पञ्चमः दिवसः : घेटो फाइटर्स् म्यूजियम तथा ओल्ड अक्को

प्रकाशित: 08.04.2018

अस्मिन् सुन्दरे दिने अपि अस्माकं बहु कार्यं आसीत् तथा च वयं पूर्वमेव मिलितवन्तः येन वयं रेलस्थानकं गन्तुं शक्नुमः। वयं शीघ्रमेव एकं विशालं हुम्स-घटं, किञ्चित् रोटिकां च क्रीतवन्तः, यतः अस्माभिः अद्यापि प्रातःभोजनं न कृतम् आसीत् । यदा वयं १० निमेषपर्यन्तं पादयात्रायां एकं बेकरीम् अतिक्रान्तवन्तः तदा वयं शीघ्रमेव कानिचन मधुराणि, स्वादिष्टानि च वस्तूनि प्राप्तुं कूर्दितवन्तः । रेलस्थानकं प्राप्तवन्तः अस्माभिः लघुसुरक्षापरीक्षायाः माध्यमेन गन्तव्यम् आसीत् । सामानस्य स्क्रीनिंग् भवति अतः अस्माभिः डिटेक्टर् मार्गेण गन्तव्यम्। परन्तु वयं पूर्वमेव तस्य अभ्यस्ताः आसन्, यतः इजरायले सर्वत्र सार्वजनिकभवनेषु (सङ्ग्रहालयेषु, विमानस्थानकेषु, शॉपिङ्ग् मॉलेषु इत्यादिषु) तथैव भवति ।

अन्ते यदा वयं पटले स्थितवन्तः तदा वयं विस्मिताः अभवम । यतः अस्माकं पुरतः ड्यूचे बान् इत्यस्य शकटाः आसन्! आम् सम्यक् तत्! गृहे इव एव रेलयानानि सर्वथा भिन्नदृश्ये द्रष्टुं किञ्चित् विचित्रम् आसीत् । यदा आरुह्य गच्छामः तदा वयं सुखदं आश्चर्यचकिताः अभवम, सर्वं स्वच्छं आरामदायकं च आसीत्! अत्र आसनकुशनाः अपि सुन्दरतराः सन्ति। अपि च उत्तमम् : रेलयानेन यात्रायां वास्तवतः अत्र बहु धनं न व्ययः भवति तथा च परिदृश्यं द्रष्टुं योग्यम् अस्ति।

उत्तम २५ निमेषेभ्यः अनन्तरं जलस्य पार्श्वे अस्माकं सवारी समाप्तवती। वयं निर्गत्य प्रत्यक्षतया प्रज्वलितसूर्येण, प्रथमं स्थापयितुं न शक्तवन्तः कोलाहलेन च अभिनन्दिताः। एम्बुलेन्सस्य सायरन इव केवलं १० गुणाधिकं ध्वनिः अभवत् । कोलाहलः शीघ्रमेव शान्तः अभवत् अस्माकं दलस्य सदस्यः अस्मान् अवदत् यत् सः एव क्षेपणास्त्रस्य अलार्मः अस्ति। सः अस्मान् अपि व्याख्यातवान् यत् आपत्काले प्रत्येकं व्यक्तिः स्वस्य सेलफोने सन्देशं प्राप्स्यति, चेतावनी च प्राप्स्यति। सौभाग्येन एषः अलार्मः केवलं परीक्षणधावनम् एव आसीत्, यत् सम्भवतः इजरायल-माध्यमेषु पूर्वमेव घोषितम् आसीत्, यथा वयं पश्चात् ज्ञास्यामः | एतेन पुनः अस्माकं कृते अपि स्पष्टं जातं यत् इजरायलस्य स्थितिः कियत् विग्रहपूर्णा अस्ति।

