इन्डोनेशिया - बाली

प्रकाशित: 18.02.2019

बालीनगरम् आगत्य अस्माकं प्रथमं लोविनानगरे विरामः अभवत् । अस्माकं कृते अयं क्षेत्रः महतः कृष्णवालुकासमुद्रतटस्य कारणेन अनुशंसितः आसीत् । प्रसंगवशं लोविना-नगरं बाली-नगरस्य एकमेव स्थानम् अपि अस्ति यत्र वन्यजीवेषु डॉल्फिन-पक्षिणः द्रष्टुं शक्यन्ते । अवश्यं वयं एतस्य लाभं गृहीत्वा मम जन्मदिने प्रातः षड्वादने समुद्रं गत्वा तान् अन्वेष्टुं गतवन्तः। किञ्चित् समयं गृहीतवान् अस्माकं नौकायाः सह अत्यन्तं कम्पितः बूजी च प्रकरणः आसीत्, परन्तु दृश्यं प्रतिवारं मूल्यवान् आसीत् । लोविनानगरे कतिचन जलप्रपाताः अपि सन्ति, येषु एकं वयं दृष्टवन्तः, स्कूटरैः च अस्य क्षेत्रस्य अन्वेषणं कृतवन्तः । तत्र दिवसत्रयानन्तरं वयं उबुद्-नगरं गतवन्तः । मम कृते निरपेक्षः स्वर्गः - उत्तमं भोजनं (अपि च बहु शाकाहारी & लसः-रहितम्), योगः, सुन्दराणि वस्त्राणि & आभूषणम्। येन सह अहं दुर्भाग्येन सामानस्य सीमायाः कारणात् भण्डारं कर्तुं न शक्तवान्। उबुद्तः वयं स्वस्य चालकेन सह पूर्णदिवसस्य यात्रां कृतवन्तः। वयं एकं विशिष्टं बाली-नृत्यं प्रति, एकं जलप्रपातं प्रति, हिन्दु-पवित्र-वसन्त-जल-मन्दिरं प्रति वाहनद्वारा गतवन्तः, यत्र विश्वासिनः कस्यचित् शुद्धि-संस्कारस्य माध्यमेन स्वपापं क्षमन्ति |. ततः वयं वाहनद्वारा एकं काफीवृक्षं गतवन्तः, यत्र वयं विभिन्नप्रकारस्य काफी-चायस्य स्वादनं कर्तुं शक्नुमः, वयं ज्वालामुखीं प्रति गतवन्तः ततः प्रसिद्धानि विश्वविरासतां तण्डुलचबूतराणि गतवन्तः परदिने वयं उबुड् इत्यस्यैव समीपतः अवलोकनं कृतवन्तः & सुप्रसिद्धे आर्टमार्केट् इत्यत्र विहारं कर्तुं गतवन्तः। उबुद्-नगरात् वयं राजधानी-देशं प्रति गतवन्तः, यत् वयं एकस्मिन् दिने एव अवलोकितवन्तः । अस्य कृते एकः दिवसः सर्वथा पर्याप्तः आसीत् - अस्माकं कृते नगरं वस्तुतः रोमाञ्चकं न प्रतीयते स्म । देपासरतः वयं काङ्ग्गुनगरं गतवन्तः, यत्र वयं सर्फशिबिरे त्रयः दिवसाः व्यतीतवन्तः, जले फलकस्य उपरि अस्माकं संतुलनस्य परीक्षणं कृतवन्तः । तत् कृत्वा वयं मज्जितवन्तः, परन्तु तदनन्तरं अस्माकं स्नायुषु अपि बहु वेदना आसीत् । सर्फिंग् इत्यस्य अतिरिक्तं, काङ्ग्गु अपि कतिपयदिनानां अवकाशस्य कृते अतीव सुन्दरः, आरामदायकः क्षेत्रः अस्ति, अतः वयं बाली-इण्डोनेशिया-देशयोः अन्तिम-कतिपयदिनानां आनन्दं प्राप्तुं समर्थाः अभवमः तथा च सस्तेन मालिशेन (€8.90 60min बाली-पूर्णशरीर-मालिशस्य + 30min-पादस्य कृते)। reflexology) close the Asian part of our trip well विश्रामं कृतवान् न्यूजीलैण्ड्-देशं प्रति उड्डयनात् किञ्चित्कालपूर्वम्।

उत्तरम्‌

अधिकानि यात्राप्रतिवेदनानि