familie-goetze-auf-reisen
familie-goetze-auf-reisen
vakantio.de/familie-gotze-on-tour

पट्टी एवं नीयन संग्रहालय

प्रकाशित: 05.06.2023

श्वः इव एव। अन्तः निद्रां कुर्वन्तु, अस्मिन् समये कक्षे प्रातःभोजनं कुर्वन्तु, ततः वयं प्रस्थिताः। प्रथमं विरामस्थानं : लासवेगास् दक्षिणप्रीमियम आउटलेट् । अतः वयं तान् विशेषान् न प्राप्नुमः। न्यूनातिन्यूनम् अत्र सुखदं शीतलम् आसीत् । वयं सर्वं मार्गं गतवन्तः, सौभाग्येन अस्माकं हॉकी-भण्डारः प्राप्तः अहं च मम मित्राणां इच्छासूचिकायाः माध्यमेन कार्यं कर्तुं समर्थः अभवम्😊 अहं वास्तवम् अद्य (Stanley Cup Finale) T-Mobile Arena -नगरं गन्तुं न इच्छामि स्म😅 मार्गे एव to the upper part of the Strip पुनः संक्षेपेण टाउन स्क्वेर् लास वेगास् इत्यत्र स्थगितवान्, इच्छासूचौ अधिकानि वस्तूनि कार्यं कृतवन्तः (संयोगः विक्टोरिया 😇 इत्यत्र भविष्यति। Jörg इदानीं तान् सर्वान् जानाति। SF तः, पश्चिमतटस्य पारं अत्र 🤣 यावत्)। पट्टिकायां अन्यत् निःशुल्कं पार्किङ्गस्थानं प्राप्तम्, अस्मिन् समये विशालं मॉलं विना, OYO होटेले। वास्तवं चतुरः आसीत्। ५० मीटर् पुरतः ते $३५ इच्छन्ति स्म 😳 छायायुक्तं स्थानं नासीत्, परन्तु तस्य महत्त्वं नास्ति। निःशुल्कम् आसीत्💪🏼 बृहत् रिसोर्ट्-स्थानेषु न्यूयॉर्क-नगरस्य कैसिनो-माध्यमेन वयं हार्डरॉक्-कैफे-नगरं गतवन्तः । एकः काकटेल्, लघुक्षुधायाः कृते किमपि, ततः वयं एक्स्कैलिबर् मार्गेण लक्सरनगरं गतवन्तः। अहं स्फिंक्सं निकटतः द्रष्टुम् इच्छामि। मया इदानीं प्राप्तम्, टिकं कृतम् 😅 ततः वयं कारं प्रति गत्वा पुनः होटेलम् अगच्छाम। जॉर्ग् अस्माकं कैसिनोमध्ये विरामं दत्तवान्, अहं कुण्डस्य समीपे सूर्ये आलस्येन शयितवान्।
किञ्चित् पश्चात् प्रति, कोणे Walgreens इत्यत्र आगामिदिनानां कृते कतिपयानि वस्तूनि प्राप्तवान्, ठीकम् मया द्विवारं गन्तुम् अभवत् यतः ID विना पुरुषस्य कृते सिगरेट् नास्ति 🙄 परन्तु खैर, यथा वयं जानीमः, किञ्चित् व्यायामः न क्षतिं करोति।
प्रायः ९:३० वादने वयं अन्तिमवारं प्रस्थितवन्तः। नियोन् संग्रहालयः अस्माकं गन्तव्यस्थानम् आसीत् । अस्माकं कक्षस्य खिडक्याः द्वारेण द्रष्टुं शक्नुमः इति ज्ञातुं पूर्वमेव स्पष्टं च आसीत्, तत्रैव अहं गन्तुम् इच्छामि। भ्रमणं बुकं कृतम्, कृतम्। नीयन संग्रहालयः लास वेगास् स्थानीयहोटेलानां मोटेल्-स्थानानां च पुरातन-नियोन-चिह्नानां संग्रहः अस्ति । वास्तविकं वास्तवं मस्तम्। यदि भवान् लासवेगास्-बौलेवार्डस्य उत्तरभागे पादचारेण/वाहनेन गच्छति चेदपि, भवान् सर्वदा पुराणानि, पुनर्स्थापितानि चिह्नानि प्राप्स्यति । स्थानीयजनाः, व्यापारस्वामिनः अपि च अत्रत्याः सर्वकारीयसंस्थाः नियोन्-सङ्ग्रहालयं, चिह्नसङ्ग्रहं च ऐतिहासिकनिधिरूपेण मन्यन्ते । प्रत्येकं चिह्नस्य स्वकथा भवति, नगरस्य भागः च अस्ति । संग्रहालयस्य प्रवेशद्वारं ला कोन्चा मोटेल् इत्यस्य पुनर्स्थापितं लॉबी अस्ति, यत् २००४ तमे वर्षे बन्दं जातम् आसीत् ततः ध्वस्तं जातम् #endschlaubischlumpf🤣 अस्माकं मार्गदर्शकः, अहं तस्य नाम विस्मृतवान्, सः वास्तवमेव मस्तः आसीत्। सः पूर्णशारीरिकप्रयत्नेन, उत्साहेन च चिह्नानां कथाः अस्मान् अवदत्। सः वस्तुतः हास्यकरः आसीत्। संग्रहस्य एकः मुख्यविषयः पूर्वं ट्रेजरद्वीपे लम्बमानाः कपालाः एकः अस्ति । अथवा हार्डरॉक् कैफे इत्यस्य "पुराणः" गिटारः । सः अवदत् यत् २०१७ तमे वर्षे यदा एतत् स्थापितं तदा प्रथमरात्रौ संग्रहालयस्य पुरतः जनसमूहः आसीत्, यतः अधिकांशः एतत् हार्डरॉक् कैफे इति मन्यते स्म । अत्र मार्गे जॉर्ग् इत्यनेन यत् उक्तं तत् एव । सः न ज्ञातुम् इच्छति यत् अत्र कति जनाः पूर्वमेव वाहनं गतवन्तः यतः ते चिन्तयन्ति स्म यत् काकटेल् भविष्यति 🤭 भ्रमणस्य अनन्तरं वयं सीधा होटेलम् अगच्छाम शयनाय च गतवन्तः। बहिः ३७° यावत् सम्पूर्णं दिवसं श्रमदायकं भवति 😊

उत्तरम्‌ (1)

Jürgen
Im Excalibur haben wir 2018 gewohnt. Wo bei natürlich das New York New York auch cool war.....

अमेरिका
यात्राप्रतिवेदनानि अमेरिका

अधिकानि यात्राप्रतिवेदनानि