ततः वयं घेटो-युद्धकर्तृसङ्ग्रहालयं प्रति मार्गं कृतवन्तः । यदा वयं तत्र आगताः तदा विद्यालयसमूहानां विशालाः समूहाः अस्माकं प्रति आगताः । प्रतीयमानं लोकप्रियं संग्रहालयम्। वयं सूचनामेजस्थाने पञ्जीकरणं कृत्वा प्रथमं भवनस्य अन्यं भागं - बालसङ्ग्रहालयं - गतवन्तः । अस्मान् श्रव्यमार्गदर्शकाः दत्त्वा संग्रहालयं द्रष्टुं आरब्धाः।

बालसङ्ग्रहालयः बालस्य दृष्ट्या राष्ट्रियसमाजवादस्य विशेषतः यहूदीविरोधिनां च विषये वर्तते । आरम्भे वयं राष्ट्रियसमाजवादस्य अनुभवं कृतवन्तः बालकाः सङ्गीतेन स्थापिताः बहवः डायरी-प्रविष्टयः श्रुतवन्तः । प्रदर्शन्या सह जीवितानां बालकानां चलच्चित्रयोगदानं च आसीत्, तेषां पलायनस्य, निगूढस्य, भयस्य च कथाः कथयन्ति स्म ।

बालसङ्ग्रहालयस्य संरचनायाः विषये कतिचन शब्दाः अपि : प्रदर्शनी भूतलतः आरभ्य अधः सर्पिलरूपेण गच्छति। एकस्मिन् क्षेत्रे गृहाणां भित्तिः छतपर्यन्तं प्रसृता अस्ति । सर्वं समीपस्थं, अत्र नष्टं प्रायः सम्भवति। अन्यस्मिन् क्षेत्रे भवन्तः रेलमार्गेण गच्छन्ति, तत् विषादपूर्णं भवति, मार्गः च स्पष्टः नास्ति । रेलमार्गस्य अन्ते भवन्तः सहसा शलाकाभिः परितः भवन्ति, यत् राष्ट्रियसमाजवादिनः निर्मितानाम् यातनाशिबिरेषु बहवः जीवनस्य अन्त्यस्य प्रतीकं भवति

बालसङ्ग्रहालयस्य अनन्तरं वयं पुनः मुख्यभवनं गच्छामः। अस्मान् कथ्यते यत् सम्प्रति एडोल्फ् आइच्मैन् इत्यस्य विषये यात्राप्रदर्शनी अस्ति। वयं एकया लघुप्रदर्शनेन आरब्धाः यस्मिन् राष्ट्रियसमाजवादस्य सम्पूर्णः पाठ्यक्रमः पुनः संक्षेपेण प्रस्तुतः अस्ति। अत्र फ्रैङ्क्-परिवारस्य विषये ध्यानं वर्तते, यः एम्स्टर्डम-नगरस्य एकेन परिवारेण सह एकस्य कोठरी-पृष्ठे निगूढः आसीत्, यावत् तेषां विश्वासघातः न कृतः, बर्गेन्-बेल्सेन्-यातनाशिबिरे निर्वासितः च न अभवत् केवलं कुटुम्बस्य पिता एव जीवितः भूत्वा स्वपुत्र्याः दैनिकं प्रकाशितवान् ।

वयं एकं सोपानं गत्वा वार्सा-घेटो-प्रतिरोध-प्रदर्शने अभवम । अत्र ते विभिन्नाः जनाः समूहाः च प्रस्तुताः ये राष्ट्रियसमाजवादीशासनस्य विरुद्धं युद्धं कृतवन्तः एवं स्वप्राणान् जोखिमं कृतवन्तः । अतीव रोचकं यत् सम्पूर्णं संग्रहालयं नाजी-विरुद्ध-प्रतिरोधस्य विषये केन्द्रितम् अस्ति । अहम् अपि अत्र बहु नूतनानि वस्तूनि ज्ञातुं समर्थः अभवम्।

अन्ते एडोल्फ् आइचमैन् इत्यस्य विषये विशेषप्रदर्शनी अस्मान् प्रतीक्षते स्म । अस्मिन् कक्षे गमनात् पूर्वं नाजी-दलस्य जाति-सिद्धान्तानां, चिकित्सा-प्रयोगानां च प्रदर्शनी अस्ति । गच्छन् मेरुदण्डस्य अधः कम्पाः धावन्ति ।

