Lip & Bürsti - Balkan Roadtrip
Lip & Bürsti - Balkan Roadtrip
vakantio.de/bursti

पङ्कमार्गः & जिज्ञासु गावः

प्रकाशित: 03.07.2023

०७/०२/२३ तारिख

एकः यात्री, पदयात्री च इति नाम्ना अहं अवश्यमेव आङ्ग्लभाषायाः अतीव प्रबलतया प्रभावितः अस्मि तथा च यतः सा केवलं शीतलतरं ध्वन्यते, अद्यत्वे शीर्षकं आङ्ग्लभाषायां वर्तते। आम्‌

अद्यतः पुनः सैमी एकः एव मार्गे भविष्यति। सः भिन्नं मार्गं गृह्णाति अतः अस्माकं मार्गाः पृथक् भवन्ति। मया तस्य सह सहचरत्वेन समयः अतीव आनन्दितः। त्वां पश्यामि।

अद्यतनस्य मञ्चस्य कृते अहम् अद्यापि सुसङ्गतिं करोमि। जोहाना, क्रिस्टोफ् च, तथैव कोर्नेलिया च पूर्वरात्रौ एकस्मिन् एव निवासस्थाने आगतवन्तौ । अधिकांशस्य इव ते अपि बाल्कनदेशस्य शिखरं गन्तुम् इच्छन्ति । जोहाना, क्रिस्टोफ् च हैम्बर्ग्-नगरस्य सन्ति । ते सुपर मधुरं व्यक्तिगतं च सन्ति। ते वस्तुतः वैनयानेन अपि यात्रां कुर्वन्ति।

कोर्नेलिया डेन्मार्कदेशस्य अस्ति । २७ वर्षीयः पशुचिकित्सकः सुसज्जितः अस्ति, स्वस्य तंबूमध्ये एव निद्रां करोति । प्रचण्डवृष्टिः, वज्रपाताः अपि तान् न निवारयन्ति। सुन्दरं कठिनम्। अहं तया सह तत्क्षणमेव मिलति। बहिः उपकरणानां विषये एतावत् विस्तरेण मया सह वार्तालापं कर्तुं शक्यते जनाः अल्पाः एव सन्ति। सा कोपेनहेगेन्-नगरस्य एकस्मिन् बहिः दुकाने कार्यं करोति ।

प्रातःभोजनानन्तरं वयं चतुर्णां नवनिर्मितसमूहरूपेण एकत्र प्रस्थितवन्तः ।

अत्यन्तं मेघयुक्तः, परिवर्तनशीलः वा। स्वेदः, हिमपातः, जैकेटस्य अनन्तरं जैकेटं त्यक्त्वा।

यथा सर्वदा शिष्टारोहणम्।

मार्गे क्रिस्टोफ् स्वस्य ड्रोन्-यानं विमोचयति । अद्भुतपरिवेशेन सह, भवन्तः अवश्यमेव भव्यशॉट् प्राप्नुवन्ति।

समूहेन सह बहिः गन्तुं महान् वातावरणम्। स च दूरम् अतिदीर्घं भयंकरं पङ्कयुक्तं सुपदं च मार्गं कृत्वा अपि। वस्तुतः गोपन्थाः। वयं सम्यक् मार्गे न आसन्। अत्रान्तरे वर्षा भवति । अवश्यं एतादृशेषु मार्गेषु एतत् एव लुप्तम् आसीत् ।

विरामसमये सहसा गोवानां समग्रः समूहः आगच्छति । समीपे निर्मिताः जिज्ञासा वा सम्भवतः क्षुधा वा तान् अस्माकं पिकनिकमेजस्य नित्यं समीपं चालयति। एकः विनोदपूर्णः परिदृश्यः।

मिलिशेव्क् इत्यत्र जोहाना क्रिस्टोफ् च अतिथिगृहं गच्छतः । अहं च कोर्नेलिया च वस्तुतः शिबिरं कर्तुम् इच्छामः, परन्तु ततः स्वतः एव एकं शून्यं कुटीरं प्राप्तवन्तौ । अस्मिन् समये गोमयं विना, परन्तु सुन्दरं काष्ठं बालकनी, तृणक्षेत्रस्य, पर्वतस्य च अमूल्यदृश्यं च अस्ति । रात्रौ वासार्थं वास्तवमेव परिपूर्णं स्थानम्।

उत्तरम्‌

कोसोवो
यात्राप्रतिवेदनानि कोसोवो

अधिकानि यात्राप्रतिवेदनानि