पुनो - तिसिटाकासी

प्रकाशित: 16.08.2018

मंगलवासरे सायं वयं बसयानेन पुनोनगरं गतवन्तः। किञ्चित् यावत् वयं टर्मिनल् न प्राप्नुमः तावत् यावत् समयः अभवत् यतः टैक्सी चालकः अपि वास्तवतः स्वमार्गं न जानाति स्म । दुर्भाग्येन किञ्चित् विलम्बः जातः इति कारणेन रात्रौ बसयाने पृथक् उपविष्टव्यम् आसीत् । अतः एमिली एकस्य रोगी इत्यस्य पार्श्वे उपविष्टवती अहं च एकस्य इको इत्यस्य पार्श्वे यस्य गन्धः अभ्यस्ततां बहु गृह्णाति स्म। प्रातः ५:३० वादने वयं पुनोनगरम् आगताः। वयं पेरु हॉप् इति यूरोपीयकम्पनीयाः सह कुस्कोतः लीमापर्यन्तं भ्रमणं कुर्मः। ते अस्मान् प्रत्यक्षतया छात्रावास/होटेल/Airbnb इत्यत्र अपि अवतारयन्ति।

कालः अस्माभिः दुर्भाग्येन प्रातःकाले छात्रावासस्य लॉबीमध्ये प्रतीक्षितव्यम् आसीत् यतः चेक-इनः प्रातः ११:०० वादनपर्यन्तं नासीत्, परन्तु वयं प्रायः ९:३० वादने कक्षे प्रवेशं कर्तुं समर्थाः अभवम समयं व्यतीतुं वयं पूर्वमेव Hoste इत्यत्र प्रातःभोजनं कृतवन्तः। प्रातःकाले वयं किञ्चित् पुनोनगरं गतवन्तः। पुनो-नगरे केचन सुन्दराणि स्थानानि सन्ति । वयं टिटिकाका-सरोवरं गत्वा किञ्चित् दृश्यस्य आनन्दं प्राप्तवन्तः । अपराह्णे वयं सिल्लुस्तानी-नगरस्य यात्रां कृतवन्तः । सिल्लुस्तानी उमायो-सरोवरस्य तटे स्थितः इन्का-पूर्वकालीनः श्मशानः अस्ति । परिदृश्यं वास्तवमेव प्रभावशाली आसीत् तथा च सरोवरं गहनं श्यामनीलं आसीत्। सायंकाले वयं बहु प्रातः शयनं कृतवन्तः यतः सर्वं किञ्चित् श्रमदायकम् आसीत् । पुनोनगरे दिवा प्रायः ९ डिग्री, रात्रौ च -१ डिग्री भवति । अस्माकं छात्रावासस्य मध्ये केवलं १० डिग्री इव अनुभूतम् अतः रात्रौ अविश्वसनीयतया शीतं भवति स्म ।

अद्य प्रातः वयं प्रातः ५:४० वादने उत्थिताः यतः अस्माकं पृष्ठपुटं समायोजयित्वा, बहिः गत्वा प्रातःभोजनं कर्तव्यम् आसीत्। प्रातः ६:४५ वादने वयं दिवसभ्रमणार्थं उद्धृताः।

वयं नौकायानेन प्रायः २५ निमेषान् यावत् उरोस् इति ईखद्वीपं प्रति गतवन्तः । तत्र अस्मान् व्याख्यातं यत् ते कथं सरोवरात् वेणुखण्डान् पृथक् कृत्वा उल्टावस्थायां कृत्वा प्रायः एकमीटर् वेणुना आच्छादयन्ति । एकः ईखखण्डः प्रायः ३-४ मीटर् ऊर्ध्वं भवति । उरोस् इति ईखद्वीपे १३ ईखखण्डाः सन्ति, येषां लंगरं कृत्वा द्वीपः बोलिवियादेशं प्रति प्लवमानः न भवति । द्वीपेषु ६ परिवाराः निवसन्ति, २५ जनाः । गृहाणि नौकाश्च वेणुकानि च । प्रत्येकं कुटीरे विद्युत् कृते सौरपटलम् आसीत् । वयं वेणुनिर्मितेन नौकायाः अन्यद्वीपं गतवन्तः ।

ततः वयं मोटरबोट्-यानेन ताकिले-नगरं प्रति अगच्छाम । अस्माकं कृते प्रायः २ १/२ घण्टाः आवश्यकाः आसन् । तकिले-नगरे २२०० जनाः निवसन्ति । अस्य द्वीपस्य दीर्घता ६ कि.मी., विस्तारः १.५ कि.मी. समुद्रतलात् ४००० मीटर् ऊर्ध्वं सर्वोच्चबिन्दुः अस्ति । द्वीपात् भवन्तः श्यामनीलवर्णीयस्य टिटिकाका-सरोवरस्य सुन्दरं दृश्यं प्राप्नुवन्ति । वयं स्थानीयभोजनागारयोः मध्याह्नभोजनं कृतवन्तः ततः पुनः पुनोनगरं प्रति वाहनद्वारा गतवन्तः।

अद्य रात्रौ वयं रात्रौ बसयानेन आरेक्विपानगरं गच्छामः। आशास्ति यत् अस्मिन् समये वयं परस्परं पार्श्वे उपविष्टुं शक्नुमः।

उत्तरम्‌

पेरु
यात्राप्रतिवेदनानि पेरु

अधिकानि यात्राप्रतिवेदनानि