ऑस्ट्रेलिया, भागः 1: अधः अधः

P.Sherman 42, Wallaby Way, Sydney – यदा वयं अग्रिमे सिड्नीनगरं गन्तुं निश्चयं कृतवन्तः तदा प्रथमं एत...

५ तमः विरामः न्यूजीलैण्ड्, भागः ४ : दक्षिणद्वीपः

यदा भवन्तः न्यूजीलैण्ड्देशम् आगच्छन्ति तदा भवन्तः येषां सर्वेषां साक्षात्कारं कुर्वन्ति तेषां एकः प्...

५ तमः विरामः : न्यूजीलैण्ड्, भागः ३ : एकः सभ्यता पुनः च, कृपया

अहो प्रिय - वयं पूर्वमेव ब्लोग् इत्यनेन सह मीलपर्यन्तं पृष्ठतः स्मः। समस्या एषा यत् यदि भवान् मन्यते...

5.Stopp: Neuseeland, Part 2: BBB (बिल्बो, समुद्रतटाः तथा बुलबुलाः)

आदौ : बिल्बो कः किम् वा ? केचन, यद्यपि भवद्भिः अत्यल्पाः, सम्भवतः उपाधिविषये चिन्तयिष्यन्ति। चिन्ता ...

5.Stopp: Neuseeland, Part 1: यत्र महासागराः टकरावं कुर्वन्ति

आओटेरोआ – अनुवादितरूपेण न्यूजीलैण्ड्-देशस्य माओरी-नामस्य अर्थः अस्ति : दीर्घस्य श्वेतमेघस्य भूमिः । ...

तृतीयः विरामः : चिली, भागः ४ : सर्वदा लचीलाः तिष्ठन्तु

दीर्घकालं न पश्यतु - भवान् चिन्तयति स्यात् यत् O-Track इत्यत्र अस्माकं पदयात्रायाः अनन्तरं वयं किमर्...

तृतीयः विरामः : चिली, भागः ३ : पेन् सर्किट् (O-Track)

"साझेदारः दुःखः अर्धः शोकः" - अहं (नताली) कदापि एतत् वचनं न अवगच्छामि, यतः मम कृते सर्वदा अतीव स्पष्...

चतुर्थः विरामः : अर्जेन्टिना, भागः १ : पदयात्रा तथा च बहु अराजकता

दक्षिण-अमेरिका-महाद्वीपात् दक्षिणदिशि अपि गन्तुं अस्माभिः अर्जेन्टिना-देशं प्रति भ्रमणं कर्तव्यम् आस...

तृतीयः विरामः : चिली, भागः २ : Carretera Austral

पटागोनिया ! अन्ततः एकः दीर्घकालीनः स्वप्नः साकारः अभवत् यत् वयं चिली-देशस्य दक्षिणभागे अर्जेन्टिना-द...

तृतीयः विरामः : चिली, भागः १ : सभ्यता अन्ते च शिविरम्

चिली, सुन्दरी चिली, तत्र भवितुं धन्यवादः। तत् सम्भवतः अत्यन्तं सम्यक् वर्णयति यत् अस्माकं सैन्टियागो...

द्वितीयः विरामः पेरुः, भागः ४: इन्का,इङ्का,इङ्का

अस्माकं पेरु-यात्रायाः अन्तिमः प्रमुखः खण्डः अस्मान् इन्का-जनानाम् मार्गे नीतवान् । यतः कुस्को-नगरस्...

Further Stopp: पेरु, भाग 3: युद्धं नास्ति

अतः वयं दक्षिणपेरुदेशस्य सर्वान् (अथवा न्यूनतया मोटरयुक्तमार्गान्) टिक् कृत्वा, प्रकृतेः विषये अतीव ...

अग्रिमः विरामः : पेरु, भागः २ : आरेक्विपा-नगरं प्रति मार्गयात्रा

पेरुदेशे यदि कश्चन लीमातः दक्षिणतः आरेक्विपापर्यन्तं, अन्ते पुनः उत्तरदिशि कुस्कोपर्यन्तं सामान्यमार...

द्वितीयः विरामः : पेरु, भागः १ : लीमानगरे संस्कृतिस्य आघातः

वयं जानीमः यत् वयं मूलभूतविषयेषु पुनः गमनस्य विषये चर्चां कृतवन्तः, परन्तु पेरुदेशे वयं जीवनस्य यथार...

प्रथमः विरामः : मैड्रिड्

वस्तुतः वयं मैड्रिड्-नगरं प्रति एकं पदं समर्पयितुम् न इच्छन्तः आसम्, यतः दक्षिण-अमेरिका-देशस्य यात्र...

कथं सर्वं आरभ्यते

बहवः वदिष्यन्ति यत् विश्वस्य यात्रा प्रथमगन्तव्यस्थानात् आरभ्यते: दूरदेशात्। तथापि वयं वदामः यत् विश...