एडोल्फ् आइच्मैन् प्रदर्शनी एकस्मिन् लघुकक्षे अस्ति । "इचमैन् प्रक्रिया" मुख्यतया अत्र प्रस्तुता अस्ति । आइच्मैन् आइच्मैन् विभागस्य अथवा यहूदीविभागस्य प्रमुखः आसीत् । सः यहूदीनां निष्कासनस्य, निर्वासनस्य च आयोजनं कृतवान् । सः "यहूदीप्रश्नस्य अन्तिमसमाधानस्य" विषये अपि व्यवहारं कृतवान् । कोटि-कोटि-यहूदीनां मृत्योः उत्तरदायी एडोल्फ् आइच्मैन् अस्ति ।

आइच्मैन् युद्धात् जीवितः भूत्वा अर्जेन्टिनादेशं प्रति पलायितवान् । इजरायल्-देशे न्यायाधीशः भवितुं १९६० तमे वर्षे इजरायल-एजेण्ट्-भिः अपहृतः । एडोल्फ् आइच्मैन् इत्यस्य वक्तव्यानां बृहत् भागाः प्रदर्शन्यां दर्शिताः सन्ति । तस्य मतेन तस्य कर्मणां उत्तरदायित्वं नासीत् यतः सः केवलं आदेशं अनुसृत्य आसीत् । तत् मां क्रुद्धं करोति। वास्तविकः वास्तवम् क्रुद्धः।

अपरपक्षे वयं जीवितानां यहूदीनां साक्ष्यं श्रोतुं शक्नुमः। ते स्वकथां कथयन्ति, यत् अनुभवितं दृष्टं च। कक्षस्य मध्ये बहुमुखैः सह प्रक्षेपणं भवति । पृष्ठभूमितः न्यायालये उपस्थितानां जनानां श्रव्यमुद्रणानि सन्ति । विचाराः परिभ्रमन्ति, तत्र उपविश्य एतावत् अगोचररूपेण दृश्यमानः अयं मनुष्यः कथं जनानां कृते एतावत् दुःखम् आनयत्? तावत् भयङ्करं न दृश्यते किम् ? बहवः प्रश्नाः उत्थापिताः सन्ति, तेषु अल्पाः एव उत्तराणि दत्तानि। तथा सम्भवतः सर्वेभ्यः बृहत्तमः : किमर्थम् ?

वयं पूर्णशिरः कृत्वा संग्रहालयात् निर्गच्छामः। सूर्यः भवतः कृते हितकरः अस्ति, भवतः शरीरात् शीतं बहिः निष्कासयति। वयं परिसरं त्यक्त्वा अक्को प्रति बसयानेन गच्छामः। वयं अक्को-नगरस्य पुरातनं भ्रमणं कुर्मः, विपण्यं पश्यामः, समुद्रस्य उपरि पुरातननगरस्य भित्तिभ्यः हाइफा-नगरं यावत् दृश्यं दृष्ट्वा आश्चर्यचकिताः भवेम, आवारा-बिडाल-सङ्गठने किमपि खादामः च ततः वयं बसयानेन गत्वा हाइफानगरं प्रति गच्छामः।

हाइफानगरम् आगत्य वयं आरामदायकवातावरणे उपविश्य दिवसस्य समाप्तिम् अदामः। तथा च अस्माकं प्रतीक्षते एकं सुन्दरं आश्चर्यम्! बास्केटबॉलक्रीडायां वयं मिलितानां कतिपयानां महिलानां मध्ये एकः, यः हाइफा-नगरस्य समीपे निवसति, सा तस्मिन् सायंकाले अस्माभिः सह सम्मिलितः भवति । वयं अस्माकं अनुभवानां प्रतिवेदनं कुर्मः, सर्वविधवस्तूनाम् विषये विचाराणां आदानप्रदानं कुर्मः, उत्तमसङ्गतिषु च सुपर नीस् सायं यापयामः।

उत्तरम्‌

अधिकानि यात्राप्रतिवेदनानि